समाचारं

प्रौद्योगिक्याः स्टॉक्स् बैच्स् मध्ये स्वस्य दैनिकसीमायाः प्रहारं कुर्वन्ति!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य ए-शेयरेषु किञ्चित् उतार-चढावः अभवत्, तथा च प्रारम्भिकपदे निरन्तरं वर्धमानाः श्वेत-अश्व-नील-चिप्-समूहाः समग्ररूपेण पश्चात्तापं कृतवन्तः । सत्रस्य समये प्रौद्योगिक्याः विकासस्य भण्डारः सक्रियः आसीत्, विज्ञानस्य प्रौद्योगिकी-नवाचारस्य च भण्डारः सक्रियः आसीत् । द्वयोः नगरयोः व्यवहारस्य परिमाणं ६६१.३ अरब युआन् आसीत् ।


विपण्यां सार्वजनिकपरिवहनं, क्वाण्टम्-प्रौद्योगिकी, स्मार्ट-सरकारः, सिन्चुआङ्ग् इत्यादयः क्षेत्राणि शीर्ष-लाभ-प्राप्तिषु अन्यतमाः आसन्, यदा तु पेट्रोलियम, ब्रूइंग्, बैंकिंग्, केमिकल-फाइबर इत्यादयः क्षेत्राः सर्वोच्च-हानि-प्राप्तिषु अन्यतमाः आसन्


स्क्रीनशॉट् from: वायुः

विण्ड् इत्यस्य वास्तविकसमयनिरीक्षणदत्तांशैः ज्ञायते यत् वाहन-सङ्गणक-उद्योगयोः मुख्यनिधिषु प्रायः २ अर्ब-युआन्-रूप्यकाणां शुद्धप्रवाहः प्राप्तः, परिवहनं, विद्युत्-उपकरणं, चिकित्सा-जीवविज्ञानम्, राष्ट्रिय-रक्षा-सैन्य-उद्योगाः च इत्यादयः उद्योगाः अपि प्राप्तवन्तः १० कोटि युआन् अधिकं शुद्धप्रवाहः । खाद्य-पेय-बङ्केभ्यः शुद्ध-बहिर्वाहः १ अर्ब-युआन्-अधिकः अभवत्, सार्वजनिक-उपयोगिता-अलौह-धातुभ्यः च शुद्ध-बहिर्वाहः अपि १० कोटि-युआन्-अधिकः अभवत्

बाजारस्य दृष्टिकोणं पश्यन् गुओताई जुनान् इत्यनेन दर्शितं यत् शेयरबजारस्य संचालनाय समर्थनानि बाधाश्च सन्ति, शेयरसूचकाङ्कः मुख्यतया अस्थिरः अस्ति, तथा च समायोजनस्य सम्मुखीभवति तदा विपरीतदिशि गमिष्यति।

बाजारस्य जोखिमस्य भूखः समग्रतया न्यूनीकृता अस्ति, सौन्दर्यशास्त्रं च कथाकथनविषयककम्पनीनां अपेक्षया उत्पादानाम्, आदेशानां, कार्यप्रदर्शनस्य, उचितमूल्यांकनस्य च कम्पनीनां प्रति गतं

स्टॉकशैल्याः कुञ्जी वृद्धिः मूल्यं वा न भवति, अपितु ब्लू चिप् वर्सेस् गैर-ब्लू चिप् अस्ति । निवेशस्य मुख्यरेखाः अद्यापि ब्लू-चिप्-प्रौद्योगिकी, विपण्यमूल्यं च सन्ति ।

वेस्टर्न सिक्योरिटीज इत्यस्य मतं यत् अल्पकालिकविपण्ये अस्थिरप्रदर्शनं भवितुम् अर्हति, तथा च "सुरक्षा" मानसिकतां निर्वाहयितुम् आक्रामकं रक्षात्मकं च रणनीतयः निरन्तरं अनुसरणं कर्तुं आवश्यकम् एकतः आवंटने सुरक्षा अस्ति, न्यूनमूल्येषु केन्द्रितः तथा उच्चलाभांशस्य न्यूनजोखिमस्य च भूखस्य आधारेण अतिविक्रयिततर्कं द्वितीयं स्वायत्ततायां नियन्त्रणक्षमतायां च ध्यानं दत्तव्यम्।

