समाचारं

गतरात्रौ चीनीयसम्पत्तौ विस्फोटः अभवत्! एकः भागः, बहुविधाः लाभाः!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गतरात्रौ अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन् ।

डाउ १२७.९१ अंकाः अथवा ०.३२% वृद्धिः अभवत्;


अधिकांशः बृहत् प्रौद्योगिक्याः भण्डारः वर्धितः, टेस्ला ५% अधिकं वर्धितः ।

वार्तानुसारं टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः तस्मिन् एव दिने प्रकटितवान् यत् कम्पनी आगामिवर्षे मानवरूपी रोबोट्-इत्यस्य लघु-परिमाणेन निर्माणं आरभ्यत इति योजनां करोति, प्रारम्भे केवलं टेस्ला-संस्थायाः आन्तरिक-उपयोगाय एव

टेस्ला इत्यस्य लक्ष्यं २०२६ तमे वर्षे एतेषां रोबोट्-समूहानां सामूहिक-उत्पादनं प्राप्तुं वर्तते, अन्यैः कम्पनीभिः अपि एतानि स्वीक्रियन्ते इति अपेक्षा अस्ति ।


एनवीडिया ४% अधिकं वर्धमानं १२३.५४ अमेरिकीडॉलर् यावत् अभवत्, तस्य नवीनतमं कुलविपण्यमूल्यं ३.०४ खरब अमेरिकीडॉलर् अभवत् । एनवीडिया इत्यस्य कुलविपण्यमूल्यं रात्रौ एव १३८.००६ अरब अमेरिकीडॉलर् वर्धितम्, यत् प्रायः १,००३.८ अरब आरएमबी इत्यस्य बराबरम् अस्ति ।


चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः २.७७% वर्धितः ।


एक्सपेङ्ग मोटर्स् ६% अधिकं, एनआईओ ५% अधिकं, ली ऑटो ४% अधिकं च वर्धितः ।

वेइबो ३% अधिकं, नेटईज, जेडी डॉट कॉम, बैडु, बिलिबिली च २% अधिकं, अलीबाबा, विप्शॉप् च १% अधिकं, पिण्डुओडुओ, फ्यूटु होल्डिङ्ग्स् च किञ्चित् वर्धितौ, iQiyi च ३% अधिकं न्यूनीकृतौ । .


अधुना चीनस्य अर्थव्यवस्थायाः अथवा चीनस्य सम्पत्तिविषये बहवः संस्थाः आशावादीनां विचारं प्रकटितवन्तः ।

01

चीनदेशे IMF इत्यस्य दृढ आर्थिकवृद्धिः अपेक्षिता अस्ति

अन्तर्राष्ट्रीयमुद्राकोषः (IMF) "विश्व आर्थिकदृष्टिकोणप्रतिवेदनस्य" अद्यतनं १६ जुलै दिनाङ्के प्रकाशितवान्, यत्र २०२४ तमे वर्षे चीनस्य अर्थव्यवस्थायां ५% वृद्धिः भविष्यति इति भविष्यवाणी कृता

IMF मुख्या अर्थशास्त्री पियरे-ओलिवियर गौलिन्चा इत्यनेन उक्तं यत् चीनादि एशियायाः उदयमानाः अर्थव्यवस्थाः अद्यापि वैश्विक-अर्थव्यवस्थायाः मुख्य-इञ्जिनाः सन्ति।

सीआईसीसी इत्यनेन उक्तं यत् जूनमासे अमेरिकीमहङ्गानि अपेक्षितापेक्षया महत्त्वपूर्णतया न्यूनानि आसन्, येन सेप्टेम्बरमासे फेडरल् रिजर्वस्य व्याजदरेषु कटौतीयाः सम्भावना अधिका वर्धिता वैश्विकपुञ्जविनियोगः सीमान्तरूपेण स्थानान्तरिता अस्ति, चीनीयसम्पत्तौ पुनः ध्यानं वर्धयिष्यति इति अपेक्षा अस्ति।

02

विदेशीयाः दिग्गजाः अधिकं गायन्ति

विदेशीयविशालकायः सोसाइटी जनरल् इत्यनेन स्वस्य नवीनतमप्रतिवेदने सूचितं यत् तृतीयत्रिमासे एशियायाः शेयरबजाराणां कृते प्रमुखः मोक्षबिन्दुः भवितुम् अर्हति, तथा च "चीनव्यवहारः" पुनः निवेशकानां केन्द्रबिन्दुः भवति।

सोसाइटी जनरल् इत्यस्य एशियाई इक्विटी रणनीत्याः प्रमुखः फ्रैङ्क् बेन्जिम्रा इत्यनेन उक्तं यत् चीनीयस्य शेयरबजारः सामरिकपुनरुत्थानस्य तृतीयचरणं प्रविशति, निगमलाभः च सकारात्मकसंकेतान् दर्शयति।

तस्मिन् एव काले विदेशीयनिवेशसंस्थाः चीनीय-अचल-सम्पत्-दिग्गजानां धारणाम् अकस्मात् वर्धितवन्तः ।

२२ जुलै दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-प्रकाशन-दस्तावेजानां अनुसारं वैङ्के-एच्-शेयर-मध्ये ब्लैक-रॉक्-संस्थायाः दीर्घ-स्थितिः १७ जुलै-दिनाङ्के ४.६७% तः ५.१९% यावत् वर्धिता, येन तस्य धारणा १.८४ मिलियन-शेयरेण वर्धिता

03

अर्धवार्षिकः प्रतिवेदनस्य ऋतुः आरभ्यते

सम्प्रति ए-शेयर "अर्धवार्षिकरिपोर्टिंग सीजन" आरब्धम् अस्ति, विण्ड्-आँकडानां आँकडानां अनुसारं प्रेस-समयपर्यन्तं १,६५९ ए-शेयर-सूचीकृतकम्पनीभिः २०२४ तमस्य वर्षस्य प्रथमार्धस्य प्रदर्शनस्य पूर्वानुमानं प्रकटितम् अस्ति ।तेषु शुद्धलाभः of many listed companys have increased in year-on-year, यत्र उच्चसीमा १२००% अतिक्रान्तवती अस्ति ।

उद्योगस्य दृष्ट्या अर्धचालक, उपभोक्तृविद्युत्, इलेक्ट्रॉनिकघटक, उपकरणक्षेत्रेषु सूचीकृतकम्पनीनां वर्षस्य प्रथमार्धे बृहत्तरं अपेक्षितं कार्यप्रदर्शनवृद्धिः भवति

04

अन्तर्राष्ट्रीयनिवेशकाः क्रीणन्ति

अन्तर्राष्ट्रीयनिवेशकाः आरएमबी-सम्पत्त्याः क्रयणं निरन्तरं कुर्वन्ति ।

विदेशीयविनिमयराज्यप्रशासनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे आरएमबी-बाण्ड्-विदेशीय-पूञ्जी-विनियोगस्य परिमाणं तुल्यकालिकरूपेण अधिकम् आसीत् ८० अरब अमेरिकीडॉलर् (प्रायः ५८० अरब आरएमबी) इत्यस्य समीपे, इतिहासे समानकालस्य द्वितीयं सर्वोच्चं मूल्यम् ।

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्