समाचारं

Krypton Evening News | कृषिनिवेशजालव्यवस्थायाः निर्माणम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बृहत् कम्पनी : १.

सामूहिकमूल्यकमीकरणं, नूतनानि चायपेयानि "१० युआनयुगे" पुनः आगच्छन्ति।

अधुना एव अनेके प्रमुखाः ब्राण्ड्-संस्थाः, यथा हेटेआ, शुयशाओ क्षियान्काओ, गु मिङ्ग्, चा बैदाओ, मिक्सु बिङ्गचेङ्ग इत्यादयः, "१० युआन् मूल्यक्षेत्रस्य" कृते घोरयुद्धे मेनू समायोजयित्वा, कूपनं निर्गत्य इत्यादिभिः स्वमूल्यानि न्यूनीकृतवन्तः "" । रेड मील बिग डाटा इत्यस्य अनुसारं २०२० तः २०२३ पर्यन्तं १० युआन् इत्यस्मात् न्यूनानां नूतनानां चायब्राण्ड्-उपभोगस्य अनुपातः ७.१% तः २९.६% यावत् वर्धितः, यदा तु २० युआन् इत्यस्मात् उपरि सेवनस्य अनुपातः ३२.७% तः ३.६% यावत् न्यूनः अभवत् " "दुग्धचायस्य ३० युआन् युगः" अतीतस्य विषयः इव दृश्यते।"

सिटीग्रुप् एशिया मार्केट्स् वित्तस्य नूतनप्रमुखस्य नामकरणं कृतवान्

सिटीग्रुप् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् एड् हन्ट्स्मैन् इत्यस्मै जापान, उत्तर एशिया, आस्ट्रेलिया, दक्षिण एशिया च इत्येतयोः कृते मार्केट् फाइनेंसिंग् इत्यस्य प्रमुखत्वेन नियुक्तिः कृता अस्ति। सिटीबैङ्कस्य नियत-आयग्राहकानाम् वित्तीयसमाधानस्य विकासं प्रवर्तयितुं हन्ट्स्मैन् लण्डन्-नगरात् हाङ्गकाङ्ग-नगरं स्थास्यति ।

Microsoft इत्यस्य तकनीकीविफलतायाः कारणेन वैश्विकहानिः अमेरिकी-डॉलर्-अर्ब-डॉलर्-अधिकं भवितुम् अर्हति

अमेरिकी-माध्यमेन २१ जुलै-दिनाङ्के स्थानीयसमये ज्ञातं यत् अमेरिकन-संशोधन-सङ्गठनस्य एण्डर्सन्-आर्थिक-समूहस्य मुख्याधिकारिणः पैट्रिक-एण्डर्सन्-इत्यस्य अनुमानानुसारं माइक्रोसॉफ्ट-संस्थायाः तकनीकी-विफलतायाः कारणेन आर्थिकहानिः १ अरब-अमेरिकीय-डॉलर्-अधिका भवितुम् अर्हति परन्तु प्रतिवेदने उक्तं यत् झोङ्गदाई इत्यनेन तत्सम्बद्धहानिः दास्यति वा इति अस्पष्टम्। यद्यपि झोङ्गडाई इत्यनेन क्षमायाचना कृता तथापि अमेरिकीमाध्यमानां पृच्छनानां प्रतिक्रिया न दत्ता यत् सः प्रभावितग्राहकानाम् क्षतिपूर्तिं करिष्यति वा इति। केचन विश्लेषकाः सूचितवन्तः यत् झोङ्गडाई-ग्राहकयोः मध्ये हस्ताक्षरितेषु अनुबन्धेषु छूटस्य खण्डाः भवितुम् अर्हन्ति, येन ते क्षतिपूर्तिं परिहरितुं शक्नुवन्ति

मस्कः अवदत् यत् उपयोक्तृभ्यः धूपचक्षुः धारयन्ते सति FSD-कार्यस्य उपयोगं कर्तुं अनुमतिः भविष्यति, यत् संस्करणं १२.५ तः आरभ्यते

