समाचारं

हङ्गरीदेशस्य सूर्यभौतिकशास्त्रप्रतिष्ठानेन चीनेन च "अन्तर्राष्ट्रीयचन्द्रसंशोधनकेन्द्रे सहकार्यविषये सहमतिपत्रे" हस्ताक्षरं कृतम् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शान्] चीनस्य अन्तरिक्षमित्राणां मण्डलं “विस्तारः” निरन्तरं भवति चीनेन आरब्धा अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकपरियोजनया यूरोपीयसङ्घस्य एकस्य देशस्य नूतनं भागीदारं हङ्गरीदेशस्य सूर्यभौतिकीप्रतिष्ठानं योजितम्।

हाङ्गकाङ्ग-आङ्ग्ल-माध्यमस्य जालपुटे "साउथ् चाइना मॉर्निङ्ग् पोस्ट्" इत्यनेन २२ जुलै दिनाङ्के एकः लेखः प्रकाशितः यत् यूरोपीयसङ्घस्य नाटो-सदस्यराज्यानां च शोधसंस्थाः चीन-नेतृत्वेन अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकस्य (ILRS) परियोजनायां सम्मिलिताः, येन भागिनानां कुलसंख्या अभवत् परियोजनायां प्रायः २५ यावत् ।

"गहन-अन्तरिक्ष-अन्वेषण-प्रयोगशाला" WeChat-सार्वजनिक-खातेः अनुसारं १९ जुलै दिनाङ्के १२ जुलै-दिनाङ्के प्रातःकाले हङ्गरी-सौर-भौतिकशास्त्र-प्रतिष्ठानस्य अध्यक्षः प्रोफेसरः फेय-सीबेन्बोगेन्-इत्यनेन गभीर-अन्तरिक्ष-अन्वेषण-प्रयोगशालायाः हेफेइ-मुख्यालयस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा... met.पश्चात् चीनदेशेन सह "अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकसहकार्यज्ञापनपत्रे" हस्ताक्षरं कृतम् ।


दलसमितेः सचिवः गहनाकाश अन्वेषणप्रयोगशालायाः उपनिदेशकः च हू चाओबिन् फेय सीबेन्बोगेन् इत्यनेन सह तस्य प्रतिनिधिमण्डलेन सह मिलितवान् । "गहरी अंतरिक्ष अन्वेषण प्रयोगशाला" WeChat public account

चीनगहन-अन्तरिक्ष-अन्वेषण-प्रयोगशाला राष्ट्रिय-अन्तरिक्ष-प्रशासनेन, अनहुई-प्रान्तेन, चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयेन च संयुक्तरूपेण स्थापिता नूतना राष्ट्रिय-अन्तरिक्ष-अन्वेषण-परियोजनानां, प्रमुख-इञ्जिनीयरिङ्गस्य च समर्थने अग्रणीः अस्ति कार्याणि ।

प्रयोगशालायाः अनुसारं १२ जुलै दिनाङ्के प्रातःकाले हङ्गरी-देशस्य सूर्यभौतिकी-प्रतिष्ठानस्य अध्यक्षः प्रोफेसरः फेय-सीबेन्बोगेन्-इत्यनेन एकस्य प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा गहन-अन्तरिक्ष-अन्वेषण-प्रयोगशालायाः हेफे-मुख्यालयस्य भ्रमणं कृतम्, यः प्रमुख-गहन-अन्तरिक्ष-अन्वेषण-परियोजनानां मुख्य-निर्माता, , गभीर-अन्तरिक्ष-अन्वेषणं दलसमितेः सचिवः, अन्वेषणप्रयोगशालायाः उपनिदेशकः च हू चाओबिन् फेय सीबेन्बोगेन् इत्यनेन सह तस्य प्रतिनिधिमण्डलेन सह मिलितवान्

