समाचारं

गूगल पिक्सेल ९ श्रृङ्खला उपग्रहसञ्चारस्य समर्थनं कर्तुं शक्नोति, परन्तु केवलं ३०% नेटिजनाः एव भुक्तुं इच्छन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[CNMO Technology News] यथा यथा एण्ड्रॉयड् १५ इत्यस्य विमोचनं समीपं गच्छति तथा तथा अस्मिन् नवीनतमे मोबाईल् ऑपरेटिंग् सिस्टम् इत्यस्मिन् प्रक्षेपितानां नूतनानां सुविधानां विषये अपि बहवः प्रकाशनानि सन्ति। परन्तु एकं महत्त्वपूर्णं सम्भाव्यं परिवर्तनं पिक्सेलस्य कृते उपग्रहसञ्चारः भवितुम् अर्हति ।


यदा केचन विदेशीयमाध्यमाः एण्ड्रॉयड् १५ बीटा ४ इत्यस्य एपीके विच्छिन्नवन्तः तदा तेषां ज्ञातं यत् गूगलः उपग्रहसञ्चारसेवां सज्जीकरोति स्यात्। एषा सेवा उपयोक्तारः स्थलीयजालसम्बद्धतां विना गूगलसन्देश-एप्-माध्यमेन आपत्कालीनसेवाभिः सह सम्पर्कं कर्तुं शक्नुवन्ति । एतत् महत् ध्वन्यते, परन्तु किं मूल्येन ?

अन्यः कोडस्य स्निपेट् "{2}" वर्षाणां कृते विशेषता मुक्तं भविष्यति इति सूचयति । एकस्मिन् सर्वेक्षणे ज्ञातं यत् सर्वेक्षणं कृतेषु नेटिजनेषु केवलं प्रायः ३०% जनाः एव अस्याः सेवायाः कृते धनं दातुं इच्छन्ति स्म, अधिकांशजनानां चार्जिंग-विशेषतायां रुचिः नास्ति इति भासते स्म

मतदानस्य परिणामः

महत्त्वपूर्णं यत् अस्याः सेवायाः कियत् मूल्यं भविष्यति इति अद्यापि स्पष्टं न भवति। तदतिरिक्तं सर्वे Pixel-यन्त्राणि अस्य विशेषतायाः सह सङ्गताः न भविष्यन्ति, यतः अस्य कृते समर्पितं हार्डवेयर-समर्थनं आवश्यकम् अस्ति । इदमपि ज्ञातव्यं यत् "{2}" केवलं कोडमध्ये स्थानधारकः भवितुम् अर्हति - Google एतत् मुक्तकालं दीर्घतरं लघुतरं वा परिवर्तयितुं शक्नोति । अद्यापि द्विवर्षीयः मुक्तकालः गूगलस्य अवकाशसमयं एप्पल् इत्यस्य अवकाशसमयस्य अनुरूपं आनयिष्यति।

मीडिया भविष्यवाणीं करोति यत् एण्ड्रॉयड् १५ गूगल पिक्सेल ९ श्रृङ्खलायाः सह मिलित्वा प्रदर्शितं भविष्यति, यस्य अनावरणं अगस्तमासस्य १३ दिनाङ्के भविष्यति।