शनिवासरे स्थानीयसमये टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः X-मञ्चे विडियो-खेल-विकासकं जॉन्-कार्माक् इत्यस्मै अवदत् यत् आगामि-संस्करणात् आरभ्य 12.5-इत्यस्मात् आरभ्य कम्पनीयाः पूर्णतया स्वायत्त-वाहनचालन- (FSD) ) प्रौद्योगिकी उपयोक्तृभ्यः धूपचश्मा धारयन् एतस्य सुविधायाः उपयोगं कर्तुं शक्नोति FSD इत्यस्य ध्याननिरीक्षणप्रणाली सम्प्रति धूपचक्षुषः सह सम्यक् कार्यं न करोति, यतः एषा उपयोक्तुः नेत्रगतिम् अनुसृत्य उपयोक्ता मार्गे ध्यानं ददाति इति सुनिश्चितं करोति, आवश्यकतानुसारं च कार्यभारं ग्रहीतुं सज्जः अस्ति परन्तु मस्कः अवदत् यत् सॉफ्टवेयरस्य १२.५ संस्करणेन सह एषा समस्या समाधानं कर्तव्यम् इति ।

ऑनर् आफ् किङ्ग्स् अन्तर्राष्ट्रीयसर्वरस्य पञ्जीकृतानां उपयोक्तृणां सञ्चितसंख्या ५ कोटिभ्यः अधिका अभवत्, जूनमासे च डाउनलोड् ६.६ गुणान् वर्धितम्

36Kr इत्यनेन ज्ञातं यत् अद्यैव Honor of Kings इति अन्तर्राष्ट्रीयसर्वरः (HoK इति संक्षेपेण) घोषितवान् यत् विश्वव्यापीरूपेण पञ्जीकृतानां उपयोक्तृणां सञ्चितसंख्या ५ कोटिभ्यः अधिका अस्ति SensorTower इत्यस्य आँकडानुसारं HoK इत्यस्य डाउनलोड् विकासस्य दरः जूनमासात् मे मासस्य ६.६ गुणान् यावत् वर्धितः अस्ति, दक्षिणपूर्व एशियायां स्थानीयबाजारे तस्य विकासस्य दरः प्रथमस्थाने अस्ति तदतिरिक्तं, ऑनर आफ् किङ्ग्स् इन्टरकॉन्टिनेन्टल इन्विटेशनल् टूर्नामेण्ट् इत्यस्य द्वितीयः सीजनः अद्यैव मलेशियादेशस्य कुआलालम्पुरनगरे अफलाइनरूपेण आयोजितः ईस्पोर्ट्स् चार्ट्स्-आँकडानां ज्ञातं यत् पूर्वस्य तुलने S2-दर्शनस्य मात्रा ३००% वर्धिता अस्ति

डेल्टा एयरलाइन्स् इत्यस्य ५,००० विमानयानानि रद्दीकृत्य अद्यापि सूचनाप्रौद्योगिकी-दोषाः सन्ति

गतसप्ताहे तीव्रवैश्विकसाइबर-आक्रमणं कृत्वा रविवासरे डेल्टा-वायुसेवायाः सामान्यकार्यं आरभ्यत इति संघर्षः अभवत्, यतः तस्य निर्धारित-३५०० विमानयानानां मध्ये १,२५० विमानयानानि रद्दीकृतानि। डेल्टा एयरलाइन्स् इत्यनेन सामान्यकार्यं प्रति प्रत्यागमनस्य समयसूची न घोषिता तथा च सोमवासरस्य कृते अन्ये ३०५ विमानयानानि रद्दीकृतानि इति विमाननिरीक्षणजालस्थले उक्तम्। शुक्रवासरात् आरभ्य कम्पनी ५००० तः अधिकानि विमानयानानि रद्दं कृतवती अस्ति।

कोरियादेशस्य सूचनाप्रौद्योगिकीकम्पन्योः काकाओ इत्यस्य संस्थापकः किम बेओम्-सू इत्यस्याः गिरफ्तारीयाः आवश्यकतायाः विषये समीक्षा क्रियते

