समाचारं

अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, एनवीडिया-इत्यनेन चिप्-स्टॉक्-उच्चतायाः अग्रणीः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


22 तमे स्थानीयसमये प्रौद्योगिक्याः स्टॉक्स् इत्यस्य पुनरुत्थानेन चालिताः त्रयः प्रमुखाः अमेरिकी स्टॉकसूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, एस एण्ड पी ५०० १.०८%, डाउ जोन्स औद्योगिक औसतं च ०.३२% वृद्धिः अभवत्

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​विश्लेषणं कृतम् यत् अन्तिमेषु व्यापारदिनेषु निवेशकाः द्रुतगत्या वर्धमानानाम् प्रौद्योगिकी-समूहानां विक्रयणं कुर्वन्ति, लघु-कम्पनीनां भागाः च क्रीणन्ति, यतोहि ते दावान् कुर्वन्ति यत् यदि फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते तर्हि एतेषां कम्पनीनां धनहानिः भविष्यति इति आगामिषु कतिपयेषु मासेषु अधिकं लाभः भविष्यति। सः परिवर्तनः सोमवासरे तु विरामं कृतवान् यतः व्यापारिणः स्वप्रिय-टेक्-कम्पनीषु प्रत्यागतवन्तः ।

रायटर् इत्यनेन सूचितं यत् बाइडेन् इत्यस्य निवृत्त्या निवेशकाः स्वपदं परिसमापनं कर्तुं प्रेरयितुं शक्नुवन्ति यतः ते दावान् कुर्वन्ति यत् ट्रम्पस्य विजयेन अमेरिकादेशे वित्तस्य महङ्गानि च दबावाः वर्धन्ते इति। परन्तु केचन विश्लेषकाः अवदन् यत् अग्रिमप्रशासनस्य अन्तर्गतं विभक्तस्य अमेरिकीसर्वकारस्य वर्धितायाः सम्भावनायाः लाभः विपणयः भवितुम् अर्हन्ति।

विपण्यां अधिकांशः बृहत् प्रौद्योगिक्याः भण्डारः वर्धितः, बैंकस्य भण्डारः मिश्रितः लाभः हानिः च आसीत्, ऊर्जायाः भण्डारः सर्वत्र पतितः, चिप् भण्डारः च दृढतया प्रदर्शनं कृतवान्

चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया ६% अधिकं, एनआईओ ५% अधिकं, ली ऑटो ४% अधिकं, वेइबो ३% अधिकं, नेटईज, जेडी डॉट कॉम, बैडु, च वर्धितः । तथा बिलिबिली २% अधिकं , अलीबाबा, विप्शॉप् च १% अधिकं, पिण्डुओडुओ, फ्यूटु होल्डिङ्ग्स् इत्यादीनां किञ्चित् वृद्धिः अभवत् । (चीन-सिंगापुर जिंग्वेई) २.