समाचारं

Samsung Galaxy Tab S10 Ultra 5G टैब्लेट् Geekbench इत्यत्र दृश्यते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 22 जुलाई दिनाङ्के ज्ञापितं यत् Samsung इत्यस्य आगामिनां उच्चस्तरीयस्य टैब्लेट् श्रृङ्खलायाः Galaxy Tab S10 इत्यस्य विषये लीक्स् उद्भवन्ति तेषु Galaxy Tab S10 Ultra इत्यस्य बहुप्रतीक्षितस्य वैश्विकसंस्करणस्य Geekbench मञ्चे अनावरणं कृतम् अस्ति, तथा च केचन प्रमुखाः विन्यासाः प्रदर्शनं च स्कोराः उजागरिताः सन्ति .


SM-X926B इति मॉडलसङ्ख्यायाः अस्य टैब्लेट् इत्यनेन Geekbench एकल-कोर-बहु-कोर-परीक्षासु क्रमशः २१४१, ५५३३ च स्कोरः प्राप्तः । रनिंग् स्कोर सूचनातः न्याय्यं चेत्, एतत् उपकरणं अष्ट-कोर-प्रोसेसरेन सुसज्जितम् अस्ति, यत्र एकः 3.4GHz कोरः, त्रयः 2.85GHz कोरः, चत्वारः 2.0GHz कोरः च सन्ति, 12GB स्मृतिः पूरितः, एण्ड्रॉयड् 14 प्रणाली च चालयति तदतिरिक्तं GPU Mali-G720-Immortalis MC12 अस्ति, यत् सूचयति यत् एतत् यत् चिप्सेट् सुसज्जितम् अस्ति तत् MediaTek Dimensity 9300+ इति सम्भाव्यते ।



IT House इत्यनेन पूर्वं ज्ञातं यत् Galaxy Tab S10 Ultra इति टैब्लेट् इत्यस्य स्वरूपस्य डिजाइनं पूर्ववर्ती इत्यस्य सदृशं भविष्यति तथापि अद्यापि १४.६ इञ्च् स्क्रीन्, चत्वारि स्पीकरः, क्षैतिजः अग्रेमुखी कॅमेरा च उपयुज्यते इति गैलेक्सी टैब् एस१० अल्ट्रा इत्यस्य अतिरिक्तं सैमसंग इत्यस्य योजना अस्ति यत् गैलेक्सी टैब् एस १० प्लस् तथा मानकसंस्करणं च प्रक्षेपणं कर्तुं शक्नोति ।

सैमसंग गैलेक्सी टैब् एस १० श्रृङ्खला २०२५ तमस्य वर्षस्य आरम्भे गैलेक्सी एस २५ श्रृङ्खलायाः सह मिलित्वा प्रदर्शिता भविष्यति, अपि च अधिकविवरणं आधिकारिकतया पुष्टिः न कृता अस्ति ।