समाचारं

मोदी इत्यस्य नूतनं सर्वकारीयं बजटं मुक्तं भवितुं प्रवृत्तम् अस्ति, रोजगारसंकटः असमानता च केन्द्रबिन्दुः भवितुम् अर्हति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ जुलै दिनाङ्के भारतीयप्रधानमन्त्री मोदी इत्यस्य नेतृत्वे गठबन्धनसर्वकारः २०२४ तमस्य वर्षस्य निर्वाचनानन्तरं प्रथमं केन्द्रीयवित्तबजटं आधिकारिकतया प्रस्तौति। अस्मिन् वर्षे एप्रिलमासस्य प्रथमदिनाङ्के प्रारब्धस्य अन्तरिमबजटस्य (वित्तवर्षं २०२४-२०२५) स्थाने नूतनं बजटं मोदीप्रधानमन्त्रीत्वेन तृतीयकार्यकाले प्रथमं बजटं भविष्यति।

जूनमासे मोदी भारतस्य राजधानी नूतनदिल्लीनगरे प्रधानमन्त्रिपदस्य ऐतिहासिकं तृतीयकार्यकालस्य आरम्भार्थं शपथग्रहणं कृतवान् । ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं मोदीसर्वकारस्य महान् आर्थिकनिर्माणविचाराः सन्ति, यत्र विगतदशके आधारभूतसंरचनानिर्माणे, डिजिटलजालविकासे, स्वच्छऊर्जायाः उपयोगे च विशालनिवेशः अस्ति परन्तु ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​२२ तमे दिनाङ्के ज्ञापितं यत् यद्यपि मोदी-महोदयस्य भारतीयजनता-पक्षः जून-मासे सामान्यनिर्वाचने विजयं प्राप्तवान् तथापि केवलं संसदे बहुमतं प्राप्तुं अप्रत्याशितरूपेण असफलः अभवत्, अतः मोदी-महोदयाय क्षेत्रद्वये अवलम्बितव्यम् आसीत् .

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् अपेक्षितरूपेण न गतस्य निर्वाचनस्य सन्दर्भे मोदीसर्वकारस्य नूतनं बजटं गठबन्धनसहभागिनां आवश्यकतां पूरयितुं अर्हति तथा च आत्मविश्वासं सुदृढं करोति इति आर्थिकदृष्टिः अपि प्रस्तुतव्या। ब्लूमबर्ग् इत्यस्य विश्लेषणलेखे उक्तं यत् मोदी इत्यस्य नेतृत्वे गठबन्धनसर्वकारः २०२४ तमस्य वर्षस्य बजटे राजकोषीयघातस्य लक्ष्यं किञ्चित् न्यूनीकृत्य ग्रामीणक्षेत्रेषु उपभोक्तृव्ययस्य, रोजगारस्य च प्रवर्धने बजटं केन्द्रीक्रियते।

वित्तीयसेवासमूहस्य नोमुरा इत्यस्य प्रतिवेदने भविष्यवाणी कृता यत् मोदीसर्वकारः नूतनानां उत्पादनसुविधानां कृते करप्रोत्साहनं प्रदातुं रक्षा इत्यादीनां प्रमुखोद्योगानाम् स्थानीयकरणं प्रोत्साहयित्वा रोजगारस्य सृजनं कर्तुं शक्नोति। परन्तु एतेषां उपायानां प्रभावाय किञ्चित् समयः स्यात् । गोल्डमैन् सैच्स् इत्यस्य अर्थशास्त्रज्ञाः विश्लेषितवन्तः यत् मोदी इत्यस्य नूतनसर्वकारस्य प्रथमं बजटं कल्याणवादं प्रति "तिक्रान्तं" भवितुम् अर्हति, परन्तु तत् बृहत् आधारभूतसंरचनापरियोजनासु वर्धमानं पूंजीव्ययं परित्यजति इति अनिवार्यम्।

