समाचारं

अमेरिकीमाध्यमाः : नास्डैक १०० सूचकाङ्कस्य सप्ताहः दुर्गतिः अभवत्, अमेरिकीप्रौद्योगिक्याः स्टॉक्स् इत्यस्य न्यूनतायाः कारणेन दिग्गजानां राजस्वस्य दबावः तीव्रः अभवत्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेष संवाददाता लियू यिरन ग्लोबल टाइम्स विशेष संवाददाता चेन् शीन्] ब्लूमबर्ग् इत्यनेन 21 तमे दिनाङ्के रिपोर्ट् कृता यत् नास्डैक 100 सूचकाङ्कस्य त्रयः मासाः यावत् सर्वाधिकं दुष्टं सप्ताहं अनुभवित्वा अमेरिकी प्रौद्योगिकी दिग्गजानां समक्षं जोखिमाः वर्धिताः सन्ति

अमेरिकी "Investors Business Daily" इति पत्रिकायां उक्तं यत् एप्पल्, माइक्रोसॉफ्ट, अल्फाबेट्, अमेजन, एनवीडिया, मेटा, टेस्ला इत्यादीनां प्रौद्योगिकीविशालकायानां स्टॉक्स् सर्वेषां २०२३ तमे वर्षे तीव्रवृद्धिः अभवत् अस्मिन् वर्षे नास्डैक १०० सूचकाङ्कः १६% वर्धितः अस्ति तथापि अद्यैव सूचकाङ्कस्य ४% न्यूनता अभवत्, अस्मिन् वर्षे एप्रिलमासात् परं सर्वाधिकं न्यूनता । अमेरिकी-प्रौद्योगिकी-भण्डारेषु गतसप्ताहे महत्त्वपूर्णं समायोजनं जातम्, एनवीडिया-संस्थायाः ८.८%, अमेजन-संस्थायाः ५.८% न्यूनता, एप्पल्, माइक्रोसॉफ्ट्, गूगल-इत्यादीनां बृहत्-प्रौद्योगिकी-सञ्चयानां सर्वेषां भिन्न-भिन्न-अवस्थायां पतनं जातम् केचन विश्लेषकाः मन्यन्ते यत् प्रौद्योगिकी-सञ्चयेषु अद्यतन-समायोजनं अमेरिका-देशस्य चिप्-व्यापारे प्रतिबन्धैः, माइक्रोसॉफ्ट-संस्थायाः "नील-पर्दे" इत्यादिभिः घटनाभिः प्रभावितम् अस्ति


माइक्रोसॉफ्ट् इत्यनेन २० दिनाङ्के आधिकारिकतया घोषितं यत् मूल्याङ्कनानुसारं "माइक्रोसॉफ्ट ब्लू स्क्रीन" इति घटनायाः कारणात् विश्वस्य ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितानि सन्ति, सर्वेषां सामान्यतां प्राप्तुं समयः स्यात् (प्राच्य आईसी) ९.

ब्लूमबर्ग् इत्यनेन उक्तं यत् एप्पल्, माइक्रोसॉफ्ट, एनवीडिया, अल्फाबेट्, अमेजन च विगतवर्षस्य गौरवपूर्णलाभकालस्य सह तीव्रतुलनायाः सामनां कुर्वन्ति। द्वितीयत्रिमासे एतेषां पञ्चानां कम्पनीनां लाभः वर्षे वर्षे २९% वर्धते इति अपेक्षा अस्ति, परन्तु विगतत्रयत्रिमासे वृद्धिदरेण सह तुलने एषः महती न्यूनता अस्ति

वालस्ट्रीट् इत्यत्र समग्रनिर्णयः अस्ति यत् परिणामाः कम्पनयः अद्यापि समृद्धाः इति दर्शयिष्यन्ति इति अपेक्षा अस्ति, परन्तु गतवर्षस्य स्तरे न।

ब्लूमबर्ग् इत्यनेन उक्तं यत् व्यापारिणः अस्मिन् वर्षे लाभं पेनी-स्टॉक्-मध्ये हलं कुर्वन्ति यतः वाल-स्ट्रीट्-इत्यस्य अपेक्षा अस्ति यत् प्रौद्योगिकी-दिग्गजानां लाभवृद्धिः मन्दः भविष्यति। एतत् सर्वं आगामिसप्ताहे उच्चतरं ध्यानं वर्धयति, यदा प्रमुखाः टेक् कम्पनयः त्रैमासिकपरिणामानां सूचनां दातुं आरभन्ते।

अल्फाबेट्, टेस्ला च २३ दिनाङ्के अर्जनस्य प्रतिवेदनानि प्रकाशयिष्यन्ति। कम्पनी आगामिमासे निर्धारितं प्रक्षेपणकार्यक्रमं स्थगितवती ततः परं निवेशकाः टेस्ला इत्यस्य स्वचालनकारयोजनानां प्रगतेः विवरणार्थं आयस्य आह्वानं पश्यन्ति। एप्पल्, माइक्रोसॉफ्ट, अमेजन, मेटा च अग्रिमसप्ताहे अर्जनस्य प्रतिवेदनानि प्रकाशयिष्यन्ति। एताः कम्पनयः कृत्रिमबुद्ध्या उत्पन्नस्य आशावादस्य लाभं प्राप्नुवन्ति, निवेशकाः आश्वासनं अन्विषन्ति यत् एषा प्रौद्योगिकी लाभं राजस्ववृद्धिं च चालयिष्यति इति।

वेल्स फार्गो इन्वेस्टमेण्ट् इन्स्टिट्यूट् इत्यस्य वरिष्ठः वैश्विकबाजाररणनीतिज्ञः समीर समाना इत्ययं कथयति यत् आगामिवर्षे प्रौद्योगिक्याः स्टॉक्स् "कममैत्रीपूर्णाः" भविष्यन्ति इति चिन्तयितुं बहवः कारणानि सन्ति। समाना उक्तवान् यत् यदि एताः कम्पनयः कृत्रिमबुद्ध्या पर्याप्तं लाभं राजस्वं च न प्राप्नुवन्ति तर्हि शेयरमूल्यानि एकवर्षपूर्वं यत्र आसन् तत्रैव पुनः आगमिष्यन्ति। डेविड् कोस्टिन् सहितं गोल्डमैन् सैक्सस्य रणनीतिकाराः १९ तमे दिनाङ्के एकस्मिन् प्रतिवेदने लिखितवन्तः यत् यावत् बृहत् प्रौद्योगिकीकम्पनयः विश्लेषकान् अस्य वर्षस्य उत्तरार्धस्य २०२५ तमस्य वर्षस्य च विक्रयपूर्वसूचनां वर्धयितुं न प्रेरयितुं शक्नुवन्ति तावत् बृहत् प्रौद्योगिकीकम्पनीनां "विशाल" विपर्ययः निरन्तरं भविष्यति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन २१ दिनाङ्के उक्तं यत् आगामिषु सप्ताहद्वयेषु बृहत्-प्रौद्योगिकी-दिग्गजानां त्रैमासिक-परिणामाः बहिः जगति कृत्रिम-बुद्धेः बैंक-क्षमतायाः झलकं दास्यन्ति तथा च कृत्रिम-बुद्धेः कृते आवश्यकाः बृहत्-निवेशाः दीर्घकालीन-स्थायित्वं प्राप्नुवन्ति वा इति।