समाचारं

लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन १६ वर्षाणि यावत् लाभांशं न वितरितं, अलाभकारीं च कटौतीं कृतम् अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस डेली के संवाददाता हुआंग कांग

लुओपिंग जिंक इलेक्ट्रिक (002114.SZ) इत्यस्य सुरक्षायाः पर्यावरणस्य च विषयान् बहुवारं चेतावनी दत्ता अपि सम्यक् न कृत्वा निरन्तरं दण्डः दत्तः ।

२० जुलै दिनाङ्के लुओपिङ्ग् जिङ्क् एण्ड् इलेक्ट्रिक् इत्यनेन घोषितं यत् उबालने रोस्टिंग् इत्यस्य कृते, फ्लूगैस् अम्लस्य उत्पादनस्य च कृते साझा-धूम-गैस-आउटलेट्-तः अत्यधिकं सल्फर-डाय-आक्साइड्-उत्सर्जनस्य कारणेन कम्पनीयाः १४१,००० युआन्-रूप्यकाणां दण्डः कृतः

एकमासात् न्यूनकालपूर्वं जूनमासस्य २९ दिनाङ्के लुओपिङ्ग् जिङ्क् एण्ड् इलेक्ट्रिक् इत्यनेन घोषितं यत् कम्पनीयाः पूर्णस्वामित्वयुक्तानां त्रयाणां सहायककम्पनीनां सुरक्षापर्यावरणविषयाणां कारणेन कुलम् १५५,००० युआन् दण्डः कृतः

एकमासस्य अन्तः एव लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यस्य सुरक्षायाः पर्यावरणस्य च विषयेषु प्रायः ३,००,००० युआन् दण्डः दत्तः ।

लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यस्य कृते ३,००,००० युआन् दण्डः अल्पः राशिः नास्ति ।

ज्ञातव्यं यत् २००८ तमे वर्षात् आरभ्य लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यनेन १६ वर्षाणि यावत् क्रमशः लाभांशः न दत्तः, येन सः यथार्थतया "लोहमुर्गः" अस्ति

सहायककम्पनयः एकस्य पश्चात् अन्यस्य सुरक्षायाः पर्यावरणसंरक्षणस्य च रक्तरेखासु पदानि स्थापयन्ति

लुओपिङ्ग जस्ता एण्ड् इलेक्ट्रिकिटी इत्यस्य मुख्यव्यापारः जलविद्युत् उत्पादनं, सीसा-जस्ता-अयस्कखननं तथा खनिज-प्रक्रियाकरणं, सीसा-जस्ता-धातुस्य प्रगलनं, सहायक-उत्पादानाम् परिष्करणं च अस्ति

२० जुलै दिनाङ्के लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यनेन घोषितं यत् कम्पनीयाः कृते अद्यैव क्युजिंग् नगरपालिकापारिस्थितिकीपर्यावरणब्यूरोद्वारा जारीकृतः "प्रशासनिकदण्डनिर्णयः" प्राप्तः

घोषणायाम् ज्ञायते यत् २०२४ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्के लुओपिङ्ग् जस्ता विद्युत् सल्फ्यूरिक अम्लसंयंत्रस्य उबलन्तं भर्जनं, धूमकेतुगैसस्य अम्लीकरणं च पूंछवायुशुद्धिकरणप्रणाली क्षारद्रवसञ्चारस्प्रेपम्पस्य ट्रिपिंग् इत्यस्य कारणेन ट्रिपं कृत्वा बन्दं जातम्, यस्य परिणामेण साझाधूमकेन्द्रे सल्फरडाय-आक्साइड् अभवत् उबालने भर्जनस्य तथा धूमकेतुगैसस्य अम्लीकरणस्य गैस-निर्गमः उत्सर्जनमानकानां अतिक्रमणं "चीनगणराज्यस्य वायुमण्डलीयप्रदूषणनिवारणनियन्त्रणकानूनस्य" प्रासंगिकप्रावधानानाम् उल्लङ्घनं करोति । कुजिंगनगरपालिकापारिस्थितिकीपर्यावरणब्यूरो इत्यनेन लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यस्य अवैधकार्याणां कृते १४१,००० आरएमबी-रूप्यकाणां प्रशासनिकदण्डः स्थापयितुं निर्णयः कृतः