प्रासंगिकसूचनाः दर्शयन्ति यत् विगतत्रिषु वर्षेषु मोदीसर्वकारेण दीर्घकालीनमूलसंरचनापरियोजनासु व्ययः प्रायः दुगुणः कृतः, यत्र मुम्बई-समुद्रसेतुस्य निर्माणं, बहुविधराजमार्गाः च सन्ति अस्मिन् वर्षे मोदीसर्वकारः एतादृशेषु परियोजनासु ११ खरब भारतीयरूप्यकाणि (प्रायः ९५६.१ अरब युआन्) निवेशं कर्तुं योजनां करोति। अर्थशास्त्रज्ञाः भविष्यवाणीं कुर्वन्ति यत् नूतनबजटेन भारतस्य घरेलुनिर्माण-उद्योगस्य विकासः अधिकं प्रवर्धितः भविष्यति।

परन्तु सतही स्थूल-आर्थिक-स्थिरतायाः अन्तर्गतं सहस्राणां भारतीययुवानां कृते रोजगारस्य समस्याः, ग्रामीणक्षेत्रेषु विकासस्य कठिनताः च अद्यापि विद्यन्ते

प्रासंगिकसूचनाः दर्शयन्ति यत् भारतस्य अधिकांशजनसंख्या उत्तरपूर्वयोः ग्राम्यक्षेत्रेषु निवसति, एतेषु क्षेत्रेषु प्रतिव्यक्तिं आयं सामान्यतया अन्यक्षेत्राणाम् अपेक्षया न्यूनं भवति ब्रिटिशप्रसारणनिगमस्य (बीबीसी) अनुसारं प्रधानमन्त्रिणः आर्थिकपरामर्शपरिषदः पूर्वसदस्यः रथिन् रॉयः प्रासंगिकप्रतिवेदनानां उद्धृत्य अवदत् यत् एतेषु क्षेत्रेषु जनसंख्यायाः स्वास्थ्यस्य स्थितिः, मृत्युः, आयुः च केषाञ्चन अपेक्षया अपि न्यूनः अस्ति आफ्रिकादेशस्य अल्पविकसितदेशाः ।

उत्तरप्रदेशः भारतस्य मुख्यः कृषिप्रदेशः अस्ति, यत्र राजधानीनवीदिल्लीतः केवलं कतिपयानि घण्टानि दूरे केचन ग्रामाः, अत्याधुनिकराजमार्गाः च अत्र गच्छन्ति तथापि एते स्थानानि आर्थिक-उत्साह-कथायाः बहिः त्यक्ताः इति अनुभवन्ति । बेहरा आसा इति स्थानीयग्रामे फर्निचर-दुकानस्य स्वामी रजनीश-त्यागी बीबीसी-सञ्चारमाध्यमेन अवदत् यत् तेषां फर्निचर-कार्यशाला ग्राम्यक्षेत्रेषु प्रचलति आर्थिकमन्दतायाः कारणेन प्रभाविता अस्ति, यत्र विगतपञ्चवर्षेषु कुलकारोबारः It's इति ८०% न्यूनः अभवत् "कृषि-अर्थव्यवस्थायाः क्षयः निरन्तरं भवति। स्थानीयमागधवृद्धेः बृहत्तमा समस्या अस्ति यत् कृषकाः गभीरं ऋणं धारयन्ति, बेरोजगाराः च सन्ति। ते किमपि क्रेतुं न शक्नुवन्ति" इति त्यागी अवदत्।

