समाचारं

बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं जेलेन्स्की इत्यनेन युक्रेनदेशस्य दृढसमर्थनस्य धन्यवादः कृतः, रूसदेशेन सह वार्तालापं कर्तुं सः इच्छुकः इति च संकेतः दत्तः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये जुलैमासस्य २१ दिनाङ्के वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् स्वस्य निवृत्तेः घोषणां कृतवान् । चीनसमाचारसेवायाः व्यापकप्रतिवेदनानुसारं बाइडेन् इत्यनेन एतस्य निर्णयस्य घोषणायाः अनन्तरं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमञ्चेषु प्रकाशितवान् यत् सः बाइडेन् इत्यस्य पुनर्निर्वाचनप्रचारस्य समाप्त्यर्थं "कठिनं किन्तु दृढं" निर्णयं आदरयति इति। ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् सः सदा "राष्ट्रपतिः बाइडेन् इत्यस्य कृते कृतज्ञः अस्ति यत् सः युक्रेनदेशस्य कृते अचञ्चलसमर्थनं कृतवान्" इति ।


ज़ेलेन्स्की इत्यस्य दृश्यमानः चीननक्शा

२० दिनाङ्के सीएनएन-पत्रिकायाः ​​उद्धृत्य ग्लोबल टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं, अग्रपङ्क्तौ कठिनवास्तविकतायाः, ट्रम्पस्य व्हाइट हाउस्-प्रवेशस्य सम्भावनायाः च सम्मुखे, ज़ेलेन्स्की-महोदयस्य मनोवृत्तिः परिवर्तिता अस्ति, सः रूस-देशेन सह वार्तायां प्रवृत्तः भविष्यति इति संकेतं दत्तवान् .

गतसप्ताहे युक्रेनराष्ट्रे कृते भाषणे ज़ेलेन्स्की इत्यनेन संकेतः दत्तः यत् सः वर्षद्वयाधिकपूर्वं रूस-युक्रेनयोः संघर्षात् परं प्रथमवारं रूस-देशेन सह वार्तालापं कर्तुं इच्छति। ज़ेलेन्स्की इत्यनेन सुझावः दत्तः यत् मास्कोदेशः नवम्बरमासे आयोजयितुं आशां कुर्वन् अग्रिमे शान्तिशिखरसम्मेलने प्रतिनिधिमण्डलं प्रेषयतु इति। जूनमासे स्विट्ज़र्ल्याण्ड्देशे युक्रेनशान्तिशिखरसम्मेलने रूसदेशः न आमन्त्रितः यतोहि ज़ेलेन्स्की इत्यनेन पूर्वं आग्रहः कृतः यत् रूसदेशः युक्रेनदेशात् स्वसैनिकं निष्कासितवान् ततः परं एव किमपि वार्तालापः भवितुम् अर्हति इति

१७ जुलै दिनाङ्के रूसस्य विदेशमन्त्री लाव्रोवः संयुक्तराष्ट्रसङ्घस्य मुख्यालये पत्रकारसम्मेलनं कृत्वा उक्तवान् यत् रूसः पश्चिमैः सह युक्रेनविषये यूरोपीयसुरक्षाविषयेषु च वार्तायां "सज्जः" अस्ति इति रूसः समाधानं अन्वेषयिष्यति, परन्तु द्वन्द्वस्य समाधानं कुर्वन् वास्तविकस्थितिः अवश्यं ग्रहीतव्या, पश्चिमेण च युक्रेनदेशं प्रति शस्त्राणि प्रेषणं त्यक्तव्यम् ।

सीएनएन इत्यनेन उक्तं यत् सम्प्रति युक्रेनदेशः कठिनस्य अग्रपङ्क्तिस्थितेः द्वयदुविधायाः सामनां कुर्वन् अस्ति तथा च यूक्रेनदेशाय अमेरिकीसर्वकारस्य भविष्यस्य समर्थनस्य प्रमाणस्य विषये अनिश्चिततायाः सामनां कुर्वन् अस्ति।

युक्रेनदेशे पूर्वः अमेरिकीराजदूतः जॉन् हर्ब्स्ट् इत्यनेन उक्तं यत् जेलेन्स्की इत्यस्य मनोवृत्तिपरिवर्तनं अमेरिकीनिर्वाचनस्य प्रतिक्रिया भवितुम् अर्हति। “सम्भवति यत् सः सम्भाव्यनिर्वाचितेन ट्रम्पेन सह वार्तालापस्य इच्छां बोधयित्वा सम्बद्धं कर्तुं प्रयतते — यावत् वार्तालापितः सौदाः न्याय्यः भवति।”.

