समाचारं

"एसवीसी" प्रचारप्रतिमा विवादं जनयति स्म : माई शिरानुई इत्यस्याः शरीरं अधिकवस्त्रेण आच्छादितम् आसीत्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Evo 2024 इत्यस्य समये "SNK vs. Capcom Ranbu Millennium" इति युद्धक्रीडायाः पुनर्निर्मितं संस्करणं आधिकारिकतया विमोचितं जातम्, मूलस्य ग्राफिक्स् तथा संचालनक्षमतां निर्वाहयन्, अस्मिन् क्रीडने अधिकं आरामदायकं अनुभवं प्राप्तुं रोलबैक् कोडं टूर्नामेण्ट् मोडं च नवीनतया संस्थापितम् अस्ति ऑनलाइन युद्धानां।

परन्तु केचन नेटिजनाः आविष्कृतवन्तः यत् जापानीसंस्करणस्य आङ्ग्लसंस्करणस्य च मध्ये प्रचारसामग्रीषु स्पष्टः भेदः अस्ति उत्तरे शरीरस्य संवेदनशीलभागान् आच्छादयितुं केषाञ्चन पात्राणां स्वरूपे बहु वस्त्रं योजितम् अस्ति .



तदतिरिक्तं, क्रीडायाः "विविधता इक्विटी समावेशः" (DEI) चेतावनी अपि सम्मिलितुं आवश्यकम् आसीत् यत् "एतत् उत्पादं २००३ तमे वर्षे मूलक्रीडायाः सामग्रीं यथासम्भवं निकटतया पुनः प्रदर्शयितुं निर्मितम् अस्ति । अतः क्रीडायाः सामग्री न करोति कम्पनीयाः दर्शनस्य प्रतिनिधित्वं कुर्वन्ति, अपितु, मूलकार्यस्य प्रति निष्ठया "यथावत्" प्रदत्तं भवति तथा च कस्यापि विशेषविचारधारा वा समूहस्य प्रचारं वा आक्रमणं वा कर्तुं न अभिप्रेतम्।


विकासकः CodeMystics इत्यनेन ट्विट्टर् इत्यत्र स्पष्टीकृतं यत्, परन्तु तेभ्यः DEI ट्रिगर चेतावनीः सम्मिलितुं कथिताः यत् SNK अथवा Capcom इत्यनेन चेतावनीः सम्मिलितुं पृष्टाः वा।


एषा घटना क्रीडकानां मध्ये उष्णविमर्शं प्रेरितवती अस्ति यत् पाश्चात्यजगति "सांस्कृतिकजागरणस्य" वकालतया आन्दोलने एसएनके अस्य आह्वानस्य अनुपालनं न करोति इति दृश्यते न क्षीणः अभवत् तद्विपरीतम्, , अतः एषः व्यवहारः अधिकतया Capcom इत्यस्य अनुरोधस्य सदृशः अस्ति ।