समाचारं

मम देशस्य कम्प्यूटिंग् आधारभूतसंरचनायाः निर्माणं कथं वर्तते ?राष्ट्रियदत्तांशप्रशासनम् : “पूर्वदिशि संख्याकरणं पश्चिमे च गणनायां” सकारात्मकप्रगतिः अभवत् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज

कवर न्यूज रिपोर्टर दाई रुई

२२ जुलै दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । मम देशस्य कम्प्यूटिंग्-विद्युत्-अन्तर्निर्मितस्य वर्तमान-निर्माणस्य विषये राष्ट्रिय-आँकडा-प्रशासनस्य डिजिटल-प्रौद्योगिकी-अन्तर्निर्मित-निर्माण-विभागस्य निदेशकः डु वेइ इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य फरवरी-मासे मम देशेन ८ स्थानेषु राष्ट्रिय-कम्प्यूटिंग-विद्युत्-केन्द्र-नोड्-निर्माणं प्रारब्धम् सहितं बीजिंग, तियानजिन्, हेबेई, चेङ्गडु च एतत् १० राष्ट्रियदत्तांशकेन्द्रसमूहानां योजनां कृतवान् तथा च आधिकारिकतया "पूर्वीयदत्तांशः पाश्चात्यगणना" परियोजनां प्रारब्धवान् । विगतवर्षद्वये प्रासंगिकविभागानाम् विभिन्नानां हबनोड्-सङ्गठनानां च संयुक्तप्रयत्नेन “पूर्वगणना-पश्चिमगणना” परियोजनायाः सकारात्मकप्रगतिः अभवत्


२२ जुलै दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" (राष्ट्रीयदत्तांशप्रशासनम्) इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिताकवर न्यूज रिपोर्टर दाई रुई द्वारा छायाचित्रण

डु वेइ इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे मार्चमासस्य अन्ते १० राष्ट्रियदत्तांशकेन्द्रेषु क्लस्टरगणनाशक्तिः कुलपरिमाणः १४६ लक्षं मानकरैक् अतिक्रान्तवान्, तथा च समग्ररूपेण उपलब्धतायाः दरः ६२.७२% आसीत्, यत् २०२२ तमे वर्षात् ४ प्रतिशताङ्कानां वृद्धिः अस्ति पूर्वीय-पश्चिमी-हब-नोड्-योः मध्ये संजालविलम्बः मूलतः 20 मिलीसेकेण्ड् (ms) आवश्यकतां पूरयति, तथा च केषाञ्चन उन्नत-दत्तांश-केन्द्राणां हरित-शक्ति-उपयोग-दरः प्रायः 80% यावत् भवति (शक्ति-उपयोगदक्षता) नवनिर्मितदत्तांशकेन्द्रेषु १.१० इत्येव न्यूनं भवति । "पूर्वी डिजिटल तथा पाश्चात्य कम्प्यूटिंग्" परियोजनायाः कार्यान्वयनेन IT उपकरणनिर्माणम्, सूचनासञ्चारः, मूलभूतसॉफ्टवेयरः, हरित ऊर्जा इत्यादीनां औद्योगिकशृङ्खलानां विकासः कृतः, देशस्य समग्रगणनाशक्तिस्तरस्य सुधारः च अभवत्

२०२३ तमस्य वर्षस्य अन्ते राष्ट्रियदत्तांशप्रशासनेन प्रासंगिकविभागैः सह मिलित्वा राष्ट्रिय एकीकृतगणनाशक्तिजालस्य निर्माणे त्वरिततां कर्तुं कार्यान्वयनमतानि जारीकृतानि, सामान्यगणनाशक्तिः, बुद्धिमान् कम्प्यूटिंगशक्तिः, सुपरकम्प्यूटिंगशक्तिः च समन्वितगणना परिनियोजितवती, समन्वयं च कृतवान् पूर्वी, मध्यपश्चिमप्रदेशानां विन्यासः तथा बृहत्, मध्यमः लघुनगरः च , कम्प्यूटिंगशक्तिः, आँकडा, एल्गोरिदम् च सहकारिप्रयोगस्य समन्वयः, कम्प्यूटिंगशक्तिः हरितशक्तिः च सहकारिनिर्माणस्य समन्वयः, तथा च कम्प्यूटिंगशक्तिविकासस्य समन्वयः तथा च समन्विताः सुरक्षाप्रतिश्रुतिः। एकीकृतगणनाशक्तिजालम् "पूर्वीयदत्तांशः पाश्चात्यगणना" परियोजनायाः विस्तारः गभीरता च अस्ति निर्माणस्य लक्ष्यं देशे कम्प्यूटिंगसंसाधनानाम् कुशलसमन्वितप्रेषणं प्रवर्तयितुं तथा च पारक्षेत्रीयं तथा विभागान्तरं च संयुक्तप्रयत्नानाम् विकासः समग्रसमाजस्य उत्पादनाय जीवनाय च समावेशी, उपयोगाय सुलभं, न्यूनलाभं, हरितं, सुरक्षितं च सार्वजनिकगणनासेवाः प्रदातुं।

डु वेइ इत्यनेन उक्तं यत् अग्रिमे चरणे सः उच्चगुणवत्तायुक्ता आर्थिकविकासं सशक्तं कृत्वा कम्प्यूटिंगशक्तिः उच्चगुणवत्तायुक्तविकासस्य मुख्यरेखायाः सह राष्ट्रिय एकीकृतकम्प्यूटिंगजालस्य निर्माणं त्वरितुं प्रासंगिकविभागैः स्थानीयैः च सह कार्यं करिष्यति। विशेषतया, अस्मिन् अन्तर्भवति: बहु-स्रोत-विषम-गणना-शक्तिः समन्वित-विकासं प्रवर्धयितुं तथा च राष्ट्रिय-हब-नोड्-मध्ये 400G/800G उच्च-बैण्डविड्थ-सर्व-ऑप्टिकल-संयोजनानां प्रवर्धनं तथा च मार्गदर्शनार्थं माङ्ग-क्षेत्रेषु दूरसंचारसञ्चालकानां कृते " "सार्वजनिकसंचरणचैनल" प्रदर्शनं सुधारयितुम् कम्प्यूटिंगजालस्य गहनं एकीकरणं प्रवर्धयितुं; उद्योगस्य आँकडानां तथा कम्प्यूटिंगशक्तिः सहकार्यं प्रवर्धयितुं, विश्वसनीयदत्तांशसञ्चारं प्राप्तुं, तथा च आँकडासंसाधनक्षमतासु शासनस्तरं च सुधारयितुम्; कम्प्यूटिंगशक्तिविकासं प्रवर्धयितुं तथा विद्युत् एकीकरणम्, तथा च हब नोड्स तथा गैर-हब नोड्स इत्येतयोः मध्ये सहकार्यं सुदृढं कर्तुं सम्पर्कः राष्ट्रिय एकीकृतगणनाशक्तिजालस्य निर्माणे समृद्धहरिद्राशक्तिसंसाधनैः सह मध्य-पश्चिमयोः क्षेत्रेषु गैर-हब-नोड्स्-एकीकरणस्य समर्थनं करिष्यति राष्ट्रिय-एकीकृत-कम्प्यूटिंग-शक्ति-जालस्य सुरक्षा-संरक्षण-क्षमतासु सुधारः, तथा च उच्च-गुणवत्ता-विकासस्य उच्च-स्तरीय-सुरक्षित-सकारात्मक-अन्तर्क्रियाणां च प्रवर्धनम्।