समाचारं

Video |.2024 तमस्य वर्षस्य डिजिटल एक्स्पो अगस्तमासस्य 28 तः 30 पर्यन्तं गुइयाङ्ग-नगरे भवितुं निश्चितः अस्ति, प्रथमवारं च राष्ट्रिय-आँकडा-प्रशासनेन आयोजितः भविष्यति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदत्तांशप्रशासनस्य निदेशकः लियू लिहोङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे डिजिटल एक्स्पो व्यावसायिकप्रदर्शनानां आयोजने केन्द्रीभवति, यस्य विषयः "डिजिटल इंटेलिजेन्स सिम्बायोसिस्: क्रिएटिंग ए न्यू फ्यूचर फॉर हाई-क्वालिटी डेवलपमेंट ऑफ़ द डिजिटल इकोनॉमी" इति, समर्थनं करिष्यति उपलब्धिविमोचनं, उद्योगविनिमयक्रियाकलापाः, विशेषक्रियाकलापानाम् एकः श्रृङ्खला च । इदं डिजिटल एक्स्पो स्वस्य व्यावसायिकतां प्रकाशयिष्यति तथा च प्रासंगिकराष्ट्रीयमन्त्रालयानाम् आयोगानां च आमन्त्रणं करिष्यति यत् ते उच्चस्तरीयाः, विशिष्टाः, प्रभावशालिनः च उद्योगसंशोधनप्रतिवेदनानि, तकनीकीविनिर्देशाः, विशिष्टाः प्रकरणाः इत्यादीनि विमोचयन्तु तेषु राष्ट्रियदत्तांशब्यूरो एकां श्रृङ्खलां अपि विमोचयिष्यति परिणामस्य । अयं डिजिटल एक्स्पो त्रयः दिशि अपि केन्द्रितः भविष्यति: डिजिटल अर्थव्यवस्थायाः नूतनः पटलः, आँकडा मूलभूतप्रणाली तथा आँकडा सशक्तिकरणं, औद्योगिकविकासः, आँकडा अन्तरिक्षं, अन्तर्राष्ट्रीयसहकार्यं, कृत्रिमबुद्धिः, डिजिटलरूपान्तरणं, आँकडासञ्चारः, डिजिटलसरकारीकार्याणि, डिजिटलग्राम्यक्षेत्राणि, कम्प्यूटिंगशक्तिसहकार्यं, आँकडासुरक्षा च इत्यादिषु विषयेषु उद्योगविनिमयक्रियाकलापानाम् आचरणं, प्रमुखाग्रणीवैज्ञानिकप्रौद्योगिकी-उपार्जनानां चयनं विमोचनं च "अस्मिन् वर्षे वयं सेवां अपि प्रकाशयिष्यामः तथा च उद्यमानाम् अग्रणीभूमिकां निर्वहणं निरन्तरं करिष्यामः, तथा च बहुविधं उत्पादप्रचारं, व्यावसायिकवार्तालापं, सहकार्यं आदानप्रदानं च, अवलोकनं अनुभवं च क्रियाकलापं इत्यादीनि (रिपोर्टरः मेङ्ग किङ्ग्वेई)