फेडरल रिजर्वस्य व्याजदरे कटौतीयाः अपेक्षाणां अतिप्रमाणीकरणस्य आवश्यकता नास्ति उच्चलाभांशस्य अल्पकालिकप्रवृत्तिः निरन्तरं भवितुं शक्नोति कोषस्य द्वितीयत्रिमासिकप्रतिवेदने प्रतिबिम्बितम् अस्ति यत् अधिकानि चिप्स् इलेक्ट्रॉनिकक्षेत्रे केन्द्रीकृतानि सन्ति।

उष्णविषयाणां दृष्ट्या प्रौद्योगिक्याः भण्डारः सर्वत्र वर्धितः, क्वाण्टम् प्रौद्योगिकी, घरेलुसॉफ्टवेयर, हुवावे होङ्गमेङ्ग, सूचनासुरक्षा इत्यादीनां क्षेत्राणां सर्वेषां २% अधिकं वृद्धिः अभवत्

राष्ट्रीयप्रौद्योगिकी, जियायुआन प्रौद्योगिकी, हेङ्गफेङ्ग सूचना, अन्शुओ सूचना इत्यादयः २०% दैनिकसीमाम् अवाप्तवन्तः, तथा च चाङ्गशान बेइमिङ्ग्, डोङ्गफाङ्ग झोङ्गके, गीर् सॉफ्टवेयर इत्यादयः अपि बैच-रूपेण बन्दाः अभवन्



अद्यैव चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयस्य समीक्षां कृत्वा अनुमोदनं कृतम् यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं", यस्मिन् स्पष्टतया उक्तम् आसीत् we should promote technological revolutionary breakthroughs, innovative allocation of production factors, and in-depth industrial transformation and upgrading, and promote workers, श्रमसामग्रीणां श्रमवस्तूनाञ्च अनुकूलितसंयोजनं उन्नयनं च नूतनानां उद्योगानां, नवीनप्रतिमानानाम्, नूतनगतिविज्ञानस्य च जन्म करिष्यति ऊर्जा, तथा उच्चप्रौद्योगिक्याः, उच्चदक्षता, उच्चगुणवत्ता च इति विशेषतां विद्यमानं उत्पादकताम् विकसितुं।

"निर्णयेन" एतदपि बोधितं यत् वयं प्रमुखसामान्यप्रौद्योगिकीनां, अत्याधुनिकानाम् अग्रणीप्रौद्योगिकीनां, आधुनिक-इञ्जिनीयरिङ्ग-प्रौद्योगिकीनां, विघटनकारी-प्रौद्योगिकी-नवीनीकरणानां च सुदृढीकरणं करिष्यामः, नूतनक्षेत्राणां नूतनानां ट्रैक-प्रणालीनां च आपूर्तिं सुदृढं करिष्यामः, भविष्ये औद्योगिकनिवेश-वृद्धि-तन्त्रं स्थापयिष्यामः, सुधारं च करिष्यामः | नवीनपीढीयाः सूचनाप्रौद्योगिक्याः, कृत्रिमबुद्धेः, एरोस्पेस्, नवीनऊर्जा, नवीनसामग्री, उच्चस्तरीयसाधनानाम्, जैवचिकित्सा, क्वाण्टमप्रौद्योगिक्याः इत्यादीनां सामरिकउद्योगानाम् विकासनीतयः, शासनप्रणाल्याः च प्रचारः उदयमानानाम् उद्योगानां स्वस्थं व्यवस्थितं च विकासं मार्गदर्शनं करोति


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : लियू रोंगझी