समाचारं

ओलम्पिकं द्रष्टुं पेरिस्-नगरं गन्तुं न शक्यते ?अस्मिन् वर्षे कृत्रिमबुद्धिमेघप्रौद्योगिक्याः आशीर्वादः भवन्तं घटनास्थले इव अनुभूयते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्यानं ददातु

Tencent Technology News July 22, विदेशीयमाध्यमानां समाचारानुसारं २०२४ तमस्य वर्षस्य पेरिस्-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आरम्भः २६ जुलै-दिनाङ्के भविष्यति, अगस्त-मासस्य ११ दिनाङ्कपर्यन्तं च भविष्यति । कतिपयेषु सप्ताहेषु शतशः आयोजनानि भविष्यन्ति, केचन एकस्मिन् समये, अनेके क्रीडाप्रेमिणः रोमाञ्चकारीक्षणं त्यक्त्वा वक्षःस्थलं ताडयन्ति दिष्ट्या अस्मिन् वर्षे दृश्यानुभवः पूर्वस्मात् अपि समृद्धतरः विविधतापूर्णः च भविष्यति ।

पूर्वं ओलम्पिकप्रसारणस्य आलोचना भवति यत् ते दर्शकानां तत्कालीनदर्शनस्य आवश्यकतां पूरयितुं असफलाः भवन्ति । संयुक्तराज्ये ओलम्पिक-कार्यक्रमानाम् मुख्यप्रसारकत्वेन एनबीसी-संस्थायाः आलोचना कृता अस्ति यत् तस्य पूर्वरणनीतिः अस्ति यत् चैनल्-विखण्डनं कृत्वा लाइव-प्रसारणं प्राइम-टाइम-पर्यन्तं विलम्बं करोति अस्मिन् वर्षे एनबीसी अन्यैः प्रसारणकम्पनीभिः सह सक्रियरूपेण नवीनतां कृत्वा प्रयतते यत् दर्शकाः कदापि, कुत्रापि स्वस्य प्रियघटनानां प्रत्येकं अद्भुतं क्षणं सहजतया गृहीतुं शक्नुवन्ति।

तत्सह, ऑनलाइन-मञ्चाः न अतिक्रान्तव्याः, तेषां कृते अनन्य-ओलम्पिक-स्थानानि निर्मिताः । टिकटोक् इत्यनेन समर्पितः ओलम्पिकविभागः स्थापितः, तथा च इन्स्टाग्रामस्य @olympics खातेन पूर्वमेव स्वस्य ८२ लक्षं प्रशंसकाः तापिताः, एथलीट्-प्रशिक्षणस्य मुख्यविषयाणि रोमाञ्चकारीणि च क्षणाः च साझाः कृताः एनबीसी अपि सामाजिकमाध्यमनिर्मातृभिः सह निकटतया कार्यं कुर्वन् अस्ति यत् पेरिस् ओलम्पिकस्य प्रत्येकं विवरणं सर्वतोमुखरूपेण प्रस्तुतं करोति। गूगलः पृष्ठतः नास्ति।

ओलम्पिकप्रसारणसेवा (OBS) इत्यस्य मुख्यकार्यकारी यियानिस् एक्सारकोस् इत्ययं कथयति यत्, “वयं आकर्षकं चुनौतीपूर्णं च समयं जीवामः, येषु एकः प्रेक्षकाणां चरमविभागः अस्ति यतः प्रेक्षकाः सम्पूर्णे विश्वे प्रसृताः सन्ति, तेषां उपभोगस्य आदतयः अपि भिन्नाः सन्ति अस्य विशालस्य विकीर्णस्य च प्रेक्षकसमूहस्य पुनः संयोजनं सुलभम्” इति ।

परन्तु ओलम्पिकक्रीडा वैश्विकक्रीडाकार्यक्रमत्वेन एतादृशः दुर्लभः अवसरः अस्ति । एक्जोस् इत्यनेन उक्तं यत् ओलम्पिक-कवरेज-क्षेत्रे महत्त्वपूर्णः परिवर्तनः तस्य सामग्रीयाः अपूर्व-समृद्धौ निहितः अस्ति, यत्र कुलदीर्घता ३,८०० घण्टानां चिह्नात् अधिका भविष्यति इति अपेक्षा अस्ति ओबीएस एतान् बहुमूल्यं सामग्रीं ११,००० घण्टाभ्यः अधिकस्य रोमाञ्चकारीसामग्रीणां मैट्रिक्सरूपेण परिणतुं योजनां करोति, यत्र लाइव प्रसारणं, पर्दापृष्ठस्य प्रकाशनं, गहनविश्लेषणं, हाइलाइट् च कवरं भवति, येन प्रेक्षकाणां भिन्नाः आवश्यकताः पूर्णतया पूर्यन्ते

