समाचारं

लेई जुन् अद्य रात्रौ ७ वादने लाइव् प्रसारणे पुनः आगमिष्यति मस्कः : २०२६ तमे वर्षे अन्यकम्पनीनां कृते मानवरूपी यन्त्राणां सामूहिकरूपेण उत्पादनं भविष्यति इति अपेक्षा अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

१०मिनिट् पठन्तु

Lei Jun अद्य रात्रौ 7 वादने लाइव प्रसारणे पुनः आगमिष्यति: 2026 तमे वर्षे अन्यकम्पनीनां कृते मानवरूपी रोबोट्-उत्पादनं भविष्यति इति अपेक्षा अस्ति;

चन्द्रमाला2024/07/23


संक्षेपः

फोर्ब्स् इत्यनेन "२०२४ चीनस्य सर्वोत्तमाः सीईओ" इति घोषितम्, यत्र पिण्डुओडुओ चेन् लेई, झाओ जियाझेन्, शाओमी लेई जून, नोङ्गफू स्प्रिंग् झोङ्ग सुइसुई इत्यादयः सूचीयां सन्ति; performance ratio revealed सर्वेषु श्रृङ्खलेषु 120Hz स्क्रीनः सज्जाः भविष्यन्ति इति अपेक्षा अस्ति


Xiaomi CEO Lei Jun इत्यनेन घोषितं यत् "2024 annual speech return live broadcast" अद्य रात्रौ 7 वादने भविष्यति

२२ जुलै दिनाङ्के Xiaomi संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च Lei Jun इत्यनेन सायंकाले घोषितं यत् अद्य सायं ७ वादने अस्मिन् वर्षे वार्षिकभाषणस्य पृष्ठतः कथायाः विषये नेटिजनैः सह वार्तालापं कर्तुं लाइव प्रसारणं प्रारभ्यते।


लेइ जुन् इत्यनेन उक्तं यत् अस्मिन् वर्षे लेइ जुन् वार्षिकभाषणे समयस्य अभावात् "अद्यापि बहवः कथाः सन्ति येषां कथनार्थं मया समयः न प्राप्तः" इति । सः स्थापितं पोस्टरं दृष्ट्वा अस्य लाइव प्रसारणस्य नाम "2024 Lei Jun Annual Speech Return Live Broadcast" इति अस्ति तथा च Xiaomi उपाध्यक्षः Li Xiaoshuang इत्यनेन सह संयुक्तरूपेण भागं गृह्णीयात्। लाइव प्रसारण-पङ्क्तितः न्याय्यं चेत्, एतत् लाइव-प्रसारणं मुख्यतया Xiaomi-कारानाम् विषये सूचनां प्रकाशयिष्यति इति अपेक्षा अस्ति । (स्रोतः IT Home)


NVIDIA "Blackwell" आर्किटेक्चर B20 त्वरकस्य चीन-विशिष्टं संस्करणं प्रक्षेपणं करिष्यति इति चर्चा अस्ति

२२ जुलै दिनाङ्के रायटर् इत्यनेन अस्य विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् एनवीडिया चीनीयविपण्यस्य कृते नूतनस्य ब्लैकवेल् जीपीयू आर्किटेक्चरस्य आधारेण स्वस्य एआइ चिप् इत्यस्य संस्करणं विकसयति पूर्वस्य अमेरिकीनिर्यातनियन्त्रणानां सह।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिका-देशेन आरब्धस्य निर्यात-नियन्त्रण-नीत्यानुसारं एनवीडिया-द्वारा चीन-देशं प्रति निर्यातितानां जीपीयू-इत्यस्य टीपीपी (कुल-प्रक्रिया-शक्तिः) ४८००-बिन्दुभ्यः न्यूना भवितुम् आवश्यकी अस्ति मूल A100/H100 इत्येतत् सीमां अतिक्रान्तवान्, यस्य परिणामेण Nvidia "castrated" A800/H800 इत्यस्य प्रक्षेपणं कर्तुं बाध्यः अभवत् ।

अस्मिन् वर्षे मार्चमासे एनवीडिया इत्यनेन "ब्लैकवेल्" आर्किटेक्चर इत्यस्य आधारेण स्वस्य नूतनपीढीयाः B200 श्रृङ्खलाचिप्स् विमोचिताः अस्य ट्रांजिस्टरस्य संख्या २०८ बिलियनं यावत् अभवत्, यत् एच्१००/एच्२०० इत्यस्य ८० बिलियन ट्रांजिस्टरस्य द्विगुणाधिकं भवति, तस्य २० पेटाफ्लॉप्स् प्रदर्शनं च एच्१०० (इत्येतत्) यावत् अभवत् । ४ पेटाफ्लोप्स्) ५ वार। अस्मिन् वर्षे अन्ते बी२०० इत्यस्य बृहत् उत्पादनं भविष्यति इति अवगम्यते ।

