समाचारं

माइक्रोसॉफ्ट् सस्तां क्लाउड्-आधारितं XGP-स्तरं सज्जीकरोति इति कथ्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइक्रोसॉफ्ट् इत्यनेन अस्मिन् मासे प्रारम्भे घोषितं यत् गेम पास इत्यस्य अधिकमूल्यवृद्धिः करणस्य अतिरिक्तं नूतनग्राहकानाम् कृते Xbox Game Pass कन्सोल् संस्करणस्य आधारस्तरं अपि रद्दं करिष्यति तथा च तस्य स्थाने नूतनं Xbox Game Pass मानकस्तरं स्थापयति इति संकुलं न करिष्यति किमपि प्रक्षेपणक्रीडां समावेशयन्तु। एषः परिवर्तनः अत्यन्तं महत्त्वपूर्णः अस्ति, परन्तु माइक्रोसॉफ्ट् इत्यस्य अधिकानि परिवर्तनानि पाइपलाइन् मध्ये सन्ति इति भाति।


विण्डोज सेण्ट्रल् इत्यनेन प्रकाशितेन प्रतिवेदनेन सूचितं यत् माइक्रोसॉफ्ट् सम्प्रति नूतनं Xbox Game Pass स्तरं सज्जीकरोति यत् क्लाउड्-आधारितं भविष्यति अतः Xbox Game Pass Ultimate इत्यस्य सस्तां विकल्पं प्रदास्यति।

अनुमानतः, अस्य अर्थः अस्ति यत् स्तरस्य प्रक्षेपणक्रीडाः समाविष्टाः भविष्यन्ति, परन्तु प्रतिवेदनानुसारं, एतत् केवलं मेघ-स्तरं सम्भाव्यग्राहकानाम् उद्देश्यं भविष्यति येषां कृते Xbox हार्डवेयर नास्ति - सम्भवतः प्रतिस्पर्धात्मकाः मञ्चाः अपि सन्ति कथ्यते यत् उपयोक्तारः नूतनस्तरस्य सदस्यतां गृहीत्वा गेम पास पुस्तकालये व्यक्तिगतरूपेण क्रीडाः डिजिटलरूपेण अपि क्रेतुं शक्नुवन्ति।

प्रतिवेदने इदमपि दावितं यत् माइक्रोसॉफ्ट् गेम पास इत्यस्य कृते मित्रपरिवारयोजनां प्रवर्तयितुं अपि विचारयति स्यात्, एषः विचारः पूर्वं केषुचित् प्रदेशेषु प्रयतितः (अन्ततः च परित्यक्तः) तदतिरिक्तं, Microsoft स्तरीययोजनानां अन्वेषणं कुर्वन् इति कथ्यते येषु विज्ञापनं समावेशितं भविष्यति, परन्तु तत् किमपि न यत् इदानीं सक्रियरूपेण कार्यं करोति।

परन्तु माइक्रोसॉफ्ट् इत्यनेन अद्यापि आधिकारिकतया न घोषितं यत् कदा Xbox Game Pass Standard Edition इत्येतत् कन्सोल् इत्यत्र नूतनानां उपयोक्तृभ्यः उपलभ्यते इति।