विदेशीयमाध्यमानां समाचारानुसारं जुलैमासस्य २२ दिनाङ्के दक्षिणकोरियादेशस्य अन्तर्जालकम्पन्योः काकाओ इत्यस्य संस्थापकस्य किम बम्-सू इत्यस्य एस एम इन्टरटेन्मेण्ट् इत्यस्य अधिग्रहणकाले कथितरूपेण दुर्भावनापूर्वकं स्टॉकमूल्येषु हेरफेरः कृतः इति कारणेन गृहीतस्य आवश्यकतायाः अन्वेषणं कृतम् तस्मिन् सायंकाले एव समीक्षायाः परिणामाः घोषिताः भविष्यन्ति इति अपेक्षा अस्ति।

नवीनं उत्पादं : १.

डीपब्लू एरोस्पेस् नेबुला-१ रॉकेटस्य प्रथमचरणस्य त्रिमशीनसमान्तरपूर्ण-अनुक्रमिकशक्तिप्रणालीश्रृङ्खलापरीक्षणसञ्चालनं सफलम् अभवत्

३६Kr इत्यनेन ज्ञातं यत् २१ जुलै दिनाङ्के डीप् ब्लू एरोस्पेस् इत्यनेन स्वतन्त्रतया विकसितेन नेबुला-१ रॉकेट् इत्यनेन जिनान-नगरस्य डीप् ब्लू जिगाङ्ग-परीक्षण-आधारे प्रथमचरणस्य त्रि-मशीन-समानान्तर-पूर्ण-अनुक्रमिक-विद्युत्-प्रणाली-परीक्षण-धावनस्य श्रृङ्खला सम्पन्नवती अस्मिन् परीक्षणे उच्च-उच्चता-पुनर्प्राप्ति-उड्डयनस्य पूर्णकार्यस्थितेः अनुकरणं कृतम्, इञ्जिन-चोदन-परीक्षाणां विस्तृत-श्रेणी च । परीक्षणानन्तरं इञ्जिनं, अवरोहणपदं, जालपतवारं च सहितं सम्पूर्णं प्रणाल्यां निरीक्षणं कृत्वा सुस्थितौ पुष्टिः कृता ।

एनवीडिया चीनीयविपण्यस्य कृते प्रमुखं एआइ चिप् सज्जीकरोति इति कथ्यते

समाचारानुसारं सूत्रेषु उक्तं यत् एनवीडिया चीनीयविपण्यस्य कृते नूतनं प्रमुखं कृत्रिमबुद्धिचिपं विकसयति यत् वर्तमानस्य अमेरिकीनिर्यातनियन्त्रणस्य अनुपालनं करोति। एनवीडिया इत्यनेन अस्मिन् वर्षे मार्चमासे "ब्लैक्वेल्" चिप् श्रृङ्खला प्रदर्शिता, अस्मिन् वर्षे अन्ते तस्य सामूहिकरूपेण निर्माणं भविष्यति । श्रृङ्खलायां B200 इत्येतत् पूर्ववर्ती इत्यस्मात् ३० गुणाधिकं यावत् कतिपयेषु कार्येषु, यथा चॅटबोट् उत्तराणि प्रदातुं, द्रुततरं भवति । एनवीडिया स्वस्य चीनीयवितरकसाझेदारैः सह कार्यं करिष्यति यत् चिप् इत्यस्य प्रारम्भं वितरणं च करिष्यति, यस्य नाम अस्थायीरूपेण "बी२०" इति सूत्रेषु उक्तम्।

निवेशः वित्तपोषणं च : १.

चीनदेशस्य स्वैच्छिकग्रीनहाउस-गैस-उत्सर्जनस्य न्यूनीकरणव्यापारविपण्ये अर्धवर्षे ४५०० तः अधिकाः खाताः उद्घाटिताः सन्ति

जलवायुपरिवर्तनस्य सामरिकसंशोधनस्य अन्तर्राष्ट्रीयसहकार्यस्य च राष्ट्रियकेन्द्रस्य मुख्यवैज्ञानिकः जू हुआकिङ्ग् इत्यनेन 21 जुलाई दिनाङ्के वुहाननगरे परिचयः कृतः यत् राष्ट्रियस्वैच्छिकग्रीनहाउसगैसउत्सर्जनस्य न्यूनीकरणव्यापारबाजारस्य आधिकारिकरूपेण आरम्भात् षड्मासेषु ४५०० तः अधिकाः खाताः अभवन् उद्घाटितम् ।

