समाचारं

इलिया येफिमोविच रेपिन का स्केच एवं पाण्डुलिपि

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ शताब्द्याः अन्ते रूसी यथार्थवादी चित्रकलागुरुः उत्कृष्टः इलिया येफिमोविच् रेपिन् स्वस्य गहनकलाप्राप्तिभिः उत्तमचित्रकौशलेन च अस्मान् असंख्य बहुमूल्यं कलात्मकनिधिं त्यक्तवान् तस्य स्केच पाण्डुलिपिषु वयं न केवलं तस्य पात्राणां सटीकं ग्रहणं द्रष्टुं शक्नुमः, अपितु जीवनस्य गहनं अन्वेषणं, समाजस्य प्रति निश्छलचिन्ता च अनुभवितुं शक्नुमः
रेपिनस्य स्केच पाण्डुलिप्याः तस्य कलात्मकनिर्माणप्रक्रियायाः अभिन्नः भागः अस्ति, तस्य कृते स्वस्य भावानाम् विचाराणां च अभिव्यक्तेः प्रत्यक्षं साधनं च अस्ति । एतेषु पाण्डुलिपिषु सः पात्राणां व्यवहारं, गतिं, आन्तरिकं जगत् च सजीवरूपेण प्रदर्शितुं सुकुमार-ब्रश-प्रहारैः, समृद्ध-रेखाभिः च प्रयुक्तवान् । ते साधारणाः मजदूराः वा कुलीनाः कुलीनाः वा, रेपिन् स्वस्य रेखाचित्रस्य माध्यमेन प्रेक्षकाणां समक्षं तेषां चित्राणि सजीवरूपेण प्रस्तुतुं शक्नोति ।




रेपिनस्य स्केचपाण्डुलिपिनां न केवलं अत्यन्तं उच्चं कलात्मकं मूल्यं वर्तते, अपितु तस्य कलात्मकशैल्याः रचनात्मकविचारानाञ्च अध्ययनार्थं महत्त्वपूर्णसामग्री अपि अस्ति । तस्य रेखाचित्रं वास्तविकजीवनस्य प्रेम्णा, मानवस्वभावस्य गहनदृष्टिकोणेन च परिपूर्णाः सन्ति । सः जीवनात् प्रेरणाम् आकर्षयितुं कुशलः अस्ति तथा च साधारणजनानाम् जीवनदृश्यानां पात्राणां च सृष्टेः स्रोतः इति उपयोगं करोति । तस्य रेखाचित्रेषु क्षेत्रेषु परिश्रमं कुर्वन्तः कृषकाः, प्रासादे विलासपूर्वकं निवसतां आर्यजनानाम् दृश्यानि, युद्धक्षेत्रे वीररूपेण युद्धं कुर्वतां सैनिकानाम् क्षणाः च द्रष्टुं शक्नुमः एताः स्केच-पाण्डुलिप्याः न केवलं रेपिनस्य चित्रकला-कौशलं प्रदर्शयन्ति, अपितु तस्य सामाजिक-दायित्वस्य भावः, मानवतावादी-परिचर्या च प्रतिबिम्बयन्ति ।
रेपिनस्य रेखाचित्रपाण्डुलिपिषु सर्वाधिकं प्रतिनिधिः तस्य चित्राणि ऐतिहासिकरेखाचित्राणि च सन्ति । एते रेखाचित्राः प्रायः सः बृहत्-प्रमाणेन तैलचित्रस्य निर्माणात् पूर्वं सज्जताकार्यं भवन्ति । एतेषु रेखाचित्रेषु रेपिन् पात्राणां विषये गहनं शोधं विस्तारं च कृतवान्, चित्राणां रचनां वर्णं च सावधानीपूर्वकं परिकल्पितवान् । तस्य चित्रस्केचः सटीकरूपेण, सजीवव्यञ्जनैः च प्रसिद्धाः सन्ति, येन पात्रस्य व्यक्तित्वं, आन्तरिकं जगत् च समीचीनतया गृहीतुं शक्यते तस्य ऐतिहासिकचित्रलेखाः ऐतिहासिकघटनानां पात्राणां च गहनबोधेन, बोधेन च परिपूर्णाः सन्ति, नाजुकब्रशकार्यस्य, समृद्धवर्णानां च माध्यमेन ऐतिहासिकघटनानि पात्राणि च प्रेक्षकाणां समक्षं सजीवरूपेण प्रस्तुतानि सन्ति



ऐतिहासिकचित्रस्य चित्रस्य, रेखाचित्रस्य च अतिरिक्तं रेपिन् बहुसंख्यया परिदृश्यस्य, स्थिरजीवनस्य च रेखाचित्रस्य निर्माणं कृतवान् । एतेषु रेखाचित्रेषु प्रकृतेः जीवनस्य च प्रति तस्य प्रेम्णः चिन्ता च अपि दर्शिता अस्ति । तस्य परिदृश्यस्य रेखाचित्रेषु रूसस्य विशालाः प्राकृतिकाः दृश्याः, अद्वितीयाः राष्ट्रियरीतिरिवाजाः च सुकुमारैः ब्रशकार्यैः समृद्धैः वर्णैः च चित्रिताः सन्ति । तस्य स्थिरजीवनस्य रेखाचित्रेषु दैनन्दिनजीवने सामान्यवस्तूनाम् चित्रणद्वारा साधारणजीवनस्य सौन्दर्यं, उष्णता च दृश्यते ।
रेपिनस्य स्केच पाण्डुलिपिषु वयं तस्य उत्तराधिकारं पारम्परिकचित्रकलाविधिनां विकासं च द्रष्टुं शक्नुमः । सः शास्त्रीयचित्रकलायां सारं अवशोषितवान्, तत्सहकालं यथार्थवादीचित्रकलायां अवधारणाः, युक्तयः च समावेशितवान् । तस्य रेखाचित्रेषु शास्त्रीयतावादस्य कठोरता, नाजुकता च यथार्थवादस्य सजीवता, प्रामाणिकता च द्वयमपि अस्ति । एषा अद्वितीया कलात्मकशैली तस्मिन् समये कलाजगति तस्य कृतीनां विशिष्टतां कृतवती, तदनन्तरं तस्य कलात्मकसृष्टौ अपि गहनः प्रभावः अभवत् ।



























चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।