तथैव चीनदेशस्य विपण्यस्य कृते B200 - B20 इत्यस्य "castrated version" अपि प्रक्षेपणस्य योजना अस्ति तथापि अमेरिकी निर्यातनियन्त्रणनीतेः प्रतिबन्धानां कारणात् NVIDIA B20 इत्यस्य कार्यक्षमता अपि B200 इत्यस्य तुलने महत्त्वपूर्णतया न्यूनीभवति H20, its performance may be इदं बहु सुधारं न आनयिष्यति, परन्तु तस्य HBM क्षमतायां अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति, यत् AI प्रशिक्षणस्य तर्कस्य च महती सहायता भविष्यति। अस्मिन् वर्षे अन्ते उत्पादनं अपि प्रविशति इति अपेक्षा अस्ति । (स्रोतः सोहू प्रौद्योगिकी)


मस्कः - टेस्ला-संस्थायाः अन्यकम्पनीनां उपयोगाय २०२६ तमे वर्षे मानवरूपिणः रोबोट्-इत्यस्य सामूहिक-उत्पादनं भविष्यति

२२ जुलै दिनाङ्के मस्कः एक्स (ट्विट्टर्) इत्यत्र एकस्मिन् पोस्ट् मध्ये प्रकटितवान् यत् टेस्ला आगामिवर्षे कम्पनीयाः अन्तः आन्तरिकप्रयोगाय "यथार्थतया उपयोगिनो" रोबोट् उत्पादयिष्यति, परन्तु केवलं लघुपरिमाणे एव २०२६ तमे वर्षे टेस्ला-संस्थायाः अन्यकम्पनीनां उपयोगाय मानवरूपिणः रोबोट्-इत्यस्य सामूहिकरूपेण उत्पादनं भविष्यति इति अपेक्षा अस्ति ।


अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलने टेस्ला-संस्थायाः द्वितीयपीढीयाः मानवरूपस्य रोबोट् ऑप्टिमस् इत्यस्य अनावरणं कृतम् ।

अधुना द्वितीयपीढीयाः ऑप्टिमस् इत्यनेन टेस्ला-कारखाने "कार्यं" कर्तुं प्रयत्नः कृतः । दृश्य-तंत्रिका-जालस्य, FSD-चिप्-इत्यस्य च साहाय्येन द्वितीय-पीढीयाः ऑप्टिमस्-इत्येतत् मानव-सञ्चालनस्य अनुकरणं कृत्वा बैटरी-क्रमण-प्रशिक्षणं कर्तुं शक्नोति ।

मस्कः गतमासे आयोजिते भागधारकसभायां घोषितवान् यत् टेस्ला इत्यस्य भविष्यं ऑप्टिमस् रोबोट् परियोजनायाः उपरि दावः अस्ति यत् मानवरूपी रोबोट् मार्केट् इत्यस्य वर्तमानं वार्षिकं उत्पादनं १ अरब यूनिट् अस्ति, भविष्ये च टेस्ला इत्यस्य भागस्य न्यूनातिन्यूनं १०% भागः गृह्णीयात् तस्मिन् समये मस्कः अवदत् यत् टेस्ला-क्लबः रोबोट्-इत्येतत् बैच-रूपेण प्रायः १०,०००-डॉलर्-मूल्येन निर्माय २०,०००-डॉलर्-मूल्येन (सम्प्रति प्रायः १४६,००० युआन्) विक्रीय १ खरब-डॉलर्-रूप्यकाणां लाभं प्राप्स्यति तदतिरिक्तं मस्कस्य मतं यत् २०२६ तमे वर्षे ऑप्टिमस् पूर्णतया सॉफ्टवेयर-अनुकूलितः रोबोट् भविष्यति । (स्रोतः IT Home)


माइक्रोसॉफ्ट-नगरस्य तकनीकीविफलतायाः कारणेन वैश्विकहानिः १ अरब अमेरिकी-डॉलर्-अधिकं भवितुम् अर्हति

२२ जुलै दिनाङ्के अमेरिकनसंशोधनसंस्थायाः एण्डर्सन् आर्थिकसमूहस्य मुख्यकार्यकारी पैट्रिक एण्डर्सन् इत्यस्य अनुमानानुसारं माइक्रोसॉफ्टस्य तकनीकीविफलतायाः कारणेन आर्थिकहानिः १ अरब अमेरिकीडॉलर् अधिकं भवितुम् अर्हति परन्तु प्रतिवेदने उक्तं यत्, क्राउड्स्ट्राइक् इत्यनेन तत्सम्बद्धानां हानिः दास्यति वा इति अस्पष्टम्।

यद्यपि क्राउड्स्ट्राइक् इत्यनेन क्षमायाचना कृता तथापि अमेरिकीमाध्यमानां पृच्छनानां प्रतिक्रिया न दत्ता यत् सः प्रभावितग्राहकानाम् क्षतिपूर्तिं करिष्यति वा इति। केचन विश्लेषकाः दर्शितवन्तः यत् क्राउड्स्ट्राइकस्य ग्राहकानाञ्च मध्ये हस्ताक्षरितेषु अनुबन्धेषु छूटस्य खण्डाः भवितुम् अर्हन्ति, येन सः क्षतिपूर्तिं परिहरति (स्रोतः सीसीटीवी न्यूजः)