समाचारं

iPhone SE 4 इत्यस्य FaceID तथा OLED display इत्यस्य उपयोगः भवति तथा च महत्त्वपूर्णरूपेण पुनः परिकल्पितः इति चर्चा अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः नूतनः अफवाः सूचयति यत् एप्पल् इत्यस्य प्रवेश-विपण्यस्य iPhone SE इत्यस्य चतुर्थे पुनरावृत्तौ प्रमुखं पुनर्निर्माणं प्राप्तुं शक्नोति, तथैव अधिकं मूल्यं अपि प्राप्तुं शक्नोति। iPhone SE इत्यस्य किफायतीत्वस्य कृते प्रसिद्धः अस्ति तथा च सम्प्रति ये अद्यापि Face ID इत्यस्मात् Touch ID इत्येतत् प्राधान्यं ददति तेषां कृते उपयुक्तं एकमात्रं मॉडलम् अस्ति । तथापि, सिद्धं अभिलेखं कृत्वा लीकर i Ice Universe इत्यस्मात् नवीनतमः अफवाः कथयति यत् तत् परिवर्तनं भवितुं प्रवृत्तम् अस्ति।


नूतनं मॉडलं ६.०६ इञ्च् OLED एज-टू-एज स्क्रीन् उपयुज्यते तथा च Face ID नोच्स् इत्यनेन सुसज्जितं भविष्यति, येन iPhone इत्यत्र Touch ID इत्यस्य अन्तं चिह्नितं भविष्यति अन्येषु शब्देषु, डिजाइनः iPhone 14 इत्यस्य सदृशः भविष्यति इति अपेक्षा अस्ति।

iPhone SE 4 इत्यस्मिन् एप्पल् इत्यस्य A18 चिप्, 6GB अथवा 8GB मेमोरी च भविष्यति । पूर्ववर्ती इव अस्य अपि केवलं एकः कॅमेरा भविष्यति, परन्तु तृतीयपीढीयाः iPhone SE इत्यस्य १२ मिलियनपिक्सेलस्य तुलने ४८ मिलियनपिक्सेलपर्यन्तं उन्नयनं भविष्यति ।

एतादृशेन उन्नयनेन सह, एतत् आश्चर्यं नास्ति यत् लीकरः वदति यत् मूल्यम् अपि वर्धयिष्यति, यतः iPhone SE 3 इत्यस्य मूल्यं सम्प्रति 64 GB मॉडलस्य कृते $429 अस्ति। आगामिः iPhone SE 4 आधारमाडलस्य कृते $499 तः आरभ्य अधिकतमं भण्डारणं विद्यमानस्य मॉडलस्य कृते $549 यावत् गन्तुं शक्नोति।

अद्यतन-अफवाः सूचयन्ति यत् iPhone SE 4 इत्यस्य डिजाइनं iPhone 14 इत्यस्य अपेक्षया iPhone 16 इत्यस्य सदृशं भविष्यति । अस्पष्टं यत् अफवाः सूचयति यत् iPhone SE 4 iPhone 16 इत्यस्य समानसमये एव प्रदर्शितः भविष्यति।

वेइबो इत्यत्र एकस्मिन् पोस्ट् इत्यनेन उक्तं यत् iPhone SE 4 इत्यस्य प्रदर्शनं २०२५ तमस्य वर्षस्य वसन्तऋतौ भविष्यति इति अपेक्षा अस्ति ।