अस्मिन् विषये लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन उक्तं यत् एतत् प्रशासनिकदण्डं वर्तमानकालस्य कृते कम्पनीयाः शुद्धलाभं १४१,००० युआन् इत्येव न्यूनीकरिष्यति, परन्तु कम्पनीयाः उत्पादनं परिचालनं च प्रमुखं प्रभावं न करिष्यति। अस्याः घटनायाः नकारात्मकप्रभावस्य कृते कम्पनी हार्दिकतया क्षमायाचनां करोति।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता आविष्कृतवान् यत् विगतमासे द्वितीयवारं सुरक्षायाः पर्यावरणस्य च विषयेषु लुओपिङ्ग् जिङ्क् इत्यस्य दण्डः कृतः अस्ति।

२९ जून दिनाङ्के लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन एकां घोषणां जारीकृतं यत् गुइझोउ-नगरे कम्पनीयाः त्रीणि पूर्णस्वामित्वयुक्तानि सहायककम्पनयः: पुडिंग् काउण्टी डेरोङ्ग माइनिंग् कम्पनी लिमिटेड् (“डेरोङ्ग माइनिंग्” इति उच्यते), पुडिङ्ग् काउण्टी होङ्गटाई खनन कम्पनी लिमिटेड् (“Derong Mining Co., Ltd.” इति उल्लिखितम्) Hongtai Mining") तथा Puding County Xiangrong Mining Co., Ltd. ("Xiangrong Mining" इति उल्लिखितम्) इत्यनेन प्रासंगिकसुरक्षापर्यावरणसंरक्षणपरिवेक्षणप्रबन्धनसंस्थाभ्यः संयुक्तनिरीक्षणं स्वीकृतम् .किञ्चित् दण्डितविषयाणां कारणात् गुइझोउ कम्पनीभ्यः हालमेव पुडिंग् काउण्टी आपत्कालः प्राप्तः अस्ति प्रशासनब्यूरो, अंशुन् नगरपालिका आपत्कालीनप्रबन्धनब्यूरो तथा अंशुन् नगरपालिका पारिस्थितिकीपर्यावरणब्यूरो इत्यनेन दण्डनिर्णयाः जारीकृताः।

तेषु डेरोङ्ग माइनिंग्, होङ्गटाई माइनिंग् इत्येतयोः द्वयोः अपि सुरक्षायाः अन्यविषयाणां च कारणेन ४५,००० आरएमबी दण्डः अभवत् । Xiangrong Mining (tailings pond) अपशिष्टजलस्य रिसावस्य घटनायाः (सामान्यपर्यावरणस्य आपत्कालीनघटनायाः) अनन्तरं "Puding County Xiangrong Mining Co., Ltd. (tailings pond) आकस्मिकयोजनां पर्यावरणीय आपत्कालेषु" तत्क्षणं सक्रियं न कृतवान्, न च तत् शीघ्रमेव Reported to the काउण्टीस्तरस्य वा पारिस्थितिकपर्यावरणविभागस्य वा जनानां सर्वकारः, २०,००० युआन् दण्डः च दत्तः ।

तस्मिन् एव काले क्षियाङ्ग्रोङ्ग खनने ४५,००० युआन् दण्डः अपि दत्तः यतः एषा खानिः मध्यमप्रकारस्य जलभूवैज्ञानिकखानः आसीत् तथा च जलनिवारणाय नियन्त्रणाय च व्यावसायिकतकनीकीकर्मचारिभिः सुसज्जितः नासीत् संस्था।

लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन उक्तं यत् उपर्युक्तदण्डानां वास्तविकं भुक्तिः वर्तमानशुद्धलाभस्य १५५,००० युआन् न्यूनीकरिष्यति। कम्पनी अस्मिन् विषये महत् महत्त्वं ददाति तथा च स्वस्य त्रयाणां सहायककम्पनीनां आग्रहं करोति यत् ते उपर्युक्तं उल्लङ्घनानां सुधारणं यथावश्यं सम्पन्नं कुर्वन्तु।

एकत्र गृहीत्वा विगतमासे लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यस्य सुरक्षायाः पर्यावरणस्य च विषयेषु प्रायः ३,००,००० युआन् दण्डः, जप्तः च अभवत् ।

पूर्णतर-सीस-जस्ता-खाने वर्षत्रयेषु त्रिवारं उत्पादनं स्थगितम्

३००,००० युआन् दण्डः भवति इति बहु न प्रतीयते, परन्तु लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यस्य कृते बहु अस्ति ।

२०२२ तमे वर्षे २०२३ तमे वर्षे च लुओपिङ्ग् जिंक इलेक्ट्रिकस्य परिचालन-आयः क्रमशः १.९६९ अरब युआन् तथा १.५३८ अरब युआन् भविष्यति, यस्य शुद्धलाभः क्रमशः -२३६ मिलियन युआन् तथा -२०९ मिलियन युआन् भविष्यति क्रमशः गैर-शुद्धलाभान् विहाय ते क्रमशः -२०४ मिलियन युआन् तथा -२०७ मिलियन युआन् आसन्, ययोः द्वयोः अपि निरन्तरं हानिः अभवत् ।

१२ जुलै दिनाङ्के लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं प्रदर्शनस्य पूर्वानुमानं प्रकाशितम्, यस्मिन् दर्शितं यत् कम्पनी वर्षस्य प्रथमार्धे शुद्धलाभः १५ लक्षतः २५ लक्षं युआन् यावत् भविष्यति इति अपेक्षां करोति, यत् वर्षे वर्षे १०१.५८ इत्येव वृद्धिः अस्ति % तः १०२.६३% यावत् गैर-शुद्धलाभहानिः ४.७४३७ मिलियन युआन् तः ५.७४३७ मिलियनं यावत्, वर्षे वर्षे क्रमशः ९४.६३% तः ९३.५०% यावत् वृद्धिः अभवत् ।

लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी उत्पादनस्य परिचालनस्य च गुणवत्तायां, दक्षतायां, परिष्कृतप्रबन्धने च निकटतया ध्यानं दत्तवती, तथा च गतवर्षस्य समानकालस्य तुलने जस्ताप्रगलनस्य पुनर्प्राप्तेः दरः महत्त्वपूर्णतया वर्धितः कम्पनीयाः जस्ता उत्पादाः अग्रे मूल्येषु विक्रीयन्ते, मूल्यस्य कारणेन वृद्ध्या आयस्य वृद्धिः अभवत्; प्रतिवेदनकालस्य कालखण्डे ६.७९७७ मिलियन आरएमबी-रूप्यकाणि विपर्यस्ताः अभवन् ।

एकत्र गृहीत्वा विगतसार्धद्वयवर्षेषु लुओपिङ्ग् जिङ्क् एण्ड् इलेक्ट्रिक् इत्यस्य अशुद्धलाभस्य प्रायः ४२ कोटि युआन् हानिः संचिता अस्ति

ज्ञातव्यं यत् २००८ तमे वर्षात् आरभ्य लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यनेन १६ वर्षाणि यावत् क्रमशः लाभांशः न दत्तः, येन सः यथार्थतया "लोहमुर्गः" अस्ति

वस्तुतः २०१६ तमे वर्षे एव केन्द्रीयपर्यावरणसंरक्षणनिरीक्षणप्रतिक्रियायाः प्रथमपरिक्रमे लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यत्र भारीधातुप्रदूषणस्य गुप्ताः खतराणि प्रमुखाः इति सूचितम्