स्टॉक ईटीएफ मार्केट् जुलैमासात् १०० अरब युआन् अधिकं सुवर्णं आकर्षितवान् अस्ति

पवनदत्तांशैः ज्ञायते यत् १९ जुलैपर्यन्तं मार्केट्-मध्ये ९०८ स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.२९ खरब-युआन्-पर्यन्तं प्राप्तवान् स्टॉक ईटीएफस्य कुलबाजारभागः ६.८५४ अरब यूनिट् वर्धितः, श्रेणीयाः औसतलेनदेनमूल्यस्य आधारेण गणना कृता, धनस्य शुद्धप्रवाहः प्रायः ३१.१४ अरब युआन् आसीत् उपवर्गेषु व्यापक-आधारित-ईटीएफ-इत्यस्य शुद्ध-प्रवाहः सर्वाधिकः आसीत्, यः ३२.७७८ अरब-युआन्-पर्यन्तं प्राप्तवान्, तथा च हाङ्गकाङ्ग-स्टॉक-ईटीएफ-इत्यस्य शुद्ध-प्रवाहः अपि तुल्यकालिकरूपेण बृहत् आसीत्, यः ९७७ मिलियन-युआन्-पर्यन्तं प्राप्तवान्

अद्यतनं मतम् : १.

हाङ्गझौ : २०३० तमवर्षपर्यन्तं सकलसमुद्रीउत्पादमूल्यं ३४० अरब युआन् प्राप्तुं प्रयतन्ते, यत् सकलराष्ट्रीयउत्पादस्य १०% भागं भवति

36Kr इत्यनेन ज्ञातं यत् "हाङ्गझौ-नगरे समुद्रीय-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य दुगुणीकरणाय कार्यान्वयन-योजना" अद्यैव जारीकृता अस्ति । समुद्री अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं मुख्यरेखारूपेण ग्रहीतुं, वैज्ञानिकप्रौद्योगिकीनवीनीकरणस्य चालकशक्तिरूपेण पालनं कर्तुं, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सह आधुनिकसमुद्रीउद्योगव्यवस्थायाः निर्माणं त्वरितुं, कुलसमुद्री अर्थव्यवस्थायाः दुगुणीकरणाय च प्रयत्नः प्रस्तावितः अस्ति २०३० तमे वर्षे यावत् कुलसमुद्रीउत्पादनमूल्यं ३४० अरब युआन् प्राप्तुं भवति, यत् सकलराष्ट्रीयउत्पादस्य १०% भागं भवति, समुद्रीय डिजिटल अर्थव्यवस्थायाः अतिरिक्तमूल्यं २० अरब युआन् यावत् भवति, येन १ सौ अरबस्तरः, ३ दश अरबस्तरः, ५ सम्भावना, एक्स च निर्मितः future marine industries, and strive to build an influential इदं राष्ट्रिय-समुद्रीविज्ञानस्य प्रौद्योगिकी-नवीनीकरणस्य जन्मस्थानं, समुद्रीयप्रतिभानां उच्चभूमिः, समुद्री-डिजिटल-अर्थव्यवस्थायाः च प्रदर्शननगरम् अस्ति

अन्याः द्रष्टव्याः वार्ता: १.

राष्ट्रीयआपूर्तिविपणनसहकारीव्यवस्था कृषिनिवेशजालव्यवस्थायाः निर्माणं त्वरयति

अस्माभिः आपूर्ति-विपणन-सहकारी-सङ्घस्य सर्व-चीन-सङ्घात् ज्ञातं यत् राष्ट्रिय-आपूर्ति-विपणन-सहकारी-व्यवस्था कृषि-आपूर्ति-विपणन-सहकारि-व्यवस्थायाः निर्माणं शीघ्रं करिष्यति तथा च राष्ट्रिय-आपूर्ति-विपणन-सहकारिणां आधुनिक-कृषि-निवेश-जाल-व्यवस्थां मूलतः पूर्णं कर्तुं प्रयतते | २०२८ तमे वर्षे देशे प्रमुखेषु धान्य-उत्पादक-मण्डलेषु कृषि-निवेश-आपूर्तिस्य पूर्ण-कवरेजं प्राप्तुं ।

