समाचारं

जापानी-निगम-दिवालियापनानाम् संख्या वर्षस्य प्रथमार्धे अभिलेख-उच्चतां प्राप्तवती

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापान इम्पेरियल् डाटाबेस् कम्पनी इत्यस्य नवीनतमेन सर्वेक्षणेन ज्ञायते यत् एकशताब्दमधिकं पूर्वं स्थापिताः ७४ जापानीकम्पनयः अस्मिन् वर्षे प्रथमार्धे दिवालियाः अभवन्, यत् गतवर्षस्य समानकालस्य संख्यायाः प्रायः द्विगुणं भवति, येन तस्यैव नूतनः अभिलेखः स्थापितः इतिहासे कालः यतः २००० तमे वर्षे आँकडानां संग्रहणं आरब्धम् ।

उच्चमूल्यानां कारणेन लाभस्य न्यूनता, उत्तराधिकारिणां अभावः च शताब्दपुराणानां जापानीकम्पनीनां दिवालियापनस्य मुख्यकारणानि अभवन् "निहोन् केइजाई शिम्बुन्" इत्यस्य भविष्यवाणी अस्ति यत् अस्मिन् वर्षे निगमस्य दिवालियापनस्य संख्या २००८ तमे वर्षे यदा अन्तर्राष्ट्रीयवित्तीयसंकटः अभवत् तदा अपेक्षया महत्त्वपूर्णतया अधिका भविष्यति

उद्योगस्य दृष्ट्या वर्षस्य प्रथमार्धे २२ निर्माणकम्पनयः २१ शताब्दपुराणाः च खुदराकम्पनयः दिवालियाः अभवन्, येषां कुलस्य प्रायः ६०% भागः अभवत् शताब्दपुराणस्य उद्यमस्य कृते अप्रचलित-उत्पादन-उपकरणानाम् अद्यतनीकरणस्य व्ययः व्यापार-सञ्चालनस्य उपरि महत् भारः जातः ।

टेइकोकु डाटाबेस् कम्पनीयाः प्रमुखः तारो असाही इत्यनेन मीडियाभ्यः उक्तं यत्, "गतवर्षेषु मूल्यवृद्ध्या कम्पनीनां कृते कठिनं नकदप्रवाहः जातः, येन दीर्घकालीनसहकारसम्बन्धाधारितं मूल्यं पारयितुं अधिकाधिकं कठिनं भवति।

इम्पेरियल् डाटाबेस् कम्पनी इत्यस्य आँकडानुसारं २०२३ तमे वर्षे जापानदेशे प्रायः ४३,६०० शताब्दपुराणाः कम्पनयः भविष्यन्ति । (सिन्हुआ न्यूज एजेन्सी)