तस्य प्रतिक्रियारूपेण तस्मिन् वर्षे डिसेम्बरमासे कुजिंग्-नगरस्य निरीक्षण-सुधार-योजनायाः आधारेण लुओपिङ्ग्-जिङ्क्-इलेक्ट्रिक्-संस्थायाः एकलक्ष-टन-सीस-युक्तस्य अपशिष्ट-अवशेषस्य निष्कासन-योजना निर्मितवती

परन्तु २०१८ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के पारिस्थितिकी-पर्यावरणमन्त्रालयेन लुओपिङ्ग्-जस्ता-विद्युत्-सम्बद्धानां पर्यावरण-संरक्षण-विषयाणां सूचना दत्ता । प्रतिवेदने ज्ञायते यत् कुजिंग-नगरेण २०१६ तमस्य वर्षस्य दिसम्बरमासे सुधारणयोजना निर्मितवती तथा च प्रस्तावितं यत् "२०१८ तमस्य वर्षस्य समाप्तेः पूर्वं लुओपिङ्ग-जस्ता-शक्तितः एकलक्ष-टन-सीसा-युक्तस्य अपशिष्ट-अवशेषस्य अहानिकारक-उपचारः सम्पूर्णः भवतु तथापि वास्तविक-कार्य्ये उपर्युक्त-उपचारः न कार्यान्वितः।

ज्ञातव्यं यत् मार्च २०२४ तमे वर्षे लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन एकां घोषणापत्रं जारीकृतम् यत् कम्पनी लुओपिङ्ग् काउण्टी आपत्कालीनप्रबन्धनब्यूरोद्वारा जारीकृता "उत्पादननिलम्बनसूचना" प्राप्तवती कारणं यत् कम्पनीयाः फ्यूले लीड्-जिंक खानसुरक्षाउत्पादनअनुज्ञापत्रम् अस्ति २०२१ पर्यन्तं वैधम् अस्ति ।२०२४ तमस्य वर्षस्य मार्चमासस्य ७ दिनाङ्कात् ६ मार्चपर्यन्तं अधुना अवधिः समाप्तः अस्ति । प्रासंगिककायदानानुसारं इतः परं सर्वाणि उत्पादनक्रियाकलापाः स्थगिताः भविष्यन्ति, विस्तारप्रक्रियाणां अनुमोदनस्य अनन्तरमेव पुनः उत्पादनं आरभ्यतुं शक्यते

ऐतिहासिकदृष्ट्या फुले-सीस-जस्ता-खाने बहुवारं उत्पादनं स्थगितम् अस्ति ।

२०२१ तमस्य वर्षस्य मे-मासे लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यनेन घोषितं यत् २०२१ तमस्य वर्षस्य मे-मासस्य २ दिनाङ्के फुले-सीस-जस्ता-खाने छत-विच्छेद-दुर्घटना अभवत्, यस्मिन् एकः व्यक्तिः घातितः अभवत्, अनन्तरं चिकित्सायाः समये मृतः च उत्पादनं तत्क्षणम् ।

नवम्बर् २०२२ तमे वर्षे लुओपिङ्ग् जिंक इलेक्ट्रिक् इत्यनेन घोषितं यत् फ्यूले लीड्-जिंक-खानस्य खनन-अनुज्ञापत्रस्य अवधिः समाप्तः (३० अक्टोबर् २०२२ पर्यन्तं वैधः) इति कारणतः, प्रासंगिककानून-विनियमानाम् अनुसारं नियामक-अधिकारिभ्यः कम्पनीयाः फूल-सीसा-जिङ्क्-इत्यस्य आवश्यकता वर्तते इतः परं आरभ्यत इति खानि सर्वाणि खननकार्यक्रमाः स्थगयन्तु, पुनः खननात् पूर्वं खननअनुज्ञापत्रस्य प्रक्रियां प्रतीक्षन्तु।

फलतः विगतत्रिषु वर्षेषु लुओपिङ्ग् जिङ्क् इलेक्ट्रिक् इत्यस्य फुले सीस-जस्ता खानिः दुर्घटनानां, अनुज्ञापत्रस्य अवधिसमाप्तेः च कारणेन त्रिवारं उत्पादनं स्थगितवान् अस्ति