मुख्यनिर्माता वू यान्हुआ इत्यनेन फेय सीबेन्बोगेन् इत्यस्मै गभीर-अन्तरिक्ष-अन्वेषण-प्रयोगशालायाः प्रासंगिक-स्थितेः, प्रमुख-गहन-अन्तरिक्ष-अन्वेषण-मिशनस्य च प्रगतेः परिचयः कृतः फेय सीबेन्बोगेन् इत्यनेन गहन-अन्तरिक्ष-अन्वेषण-क्षेत्रे चीन-देशस्य उपलब्धीनां प्रशंसा कृता, तथा च हङ्गरी-देशस्य सूर्यभौतिकशास्त्र-प्रतिष्ठानस्य मूलभूत-स्थितेः, अन्तर्राष्ट्रीय-सहकार्यस्य, भविष्यस्य योजनानां च विस्तरेण परिचयः कृतः गभीर-अन्तरिक्ष-अन्वेषण-क्षेत्रे सहकार्यं सुदृढं करिष्यामः इति पक्षद्वयेन व्यक्तम् ।

समागमानन्तरं द्वयोः पक्षयोः "अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकेषु सहकार्यस्य विषये सहमतिपत्रे" हस्ताक्षरं कृतम् । गभीर-अन्तरिक्ष-अन्वेषण-प्रयोगशाला सहकार्यस्य विशिष्टा सामग्रीं न प्रकटितवती ।

हङ्गरी-देशस्य सूर्यभौतिकी-प्रतिष्ठानस्य स्थापना २०१६ तमे वर्षे अलाभकारी-संस्थायाः रूपेण अभवत् ।

गभीर-अन्तरिक्ष-अन्वेषण-प्रयोगशालायाः अनुसारं हङ्गरी-देशस्य ईओट्वोस् लोराण्ड्-विश्वविद्यालयस्य प्रोफेसर-फेय-सीबेन्बोगेन्-इत्यनेन स्थापितं यत् अस्य अधिकारक्षेत्रे द्वे वेधशालाः सन्ति प्रभावं करोति तथा च चीनीयविज्ञानस्य अकादमी तथा चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः इत्यादिभिः अनेकैः विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह व्यापकं सहकार्यं कृतवान् अस्ति

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​विषये समाचारं दत्त्वा हङ्गरीदेशस्य यूरोपीयसङ्घस्य नाटो-सदस्यत्वेन द्वयात्मकतायाः उपरि बलं दत्तम् ।

उल्लेखनीयं यत्,राष्ट्रियस्तरस्य तुर्कीदेशः प्रथमः नाटोसदस्यराज्यः अस्ति यः अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकपरियोजनायां भागं ग्रहीतुं आवेदनं कृतवान् ।रूसी TASS समाचार एजेन्सी इत्यस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासस्य ८ दिनाङ्के रूसी विज्ञान-अकादमीयाः अन्तरिक्ष-संस्थायाः निदेशकः अनातोली पेट्रुकोविच् इत्यनेन उक्तं यत् तुर्की-देशः आवेदनपत्रं प्रदत्तवान् अस्ति, तस्य नेतृत्वे अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्र-परियोजनायां भागं ग्रहीतुं आशास्ति च चीनदेशः रूसदेशश्च।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् अस्मिन् समये हङ्गरीदेशस्य सौरभौतिकशास्त्रप्रतिष्ठानस्य योजनेन राष्ट्रियचन्द्रसंशोधनस्थानकस्य कुलसाझेदारानाम् संख्या प्रायः २५ भवति

अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानककार्यक्रमस्य पुष्टिकृतराष्ट्रीयसदस्यानां मध्ये चीनदेशः, रूसः, बेलारूसः, पाकिस्तानः, अजरबैजानः, वेनेजुएला, दक्षिणाफ्रिका, मिस्रः, निकारागुआ, थाईलैण्ड्, सर्बिया, कजाकिस्तानः च सन्ति, तथैव एशिया-प्रशांत-अन्तरिक्ष-सहकार-सङ्गठनम्, अरब-खगोलशास्त्रं च सन्ति and Space Science Union , इथियोपियायाः अन्तरिक्षविज्ञानं भूगोलं च संस्थानम् अन्यसंस्थाः च।


