समाचारं

मस्कः पुनः ऑप्टिमस् प्राइम रोबोट् इत्यस्य वितरणं विलम्बितवान् अस्ति ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

23 जुलाई, 2019 दिनाङ्के समाचारः।टेस्लाविज्ञापितं कदा प्रदास्यति ?ऑप्टिमस प्राइम(ऑप्टिमस) २.रोबोट ? कम्पनीयाः मुख्याधिकारी एलोन इत्यस्य मतेकस्तूरी(Elon Musk) इत्यस्य नवीनतमं वक्तव्यं, एतत् मूलतः अपेक्षितापेक्षया किञ्चित्कालं विलम्बितं भविष्यति।

मस्कः सोमवासरे प्रातःकाले स्थानीयसमये ट्वीट् कृतवान् यत् "टेस्ला आगामिवर्षे आन्तरिकरूपेण अल्पसंख्याकानां यथार्थतया उपयोगिनो मानवरूपिणां रोबोट्-इत्यस्य उपयोगं करिष्यति, आशास्ति च यत् २०२६ तमे वर्षे अन्यकम्पनीनां कृते तान् सामूहिकरूपेण उत्पादयिष्यति" इति।

एतत् मस्कः पूर्वं प्रतिज्ञातस्य पश्चात् अस्ति । अस्मिन् वर्षे एप्रिलमासे मस्कः अवदत् यत् २०२४ तमस्य वर्षस्य अन्ते यावत् ऑप्टिमस् प्राइम् रोबोट् टेस्ला-कारखाने कार्यं करिष्यति, २०२५ तमे वर्षे अन्येभ्यः कम्पनीभ्यः अपि वितरितुं शक्यते इति । परन्तु मस्कस्य नवीनतमटिप्पण्यानुसारं एतत् स्पष्टतया न भविष्यति ।

मस्कः प्रथमवारं अतीव विचित्रे कार्यक्रमे टेस्ला-रोबोट्-इत्यस्य घोषणां कृतवान्, यत्र चड्डी-वस्त्रधारी पुरुषः मञ्चे प्रदर्शनं कृतवान् । सः २०२१ तमे वर्षे आसीत्, मस्क-प्रशंसकानां अपि स्वीकारः करणीयः आसीत् यत् एतत् दृश्यं विचित्रं दृश्यते स्म । टेस्ला रोबोट्स् विगतत्रिषु वर्षेषु बहुदूरं गतवन्तः, सर्वथा किमपि नास्ति इति यावत् कार्यात्मकः रोबोट् यावत्, यः चलितुं शक्नोति, वस्तूनि च उद्धर्तुं शक्नोति । परन्तु कम्पनी स्पष्टतया स्वस्य रोबोट्-प्रमुख-उपार्जनानां प्रदर्शनस्य विषये स्वस्य आस्तीनस्य उपरि केचन युक्तयः सन्ति ।


यथा, अस्मिन् वर्षे जनवरीमासे मस्कः सामाजिकमाध्यमेषु एकं भिडियो स्थापितवान् यस्मिन् ऑप्टिमस् प्राइम रोबोट् धूपपात्रं तन्तुं दर्शयति। परन्तु न चिरं यावत् जनाः भिडियोस्य अधः कोणे किमपि विचित्रं आविष्कृतवन्तः । स्पष्टं यत् अयं रोबोट् वस्तुतः स्वायत्तरूपेण कार्यं न करोति अपितु इदं दृश्यते यत् कोऽपि पर्दातः बहिः रोबोट् इत्यस्य बाहून् चालयित्वा समकालिकरूपेण नियन्त्रयति ।

मस्कः तस्य ऑप्टिमस् प्राइम् रोबोट् च अस्य वञ्चनस्य कृते अन्तर्जालद्वारा उपहासस्य अनन्तरं अन्याः रोबोटिक्सकम्पनयः भिडियोषु पाठं योजयितुं आरब्धवन्तः यत् तेषां रोबोट् खलु स्वायत्तरूपेण कार्यं कुर्वन्ति इति दर्शयितुं पर्दातः बहिः कोऽपि प्रेक्षकान् वञ्चयति इति दर्शयितुं तेषां कृते "No remote operation" इति शब्दाः भिडियायां योजिताः सन्ति ।

गतमासे मस्कः ऑप्टिमस् प्राइम रोबोट् इत्यस्य प्रचारं कुर्वन् आसीत् यथा एतत् भवितुं प्रवृत्तम् अस्ति। सः टेक्सास्-देशस्य ऑस्टिन्-नगरे टेस्ला-संस्थायाः भागधारक-समागमे आग्रहं कृतवान् यत् ऑप्टिमस्-प्राइम-रोबोट् एकस्मिन् दिने बालकानां कृते आचार्या भविष्यति इति । परन्तु वस्तुतः यदि भवान् अन्यरोबोटिक्स-कम्पनीभिः विगतदशके कृता प्रगतिम् अवलोकयति तर्हि टेस्ला-संस्थायाः अद्यापि दीर्घः मार्गः अस्ति । प्रामाणिकतया, रोबोटिक्स-उद्योगस्य नेता टेस्ला अपि गृहीतुं प्रयतते तस्य अपि दीर्घः मार्गः अस्ति । यथा, बोस्टन् डायनामिक्स इत्यनेन २०१६ तमे वर्षे एव स्वयमेव उत्तिष्ठितुं शक्यते इति रोबोट् प्रक्षेपणं कृतम् ।तस्मिन् वर्षे अनन्तरं २०१७ तमे वर्षे सः रोबोट् इत्यस्य पृष्ठभागस्य प्रदर्शनं कृतवान् । मस्त कूद कार्य।

परन्तु मस्कः स्वयमेव अतीव विचलितः भवेत् यत् इदानीं रोबोट्-विकासे ध्यानं दातुं न शक्नोति । अन्येषां अमेरिकनजनानाम् इव मस्कः अपि अमेरिकीराष्ट्रपतिनिर्वाचने निकटतया ध्यानं ददाति, तस्य मनसि रोबोट्-इत्येतत् स्पष्टतया शीर्षस्थाने नास्ति । (चेन्चेन्) ९.