गतसप्ताहे ट्रम्पः ओहायो-देशस्य अमेरिकी-सीनेटर-जेम्स्-वैन्स्-इत्यस्य रनिंग-मेट्-रूपेण स्वस्य चयनस्य घोषणां कृतवान् । युक्रेनविषये ट्रम्प-वैन्स्-अभियानयुगलस्य वृत्त्या अमेरिकन-माध्यमेषु व्यापकचिन्ता चिन्ता च उत्पन्ना अस्ति ।

वैन्स् इत्यनेन यूक्रेनदेशाय अमेरिकीसाहाय्यस्य सार्वजनिकरूपेण विरोधः कृतः, ट्रम्पः च बहुवारं उक्तवान् यत् यदि सः राष्ट्रपतिः निर्वाचितः भवति तर्हि सः रूस-युक्रेन-सङ्घर्षस्य समाधानं २४ घण्टाभिः अन्तः करिष्यति इति। रायटर्स् इत्यनेन पूर्वं एकः लेखः प्रकाशितः यत् यदि ट्रम्पः व्हाइट हाउस् प्रति आगच्छति तर्हि सः युक्रेनदेशस्य वर्तमानं अमेरिकीसमर्थनं त्यक्त्वा वा नियन्त्रणं कर्तुं वा शक्नोति तथा च रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं युक्रेनदेशे शान्तिवार्तालापं प्रवर्तयितुं शक्नोति।

१९ जुलै दिनाङ्के स्थानीयसमये ट्रम्पः अवदत् यत् रूस-युक्रेन-देशयोः स्थितिविषये चर्चां कर्तुं ज़ेलेन्स्की-इत्यनेन सह दूरभाषः कृतः । ट्रम्पः सामाजिकमञ्चेषु पोस्ट् कृतवान् यत् वार्तालापः "अति उत्तमः" अस्ति, सः युक्रेन-संकटस्य "समाप्तिम्" करिष्यति इति च अवदत् । ज़ेलेन्स्की इत्यनेन प्रतिवदति यत् सः ट्रम्पः च सम्झौतां कृतवन्तः, "शान्तिं न्याय्यं स्थायित्वं च कर्तुं के उपायाः कर्तुं शक्यन्ते इति निजीसमागमेषु चर्चां करिष्यन्ति" इति

रूस टुडे इत्यस्य अनुसारं ट्रम्पस्य निकटसहयोगी रिचर्ड ग्रेनेल् इत्यनेन गतसप्ताहे जर्मन-माध्यमेभ्यः साक्षात्कारे उक्तं यत् "युक्रेन-विषयः मुख्यतया यूरोपीयसङ्घस्य उत्तरदायित्वं वर्तते, न तु वाशिङ्गटनस्य" इति युक्रेनसंकटस्य समाधानार्थं रूसदेशः। ग्रेनेल् ट्रम्पस्य प्रथमकार्यकाले अनेकाः वरिष्ठाः कूटनीतिकपदाः आसन्, ब्लूमबर्ग्-अनुसारं यदि रिपब्लिकन्-दलस्य निर्वाचने विजयः भवति तर्हि सः अमेरिकी-विदेशसचिवः नियुक्तः भवितुम् अर्हति

हर्ब्स्ट् अवदत् यत् - "यदि नवम्बरमासस्य निर्वाचने डेमोक्रेट्-दलस्य विजयः भवति तर्हि अमेरिका-देशः युक्रेन-देशाय वर्तमान-सहायता-नीतिं निरन्तरं करिष्यति, अधिक-सहायतां च प्रदास्यति; परन्तु यदि ट्रम्पः विजयी भवति तर्हि वयं न जानीमः यत् सः किं करिष्यति।

तस्मिन् एव काले जर्मनीदेशः आगामिवर्षे युक्रेनदेशाय सैन्यसाहाय्यं कटयितुं योजनां करोति इति वार्ता अस्ति। १७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं जर्मनी-देशस्य २०२५ तमस्य वर्षस्य बजट-मसौदे अनुसारं जर्मनी-देशस्य युक्रेन-देशाय सहायता २०२४ तमे वर्षे प्रायः ८ अर्ब-यूरो-रूप्यकात् २०२५ तमे वर्षे ४ अर्ब-यूरो-रूप्यकाणां कृते कटौतिः भविष्यति

पूर्वं जी-७-सङ्घः जमेन रूसी-सम्पत्त्याः व्याजं जमानतरूपेण उपयुज्य युक्रेन-देशं ५० अरब-डॉलर्-रूप्यकाणां ऋणं दातुं सहमतः आसीत् । समाचारानुसारं जर्मनीदेशः आशास्ति यत् एतत् वित्तपोषणं युक्रेनदेशस्य अधिकांशसैन्यआवश्यकतानां पूर्तये समर्थः भविष्यति। एतावता जर्मनीदेशेन युक्रेनदेशाय त्रीणि पैट्रियट् वायुरक्षाप्रणालीः दानं कृतम्, अन्येभ्यः देशेभ्यः अधिकम् । अनेन जर्मनीदेशे "देशभक्तानाम्" संख्या नवसेट् यावत् न्यूनीकृता ।

सीएनएन-विश्लेषणेन सूचितं यत् यदि अमेरिका-देशः युक्रेन-देशस्य सहायतां त्यजति, यूरोप-देशः अपि सैन्य-सहायतां कटयति, युक्रेन-देशः च जमेन रूसी-सम्पत्तयः प्राप्तुं असमर्थः भवति तर्हि रूस-देशः अधिकाधिकं लाभं प्राप्तुं शक्नोति