समाचारं

सैमसंगस्य फोल्डेबल स्क्रीन इत्यस्य अपि महती चालना अस्ति : नूतनं Q4 मॉडल् टाइटेनियम मिश्रधातुना निर्मितम् अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंग इत्यनेन जुलैमासे बृहत् तन्तुयुक्तं फ़ोनं Galaxy Z Fold6 इति नूतनं पीढी विमोचितम् अस्ति सूत्रेषु उक्तं यत् Samsung इत्यनेन अन्यः बृहत् फोल्डिंग् फ़ोनः अपि सज्जीकृतः यस्य स्थितिः अधिकः अस्ति अस्य फ़ोनस्य नाम Galaxy Z Fold6 Slim इति अस्ति सामग्रीः ।

Samsung Galaxy Z Fold6 Slim स्क्रीन रेश्यो इत्यस्य दृष्ट्या Fold6 इत्यस्मात् विस्तृतः भविष्यति यदा स्क्रीन रेशियो S24Ultra इत्यस्य समानः भवति यदा इदं कैण्डी बारस्य समीपे एव अनुभूयते। Samsung Galaxy Z Fold6 Slim इत्यस्य स्क्रीन आकारः अपि अधिकः भविष्यति, यत्र बाह्यस्क्रीन् ६.५ इञ्च् यावत् वर्धते, अन्तः स्क्रीनः ७.६ इञ्च् तः ८ इञ्च् यावत् वर्धते



दक्षिणकोरियादेशस्य समाचाराः अपि अस्य तन्तुपट्टिकायाः ​​मोबाईलफोनस्य पुष्टिं कृतवन्तः यत् अस्य मोबाईलफोनस्य भागाः अनुमोदिताः सन्ति, सामूहिकनिर्माणं आरभ्यते इति। सैमसंगः Q4 त्रैमासिके आधिकारिकतया Galaxy Z Fold6 Slim इत्येतत् विमोचयिष्यति इति अपेक्षा अस्ति ।

सूत्रानुसारं Samsung Galaxy Z Fold6 Slim केवलं दक्षिणकोरिया-चीन-देशेषु एव प्रदर्शितं भवितुम् अर्हति, एतयोः विपण्ययोः मॉडल्-मध्ये भेदाः सन्ति । चीनीयविपण्ये यत् प्रक्षेपितं तत् वस्तुतः दूरसंचारद्वारा अनुकूलितं W25 अस्ति अस्मिन् यन्त्रे टाइटेनियम मिश्रधातुशरीरसामग्रीणां उपयोगः भवति, यस्य बनावटः, दृढता च Fold6 इत्यस्य बख्तरयुक्तस्य एल्युमिनियमसामग्रीणां अपेक्षया उत्तमः अस्ति