अन्यः कृषकः अपि अस्य ग्रामस्य अस्ति, सः कृषकपरिवारस्य सदस्यः सुशील पालः एकस्मिन् साक्षात्कारे अवदत् यत् मोदी एकदा कृषि-आयस्य दुगुणीकरणस्य प्रतिज्ञां कृतवान्, परन्तु तत् प्राप्तुं असफलः अभवत् ते सर्वे भारतीयपक्षाय मतदानं कृतवन्तः, परन्तु तेषां मतदान-प्राथमिकतायां परिवर्तनं जातम् २०२४ तमे वर्षे सामान्यनिर्वाचने । "मम आयः न्यूनीकृतः। निवेशस्य श्रमव्ययस्य च वृद्धिः अभवत्, परन्तु मया वर्धितानां सस्यानां मूल्यं न वर्धितम्। ते (सरकारः) केवलं निर्वाचनात् पूर्वं इक्षुस्य क्रयमूल्यं किञ्चित् वर्धितवन्तः। अहं यत् धनं अर्जयति तत् सर्वं गच्छति।" पुत्राणां कृते मम ट्यूशनं महाविद्यालयशुल्कं च ददातु इति पुत्रेषु एकः अभियंता अस्ति किन्तु तस्य कार्यं वर्षद्वयं यावत् नास्ति" इति पालः अवदत्।

बीबीसी-रिपोर्ट्-अनुसारं तायाजी-इत्यस्य फर्निचर-भण्डारस्य सदृशं भारते अपि बहवः सूक्ष्म-उद्यमाः सन्ति ये भारतस्य राष्ट्रिय-अर्थव्यवस्थायाः समर्थनं कुर्वन्ति । क्रेडिट् रेटिंग् एजेन्सी इण्डिया रेटिङ्ग्स् इत्यस्य अनुमानं यत् २०१५ तः २०२३ पर्यन्तं ६३ लक्षं व्यवसायाः बन्दाः भविष्यन्ति, यस्य परिणामेण १६ मिलियन अनौपचारिककार्यस्य हानिः भविष्यति तस्य तुलने २०१८ तः २०२३ पर्यन्तं भारतस्य ५,००० सूचीकृतकम्पनीभिः प्रतिवेदितलाभेषु सर्वकारीयकरकटौतीभिः अन्यैः उपायैः च १८७% महती वृद्धिः अभवत्

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् अधिकांशः अर्थशास्त्रज्ञाः मन्यन्ते यत् ३.० युगे मोदी इत्यस्य समक्षं दीर्घकालीनबेरोजगारी सर्वाधिकं आव्हानं भविष्यति। निर्वाचनोत्तरसर्वक्षणेन ज्ञातं यत् ७०% भारतीयाः अतिधनवन्तः करं दातुं समर्थयन्ति, ८०% अर्थशास्त्रज्ञाः च मन्यन्ते यत् भारते वर्तमानः आर्थिकवृद्धिः समावेशी नास्ति इति

रायटर्-पत्रिकायाः ​​२१ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतसर्वकारस्य आँकडानां अनुसारं २०१४ तः २०२२ पर्यन्तं भारते केन्द्रसर्वकाराय कार्यं कर्तुम् इच्छन्तः २२ कोटिजनाः आसन्, येषु केवलं ७२२,००० जनाः एव "तटम् आगन्तुं" शक्नुवन्ति इति सार्वजनिकक्षेत्रस्य कार्येषु बहवः जनाः बहुवारं आवेदनं कर्तुं शक्नुवन्ति। भारतस्य राष्ट्रिय-अर्थव्यवस्थायां निजीक्षेत्रस्य नित्यं वर्धमानः भागः अस्ति चेदपि अद्यापि प्रतिवर्षं कोटि-कोटि-युवकाः सर्वकारीय-कार्यं प्राप्तुं संघर्षं कुर्वन्ति

प्रासंगिकविश्लेषकाः मन्यन्ते यत् नूतनसरकारीबजटेन ग्राम्यक्षेत्राणां विकासे निर्माणे च अधिकं ध्यानं दातव्यं, यतः अधिकांशग्रामीणजनसंख्या सकलघरेलूउत्पादस्य तीव्रवृद्ध्या लाभं न प्राप्तवान्। अद्यतने सार्वजनिकभाषणे रतिन रॉयः अवदत् यत् तृतीयकार्यकालस्य मध्ये मोदी "स्थायिराजनैतिकविरासतां" त्यक्तुं अधिकं ध्यानं दातुं शक्नोति तथा च अधः स्थितानां जनानां आर्थिकस्तरं कथं सुधारयितुम् इति अधिकं चिन्तयितुं शक्नोति।