समाचारं

इटालियनचित्रकारस्य निकोला सिम्बारी इत्यस्याः तैलचित्रं वर्णखण्डानां सौन्दर्येन आश्चर्यजनकाः सन्ति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


निकोला सिम्बरी
निकोलाय सिम्बरी
इटालियन चित्रकार, (१९२७-२०१२) २.




निकोलाय सिम्बरी, इटालियनकला-इतिहासस्य एतत् दीप्तिमत् नाम, स्वस्य अद्वितीय-तैल-चित्र-भाषायाः सह, विशेषतः वर्ण-खण्डानां श्वास-प्रश्वासयोः कृते, कालस्य, अन्तरिक्षस्य च सीमां अतिक्रम्य अद्यापि प्रत्येकस्य दर्शकस्य हृदयं गभीरं स्पृशतितस्य जीवनं भूमध्यसागरीयशैल्यां प्रति तस्य अनन्तं आसक्तिं, कलानां अविरामं अनुसरणार्थं तस्य दृढतां, उत्साहं च अभिलेखयति इति रङ्गिणं महाकाव्यं दृश्यते




सिम्बारी इत्यस्य जन्म १९२७ तमे वर्षे इटलीदेशस्य कैलाब्रियादेशस्य सैन् लुसिडो-नगरे अभवत्, यत् नीलसमुद्रेण, तेजस्वी सूर्यप्रकाशेन च आलिंगितं शान्तं नगरम् अस्ति । अत्र प्राकृतिकं दृश्यं विशेषतः विशालं नीलं आकाशं, तरङ्गितनीलजलं, पर्वतेषु रङ्गिणः वन्यपुष्पाणि च सजीवचित्रवत् सन्ति, शान्ततया तस्य आत्मानं गभीरं कलाबीजानि रोपयन्ति तस्य बाल्यकालस्य स्मृतिः तस्य भविष्यसृष्टौ अनिवार्यः आत्मातत्त्वः अभवत्, येन तस्य कृतीनां कृते अद्वितीयं भूमध्यसागरीयशैलीं प्राप्तवती ।




सिम्बरी इत्यस्य जीवने प्रमुखः परिवर्तनः अभवत् यदा तस्य परिवारः रोमनगरं गतः । दीर्घकालीन-इतिहासस्य समृद्धस्य कलात्मक-वातावरणस्य च अस्मिन् नगरे सः सम्पूर्णतया नूतन-जगति पदानि स्थापितवान् इव आसीत् । वैटिकनस्य भव्यं वास्तुकला, संग्रहालयेषु कलानिधिः च सर्वे तस्य आन्तरिककामना, सौन्दर्यस्य अन्वेषणं च प्रेरितवन्तः । केवलं १३ वर्षे सः दृढतया कलां स्वस्य आजीवनं कार्यं कृतवान्, अपि च अग्रे अध्ययनार्थं Accademia delle Belle Arti इति संस्थायां सफलतया प्रवेशं कृतवान्, आधिकारिकतया कलायात्रायां प्रवृत्तः




रोमनगरे स्थितेषु वर्षेषु सिम्बरी तीव्रगत्या वर्धमानः, तस्य प्रतिभा, परिश्रमः च स्वीकृतः, पुष्टिः च अभवत् । २२ वर्षे सः रोमनगरे व्यक्तिगतं स्टूडियो उद्घाटितवान्, येन तस्य कलात्मकवृत्तिः आधिकारिकतया प्रारम्भः अभवत् । तस्य अधिकांशः प्रारम्भिकः कार्यः जिप्सी, कैफे, मत्स्यग्रामः, इटालियनग्राम्यक्षेत्रस्य शान्तिः, सौन्दर्यं च बाल्यस्मृतिषु केन्द्रितः आसीत् एतानि चित्राणि न केवलं गतवर्षाणां स्नेहपूर्णदृष्टिकोणं, अपितु जीवनस्य समृद्धस्वादेन, मानवतावादीनां परिचर्यायाः च परिपूर्णाः तस्य आन्तरिकभावनानां यथार्थं अभिव्यक्तिः अपि सन्ति




परन्तु सिम्बरी इत्यस्य कलात्मकयात्रा तत्रैव न स्थगितवती । तस्य प्रतिभा शीघ्रमेव राष्ट्रियसीमाः अतिक्रम्य अन्तर्राष्ट्रीयकलाजगत् व्यापकं ध्यानं आकर्षितवती । लण्डन्नगरे एकलप्रदर्शनीं सफलतया कृत्वा १९५८ तमे वर्षे ब्रुसेल्स्-विश्वप्रदर्शने इटालियन-मण्डपस्य भित्तिचित्रस्य महत्त्वपूर्णं कार्यं तस्मै न्यस्तम् एषः सम्मानः निःसंदेहं तस्य कलात्मकसाधनानां महती मान्यता अस्ति । तस्य कृतिः "Cirque du Soleil" इति अद्वितीयदृष्टिकोणेन, प्रबलवर्णव्यञ्जनेन च सर्कसस्य चहलपहलं आनन्दं च सजीवरूपेण प्रदर्शयति, प्रेक्षकान् उत्साहेन आश्चर्येन च परिपूर्णे जगति आनयति इव एतत् कार्यं न केवलं पेरिस्, न्यूयॉर्क, शिकागो, लॉस एन्जल्स इत्यादिषु अन्तर्राष्ट्रीयमहानगरेषु बहुधा प्रशंसितम्, अपितु सिम्बरी इत्यस्य कलात्मकजीवने अपि महत्त्वपूर्णं माइलस्टोन् अभवत्







सिम्बरी सम्यक् जानाति यत् कला भावनानां संप्रेषिका विचारवाहिका च अस्ति। एकदा सः एकस्मिन् साक्षात्कारे स्नेहेन अवदत् यत् "यदा अहं चित्रं करोमि तदा मया लेखकवत् किमपि वक्तव्यं भवति। मम चित्राणि, डायरी-मध्ये प्रविष्टयः इव, यत् पश्यामि वा अनुभूय वा तस्य प्रतिक्रियाः एव सन्ति। "एतत् गहनं अवगमनं प्रेम च एतावता मर्मस्पर्शीकृतीनां निर्माणं कर्तुं शक्नोति इति कलायाः कृते। तस्य चित्रेषु प्रत्येकं आघाते, प्रत्येकं आघाते च समृद्धाः भावाः, गहनविचाराः च सन्ति, चित्राणां प्रशंसन् कलाकारस्य संवेदनशीलं सुकुमारं च हृदयं अपि अनुभूयते ।








सिम्बरी इत्यस्य कलात्मकजीवनं पश्चाद् दृष्ट्वा न कष्टं भवति यत् सः न केवलं स्वस्य रङ्गमूषकेण एकस्य युगस्य शैलीं परिवर्तनं च अभिलेखितवान्, अपितु जीवनप्रेमम्, सौन्दर्यस्य च अनुसरणं च प्रसारितवान्। तस्य कृतयः उज्ज्वलप्रकाशाः इव सन्ति, जनानां हृदयस्य गभीरताम् प्रकाशयन्ति, अस्मान् उत्तमकलाजगत् प्रति नेयन्ति च।





















【अन्तर्राष्ट्रीय कला दृश्य】

इटालियनचित्रकारस्य निकोला सिम्बारी इत्यस्याः तैलचित्रं वर्णखण्डानां सौन्दर्येन आश्चर्यजनकाः सन्ति!

प्रतिलिपि अधिकार सूचना

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art