एलपीआर पुनः न्यूनीकृतः भवति, उद्योगः च भविष्यवाणीं करोति यत् वर्षस्य उत्तरार्धे विद्यमानबन्धकव्याजदरेषु न्यूनीकरणं कार्यसूचौ भविष्यति

२२ जुलै दिनाङ्के चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषण-केन्द्रं २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के ऋण-बाजार-उद्धृत-व्याज-दरस्य (LPR) घोषयितुं अधिकृतं कृतम् ।१-वर्षीयः एलपीआर ३.३५%, ५-वर्षीयः अपि च ततः अधिकः एलपीआर ३.८५ अस्ति %, and the 1-year 1-अवधि-5-वर्षीय-एलपीआर-योः द्वयोः अपि पूर्वमासात् 10BP-पर्यन्तं न्यूनता अभवत्, येन नूतनानि ऐतिहासिक-निम्न-स्तराः स्थापिताः । एतत् एलपीआर समायोजनं न केवलं नूतनगृहक्रेतृभ्यः लाभं जनयिष्यति, अपितु वर्तमानकाले ऋणं परिशोधयन्तः परिवारेभ्यः अपि लाभं दास्यति। गुआंगडोङ्ग प्रान्तीय आवासनीतिसंशोधनकेन्द्रस्य मुख्यसंशोधकः ली युजिया अवदत् यत्, “अवश्यं, सम्प्रति विभिन्नस्थानेषु विद्यमानबन्धकेषु व्याजदरेषु कटौतीयाः उच्चाः आह्वानाः सन्ति, ते आधारबिन्दुं न्यूनीकर्तुं अधिकं भवन्ति वर्तमान नवीन बंधकव्याजदराणां प्रारम्भिकविद्यमानबन्धकव्याजदराणां च वर्तमानान्तरं निरन्तरं वर्धते, it may एतेन वर्षस्य उत्तरार्धे विद्यमानबन्धकव्याजदराणां न्यूनीकरणं कार्यसूचौ स्थापयति।”.

हान झेङ्गः पेरिस् ओलम्पिकस्य उद्घाटनसमारोहे भागं गृह्णीयात्

विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः घोषितवान् यत् मेजबानस्य फ्रान्सस्य अन्तर्राष्ट्रीयओलम्पिकसमितेः च आमन्त्रणेन उपराष्ट्रपतिः हान झेङ्गः राष्ट्रपतिस्य शी जिनपिङ्गस्य विशेषप्रतिनिधिरूपेण फ्रान्सदेशं गमिष्यति यत् सः २६ जुलैदिनाङ्के पेरिस्नगरे ३३ तमे ओलम्पिकक्रीडायाः उद्घाटनसमारोहे भागं गृह्णीयात् इत्यादि गतिविधयः। ।

अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां करोति

स्थानीयसमये जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां कृतवान् । तस्मिन् दिने स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु प्रकाशितेन पत्रेण बाइडेन् इत्यनेन उक्तं यत् सः पुनः निर्वाचनं प्राप्तुं अभिप्रायं कृतवान्, परन्तु डेमोक्रेटिकपक्षस्य अमेरिकादेशस्य च हिताय सः राष्ट्रपतिपदस्य दौडतः निवृत्तः भवितुम् अनिर्णयत्, तस्य समाप्तेः विषये च ध्यानं दास्यति तस्य राष्ट्रपतिकर्तव्यं . बाइडेन् इत्यनेन उक्तं यत् सः अस्मिन् सप्ताहे अन्ते स्वनिर्णयस्य विवरणं राष्ट्राय करिष्यति। दौडतः निवृत्तेः घोषणां कृत्वा बाइडेन् इत्यनेन उक्तं यत् सः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य पूर्णतया समर्थनं समर्थनं च करिष्यति इति