समाचारं

हुवावे इत्यस्य नोवा १३ श्रृङ्खलायाः मोबाईलफोनस्य विमोचनं स्थगितम् इति कथ्यते, नोवा लघु तन्तुयुक्तः फ़ोनः अगस्तमासस्य अस्थायीरूपेण निर्धारितः अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲ IT गृह चित्र प्रशंसा: Huawei Pocket 2

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् ब्लोगर @digitalchat.com इत्यनेन अद्य वार्ता भग्नवती यत् हुवावे इत्यस्य nova13 श्रृङ्खलायाः मोबाईलफोनस्य विमोचनं स्थगितम् अस्ति, यदा तु nova लघु तन्तुयुक्तः फ़ोनः अस्थायीरूपेण अगस्तमासे निर्धारितः अस्ति।



पूर्ववार्तायां ज्ञातं यत् Huawei इत्यस्य अग्रिमः मूलः उत्पादः nova 13 श्रृङ्खला भवितुम् अर्हति सर्वाणि श्रृङ्खलानि मानकरूपेण Kirin 5G चिप्स् इत्यनेन सुसज्जितानि सन्ति, तथा च Ultra Satcom Super Cup उच्चमूल्यानां अन्वेषणं निरन्तरं कुर्वन् अस्ति।

गतमासस्य आरम्भे एव अस्मिन् वर्षे अगस्तमासस्य आरम्भे हुवावे लघु-फोल्डेबल-स्क्रीन्-फोनानां नोवा-श्रृङ्खलां विमोचयिष्यति इति समाचाराः आसन् । गतवर्षस्य अन्ते हुवावे इत्यनेन अस्मिन् वर्षे मेमासे लम्बवत् तन्तुयुक्तानां मोबाईलफोनानां नोवा-श्रृङ्खलां विमोचयितुं विचारः कृतः, परन्तु समयः पुनः पुनः स्थगितःमूलतः निर्धारितं यत् उत्पादस्य आधिकारिकविमोचनसमयः मध्ये भविष्यतिअस्मिन् वर्षे अगस्तमासस्य प्रथमसप्ताहे



सूत्रानुसारं विमोचनीयानां नूतनानां नोवा-श्रृङ्खलानां वर्टिकल्-फोल्डिंग्-मोबाइल-फोनानां मूल्यं पूर्व-पीढीयाः नोवा-श्रृङ्खला-उत्पादानाम् अपेक्षया अधिकं भविष्यतिपरन्तु Pocket श्रृङ्खलायाः अपेक्षया न्यूनं भविष्यति . उत्पादस्य स्वरूपस्य दृष्ट्या अस्मिन् वर्षे नूतनस्य Pocket 2 इत्यस्य तुलने अस्य बाह्यपर्दे डिजाइनम् अपि अधिकं उन्नयनं भविष्यति । उत्पादप्रयोक्तृस्थापनं मुख्यतया कार्यस्थले प्रवेशं कुर्वन्तः युवानां छात्राणां जनानां च विषये केन्द्रितम् अस्ति ।