एतादृशस्य विशालस्य सामग्रीयाः सम्मुखे कथं कुशलतापूर्वकं छाननीयम् इति कुञ्जी भवति । एनबीसी स्ट्रीमिंग मञ्चः पीकॉक् अभिनवदृश्यविकल्पानां श्रृङ्खलां प्रारभ्य दृश्यानुभवं सरलीकर्तुं प्रतिबद्धः अस्ति यत् उपयोक्तृभ्यः स्वस्य व्यक्तिगतप्राथमिकतानां आधारेण अनन्य ओलम्पिककवरेजं अनुकूलितुं शक्नोति। तदतिरिक्तं ओलम्पिकक्रीडायाः तदनन्तरं पेरिस्नगरे (अगस्तमासस्य २८ दिनाङ्कात् आरभ्य) भवितुं शक्नुवन्तः पैरालिम्पिकक्रीडायाः प्रायः सर्वाणि लाइव्-कार्यक्रमाः पीकक्-क्लबः कवरं करिष्यति ।

मयूर-ओलम्पिक-केन्द्रे दर्शकाः क्रीडायाः, क्रीडकानां वा देशानाम् अनुसारं सूचीं क्रमेण क्रमयितुं, ते द्रष्टुम् इच्छन्ति घटनाः निरूपयितुं, एकेन क्लिक्-द्वारा व्यक्तिगत-दृष्टि-सूचौ योजयितुं च शक्नुवन्ति एतत् विशेषता न केवलं दर्शकान् स्वतन्त्रतया स्वस्य लाइव-दर्शन-कार्यक्रमस्य योजनां कर्तुं शक्नोति, अपितु कदापि रोमाञ्चकारी-क्षणं पुनः जीवितुं सुलभं प्लेबैक-मञ्चं अपि प्रदाति तदतिरिक्तं Peacock इत्यनेन Multiview इति साधनम् अपि प्रवर्तयितम्, येन उपयोक्तारः एकस्मिन् समये चतुर्णां घटनानां लाइव प्रसारणस्य आनन्दं लब्धुं शक्नुवन्ति, तथा च विभिन्नानां रोमाञ्चकारीणां मेलनानां मध्ये सहजतया शटलं कर्तुं शक्नुवन्ति

अधिकमात्रायां रोमाञ्चकारीणां क्षणानाम् आकर्षणार्थं ओबीएस इत्यनेन बहुकोणगतिग्रहणं अतिमन्दगतिप्लेबैकं च प्राप्तुं बहु-कॅमेरा-प्रणालीनां संख्यां वर्धिता अस्ति इन्द्रियं दृश्यप्रभावं च। OBS इत्यस्य कृत्रिमबुद्धेः मेघप्रौद्योगिक्याः च गहनप्रयोगस्य धन्यवादेन एतेषां जटिलशॉट्-समूहानां वास्तविकसमय-प्रक्रियाकरणेन समयः बहु लघुः कृतः, येन एतेषां कठिन-शॉट्-इत्यस्य स्थल-रिपोर्ट्-मध्ये निर्विघ्नतया एकीकरणं कर्तुं शक्यते

एक्जोस् इत्यनेन उक्तं यत् एताः नवीनाः प्रौद्योगिकयः क्रीडा-सजीव-प्रसारणस्य नूतन-युगस्य नेतृत्वं कुर्वन्ति, यथा ३६०-डिग्री-पुनरावृत्ति-कार्यं, यत् प्रेक्षकान् क्षेत्रे इव अनुभूयते, क्रीडकाः वायुतले उड्डीयन्ते चेत् दृष्टिकोणं स्वतन्त्रतया परिभ्रमति , तथा क्रीडां पश्यन् अपूर्वं विसर्जनं अनुभवति। सः व्याख्यातवान् यत् ""द मेट्रिक्स" इत्यस्मिन् विज्ञानकथादृश्यानि अधुना सिनेमागृहेषु, लाइवप्रसारणेषु च साकाराः भवितुम् अर्हन्ति।"

ओबीएस ५.१.४ श्रव्यविन्यासे ध्वनिस्य गभीरताम् विस्तारं च गृहीतुं प्रतिबद्धः अस्ति, तीव्रप्रतियोगितायाः, क्रीडकैः सह पार्श्वसाक्षात्कारस्य च समये आयोजनस्थले प्रत्येकं विसर्जनं पुनः स्थापयितुं प्रयतते तस्मिन् एव काले " .संवर्धित यथार्थ"स्टेशन" इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां कृते गृहात् दूरं स्थिताः दर्शकाः ओलम्पिकक्रीडायां निमग्नाः भवेयुः, ओलम्पिकक्रीडायाः उष्णवातावरणं च अनुभवितुं शक्नुवन्ति, येन ते आयोजनस्य समीपं गच्छन्ति

एक्जोस् इत्यनेन बोधितं यत्, “यदि वयं केवलं पूर्वकालस्य महिमाप्रतिकृतिं कृत्वा सन्तुष्टाः स्मः तर्हि तस्य अर्थः भवति यथा क्रीडायाः भावनायाः वकालतम् अस्ति, अस्माभिः निरन्तरं अज्ञातस्य अन्वेषणं करणीयम्, नूतनानि क्षेत्राणि भित्त्वा प्रतिवारं स्वं अतिक्रमितुं प्रयत्नः करणीयः एकः नूतनः उच्चः” इति ।