२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ५ दिनाङ्के आफ्रिका-देशस्य भ्रमणं कुर्वन् आसीत्, पार्टी-समितेः सचिवः गहन-अन्तरिक्ष-अन्वेषण-प्रयोगशालायाः उपनिदेशकः च हू चाओबिन् अदीस-अबाबा-नगरे इथियोपिया-अन्तरिक्ष-विज्ञान-भूगोल-संस्थायाः (SSGI) अध्यक्षा अब्दीसा-एल-इत्यनेन सह मिलितवान्, यत्... इथियोपियायाः राजधानी श्री मा. द्वयोः पक्षयोः "अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकसहकार्यसमझौतापत्रस्य" हस्ताक्षरसमारोहः अभवत् । "गहरी अंतरिक्ष अन्वेषण प्रयोगशाला" WeChat public account

अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकं चीनदेशेन आरब्धं, अनेकेषां देशानाम् संयुक्तरूपेण विकसितं निर्माणं च कृतम् । चीनराष्ट्रीयअन्तरिक्षप्रशासनेन २०२१ तमे वर्षे "अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकसाझेदारमार्गदर्शिका" प्रकाशिता । मार्गदर्शकं दर्शयति यत् अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य उद्देश्यं "शान्तिपूर्णं उपयोगः, समानता तथा च परस्परलाभः, तथा च साधारणविकासः" अस्ति तथा च बहुराष्ट्रीयसहकार्यस्य माध्यमेन संयुक्तरूपेण व्यापकं दीर्घकालीनस्वायत्तसञ्चालनं, अल्पकालिकं मानवयुक्तं सहभागिता, स्केलयोग्यं, परिपालनीयं च निर्मातुं शक्यते चन्द्रपृष्ठे चन्द्रकक्षायां च प्रणाली वैज्ञानिकप्रयोगसुविधाः।

चीनस्य अस्य उपक्रमस्य कृते विश्वस्य अनेकेभ्यः देशेभ्यः संस्थाभ्यः च सकारात्मकप्रतिक्रिया प्राप्ता अस्ति, चीनदेशः च संयुक्तनिर्माणे भागं ग्रहीतुं अधिकान् अन्तर्राष्ट्रीयसाझेदारानाम् स्वागतं सर्वदा कृतवान् अस्ति अन्तिमेषु वर्षेषु राष्ट्रियचन्द्रसंशोधनस्थानकस्य "मित्रमण्डलस्य" निरन्तरं विस्तारः भवति ।

अस्य मासस्य आरम्भे चीनदेशः कजाकिस्तानदेशश्च "चीनगणराज्यस्य कजाकिस्तानगणराज्यस्य च संयुक्तवक्तव्यं" जारीकृतवन्तौ, यत्र उल्लेखः कृतः यत् शान्तिपूर्णे आदानप्रदानं सहकार्यं च कर्तुं द्वयोः देशयोः एयरोस्पेस् एजेन्सीनां उद्यमानाञ्च समर्थनं भवति बाह्य-अन्तरिक्षस्य उपयोगः, तथा चन्द्र-गहन-अन्तरिक्षस्य, दूरसंवेदन-दत्तांशस्य प्रवर्धनं च स्वागत-आदान-प्रदान-इत्यादीनां परस्पर-लाभकारी-सहकार्यं, तथैव उभयपक्षस्य अन्तरिक्ष-प्रक्षेपण-स्थलानां व्यावसायिक-उपयोगस्य सम्भावनायाः अन्वेषणं च

इन्टरफैक्स इत्यस्य ३ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कजाकिस्तान-चीन-देशयोः अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानके सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम् ।

"दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इत्यनेन उल्लेखितम् यत् तस्मिन् एव काले अमेरिकादेशस्य नेतृत्वे "आर्टेमिस्" परियोजनायाः कारणात् ४३ देशाः "आर्टेमिस् सम्झौते" हस्ताक्षरं कर्तुं आकर्षिताः सन्ति अस्मिन् योजनायां भविष्ये चन्द्राधारस्य निर्माणं समावेशितम् अस्ति, यत्... regarded as China's राष्ट्रस्य चन्द्रसंशोधनस्थानकस्य एकः "प्रतियोगी", यः देशस्य नेतृत्वं करोति । प्रतिवेदने दर्शितं यत् कजाकिस्तानस्य राष्ट्रिय-अन्तरिक्ष-एजेन्सी चीन-नेतृत्वेन राष्ट्रिय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रं चयनं कृतवती, अमेरिका-देशस्य नेतृत्वे सम्झौते हस्ताक्षरं न कृतवती

चीनदेशः अमेरिकादेशः च आगामिषु कतिपयेषु वर्षेषु अन्तरिक्षयात्रिकान् चन्द्रं प्रति प्रेषयितुं प्रतिबद्धौ इति अपि प्रतिवेदने उक्तम्। संयुक्तराज्यसंस्थायाः वायुयानशास्त्रम् अन्तरिक्षप्रशासनं च (नासा) स्वस्य आर्टेमिस् ३ मिशनस्य उन्नतिं कर्तुं कठिनं कार्यं कुर्वन् अस्ति, यत् २०२६ तमस्य वर्षस्य सितम्बरमासस्य पूर्वमेव अन्तरिक्षयात्रिकान् चन्द्रं प्रति प्रेषयितुं शक्नोति; चीनदेशीयाः २०३० तः पूर्वं प्रथमवारं चन्द्रे अवतरन्ति ।

चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः चीनस्य चन्द्र-अन्वेषण-परियोजनायाः मुख्य-निर्माता च वु वेरेन् इत्यस्य मते अस्मिन् वर्षे एप्रिल-मासे "समग्रनियोजनं, पदे-चरण-कार्यन्वयनं, निर्माणकाले उपयोगः च" इति सिद्धान्तस्य आधारेण... अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणं द्वयोः चरणयोः पदे पदे कार्यान्वितं भविष्यति।

२०३५ तमे वर्षे मूलभूतप्रकारस्य निर्माणं कर्तुं योजना अस्ति, यत्र चन्द्रस्य दक्षिणध्रुवस्य मूलं भवति, मूलतः पूर्णकार्यं मूलभूतसहायकतत्त्वानि च सहितं व्यापकं वैज्ञानिकसुविधां निर्मातुं, नियमितवैज्ञानिकप्रयोगक्रियाकलापाः, संसाधनविकासस्य निश्चितपरिमाणं च कर्तुं योजना अस्ति तथा उपयोग। विस्तारितः प्रकारः २०४५ तः पूर्वं निर्मितः भविष्यति ।चन्द्रकक्षास्थानकं केन्द्रत्वेन कृत्वा चन्द्राधारितं व्यापकं वैज्ञानिकं शोधं गहनं संसाधनविकासं च कर्तुं पूर्णकार्यं, पर्याप्तपरिमाणं, स्थिरसञ्चालनं च युक्तानि उपकरणानि सुविधाश्च निर्मिताः भविष्यन्ति तथा च उपयोगाय, तथा मंगलग्रहे मानवयुक्ते अवरोहणार्थं प्रासंगिकं तकनीकीसत्यापनं विकासं च कुर्वन्ति।

भविष्ये अस्माकं देशः "पञ्चमपञ्चवर्षीयपरियोजनायाः" निर्माणं करिष्यति तथा च अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य संयुक्तरूपेण निर्माणं कार्यान्वयनञ्च कर्तुं अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानपरियोजनायां सम्मिलितुं ५० देशानाम्, ५०० अन्तर्राष्ट्रीयवैज्ञानिकसंशोधनसंस्थानां ५,००० विदेशेषु वैज्ञानिकसंशोधकानां च स्वागतं करिष्यति प्रमुखवैज्ञानिकपरियोजनारूपेण वैज्ञानिकसंशोधनस्थानकसुविधानां प्रबन्धनं वैज्ञानिकसंशोधनपरिणामानां साझेदारी च।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।