समाचारं

सम्पूर्णा iPhone 17 श्रृङ्खला 120Hz ProMotion इत्यनेन सह आगमिष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनाः लीकाः पूर्वदावानां पुष्टिं कुर्वन्ति यत् एप्पल् पतलतरं iPhone 17 इत्येतत् प्रक्षेपणं कर्तुं योजनां करोति तथा च 120Hz ProMotion इत्येतत् Pro मॉडल् इत्यस्य कृते अनन्यं न भविष्यति इति। पूर्वं अफवाः दावान् कृतवन्तः यत् सम्पूर्णे iPhone 17 श्रृङ्खले LTPO प्रदर्शनानां उपयोगः भविष्यति, यस्य अर्थः अस्ति यत् ते द्रुततरं अधिकं च प्रतिक्रियाशीलं प्रदर्शनं प्रदातुं ProMotion स्क्रीनस्य उपयोगं करिष्यन्ति। अफवाः विशेषतया उल्लेखं कुर्वन्ति यत् iPhone 17 Plus इत्यस्मिन् एतादृशं पटलं दृश्यते, Plus मॉडलस्य अस्तित्वस्य च बहुवारं उल्लेखः कृतः अस्ति ।


अधुना Weibo इत्यत्र leakster iBing Universe इत्यनेन iPhone 17 श्रृङ्खलायाः स्पेसिफिकेशन्स् मूल्यानि च विमोचिताः। लीक् कृता सूचना LTPO स्क्रीनस्य उपयोगं समर्थयति, केवलं एकः मॉडल् iPhone SE 4 इति लेबलं प्राचीन LTPS प्रदर्शनस्य उपयोगं करिष्यति ।


लीकर "आइस यूनिवर्स" इत्यनेन iPhone 17 श्रृङ्खलायाः स्पेसिफिकेशन्स् मूल्यसूची च प्रकाशिता

लीक् कृता सूचना दावान् करोति यत् iPhone 17 इत्यस्मिन् 6.27-इञ्च् LTPO स्क्रीनः स्थापितः भविष्यति, यत् iPhone 17 Pro इत्यस्य समानं दृश्यते। iPhone 17 Pro Max इत्यस्मिन् 6.68 इञ्च् LTPO डिस्प्ले इत्यनेन सुसज्जितम् इति कथ्यते ।

  • iPhone 17: ६.२७-इञ्च् एलटीपीओ प्रदर्शनम् ($७९९)

  • iPhone 17 Pro: ६.२७-इञ्च् एलटीपीओ प्रदर्शनम् ($१०९९)

  • iPhone 17 Pro Max: ६.८६-इञ्च् एलटीपीओ प्रदर्शनम् ($११९९)

  • iPhone 17 "अति-पतले" संस्करणम्: ६.६५-इञ्च् एलटीपीओ प्रदर्शनम् ($१,२९९)

सावधानपाठकाः अवलोकितव्याः यत् उपरि अतिरिक्तं प्रतिरूपम् अस्ति, यत् अफवाः अतिपतले संस्करणम् इति मन्यते । अस्य मॉडलस्य ६.६५ इञ्च् एलटीपीओ प्रदर्शनं भवति इति कथ्यते, तस्य मूल्यं १,२९९ डॉलरतः आरभ्यते । एषः दीर्घकालीनः "अल्ट्रा" मॉडलः भवितुम् अर्हति ।

लीक् कृतसूचनानुसारं iPhone 17 Pro तथा iPhone 17 Pro Max इत्येतयोः मध्ये 12GB मेमोरी, त्रिगुणं 48 मेगापिक्सेल कैमरा सिस्टम् च भवति समाचारानुसारं ते 3nm A19 Pro चिप् इत्यस्य उपयोगं करिष्यन्ति, नियमितमाडलस्य A19 चिप् इत्यस्य उपयोगं करिष्यन्ति ।

ProMotion स्क्रीनस्य उपयोगेन नियमित-आइफोन्-इत्यस्य अन्यः लाभः अस्ति यत् तेषां सदैव प्रदर्शनं प्राप्यते इति अर्थः ।