२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां कृत्रिमबुद्धिसाधनानाम् व्यापकप्रयोगः यथा अपेक्षितं तथा विश्वे व्याप्तः अस्ति । ओबीएस, एनबीसी इत्यादयः शीर्षप्रसारकाः कृत्रिमबुद्धेः शक्तिं प्रयुज्य सहस्रघण्टानां दृश्यानां उत्तमक्लिप्स् निष्कास्य प्रत्येकं निर्णायकं क्षणं गृहीत्वा सावधानीपूर्वकं व्यवस्थापयिष्यन्ति, प्रत्यक्षतया प्रेक्षकाणां कृते च प्रदास्यन्ति।

प्रौद्योगिक्याः क्रीडायाः च अस्मिन् उत्सवे अनेकानि कम्पनयः कृत्रिमबुद्धेः क्षेत्रे अग्रणीः अभवन् । तेषु एनबीसी अभिनवः अस्ति तथा च पौराणिकस्य क्रीडाएंकरस्य अल माइकल्स् इत्यस्य कृत्रिमबुद्धेः डबिंग् इत्यस्य उपयोगेन पीकक् चैनलस्य रोमाञ्चकारीणां कार्यक्रमानां व्याख्यानं करोति कृत्रिमबुद्धिस्वरइञ्जिनेन माइकल्स् इत्यस्य पूर्वभाष्यशैलीं गभीरं ज्ञातं, तस्य उत्पादनं च सुचारुः, स्वाभाविकः, श्वासप्रश्वासयोः कृते च अस्ति ।

लाइव् गेम्स् पश्यन् एआइ वास्तविकसमयसूचनापरामर्शदातृ इव कार्यं करोति, वास्तविकसमये पर्दायां प्रमुखदत्तांशं आहूय प्रस्तुतं करोति, यत्र एथलीट्-आँकडाः, शूटिंग्-अथवा अभिलेख-भङ्गस्य संभाव्यता-अनुमानाः, एआइ-द्वारा वर्धितानां क्षेत्रस्य गतिशील-दृश्यानि अपि सन्ति . न केवलं तत्, कृत्रिमबुद्धेः व्याप्तिः विज्ञापनक्षेत्रे अपि विस्तारिता अस्ति, एनबीसी च विज्ञापनस्य व्यक्तिगतं सटीकं च धक्कां प्राप्तुं विज्ञापनमञ्चे सक्रियरूपेण एकीकृत्य कार्यं कुर्वन् अस्ति

प्रसारणप्रौद्योगिक्याः एषः भोजः नूतनप्रौद्योगिकीनां व्यावहारिकव्यायामानां कृते उत्तमं मञ्चं प्रदाति। एनबीसी ओलम्पिकक्रीडां बहुदृश्यस्य उपयोक्तृ-अनुकूलितकार्यस्य च प्रथमचरणं मन्यते, यत् सूचयति यत् एते नवीनकार्यं भविष्ये लाइव्-क्रीडा-कार्यक्रमेषु बहुधा दृश्यन्ते, आदर्शः च भविष्यन्ति एनबीसी-अन्तःस्थानां मते पेरिस-ओलम्पिक-क्रीडायां अनावरणं कृतस्य अस्याः प्रौद्योगिक्याः अनुप्रयोग-संभावनाः क्रीडा-कार्यक्रमेभ्यः दूरं गच्छन्ति, तस्य विस्तारः मेसी-धन्यवाद-दिवस-परेड-इत्यादिषु गैर-क्रीडा-बृहत्-परिमाणेषु आयोजनेषु अपि भविष्यति इति अपेक्षा अस्ति

एक्जोस् इत्यनेन उक्तं यत् प्रौद्योगिकीनां अस्याः श्रृङ्खलायाः परमदृष्टिः प्रेक्षकाणां, आयोजनस्य, क्रीडकानां च मध्ये भावनात्मकं बन्धनं गभीरं कर्तुं वर्तते, विशेषतः महामारीद्वारा प्रतिबन्धितयोः ओलम्पिकक्रीडायोः अनन्तरं जनाः शारीरिकसंपर्कं पुनः आरभ्यतुं उत्सुकाः सन्ति, The desire to share लाइव अनुभवाः विशेषतया प्रबलाः भवन्ति। सः भावेन अवदत् - "वयं विशेषकाले स्मः। जनाः अन्यैः सह भवितुं शारीरिकं मानसिकं च अनुभवं उत्सुकाः सन्ति, त्यजन्ति च, क्रीडा च एतस्य भावनात्मकस्य अनुनादस्य उत्तेजनार्थं शक्तिशाली उत्प्रेरकः अस्ति (गोल्डन डियर इत्यनेन संकलितः)।