समाचारं

हुबेई प्रथम-गति-लाभं विकास-सफलतायां परिणतुं १० अरब-हरित-कम्-कार्बन-विकास-निधि-निधिं स्थापयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता वाङ्ग ज़ुए, प्रशिक्षुणः बाओ रुई च वुहानतः वृत्तान्तं दत्तवन्तौ

२० जुलै दिनाङ्के हुबेई प्रान्ते निधिनां १० अरब युआन् हरित-निम्न-कार्बन-विकास-कोषस्य स्थापनायाः घोषणा कृता, यत् मुख्यतया स्वच्छ-ऊर्जा, हरित-परिवहनं, हरित-अन्तर्गत-संरचना इत्यादिषु हरित-निम्न-कार्बन-उद्योगेषु निवेशं करिष्यति, तथैव उन्नतविनिर्माणं, कृत्रिमबुद्धिः, नूतनगुणवत्ता च ये राष्ट्रियरणनीतिकविकासदिशायाः अनुरूपाः सन्ति उत्पादकता अन्ये च उद्योगाः हुबेई-नगरस्य हरितरूपान्तरणस्य विकासस्य च समर्थनं कुर्वन्ति

सूचना अस्ति यत् कोषस्य आरम्भः हुबेई होङ्गताई समूहेन कृतः आसीत् तथा च चीनचेङ्गटोङ्गसमूहेन, हुबेई प्रान्तीयसर्वकारस्य निवेशमार्गदर्शनकोषेण, वुहान हुआङ्गपीजिल्लासर्वकारेण इत्यादिभिः संयुक्तरूपेण स्थापितः पञ्जीकरणं सम्पन्नम् अस्ति, यत्र प्रारम्भिकनिवेशः २ अरब युआन् अस्ति। तेषु हुबेई होङ्गताई समूहः हुबेई प्रान्तीयवित्तविभागेन शतप्रतिशतम् नियन्त्रितः अस्ति, तथा च चीनकार्बनघनत्वस्य तथा हुबेईक्षेत्रीयकार्बनबाजारस्य (हुबेईकार्बन उत्सर्जनव्यापारकेन्द्रस्य) निर्माणस्य उत्तरदायी अस्ति

कार्बनविपण्यं हुबेई-नगरस्य व्यापारपत्रं जातम् अस्ति । कार्बन उत्सर्जनव्यापारस्य प्रायोगिकरूपेण देशस्य प्रथमेषु पायलट्-प्रान्तेषु नगरेषु च अन्यतमः इति नाम्ना हुबेई-क्षेत्रीयकार्बन-विपण्यं २०१४ तमे वर्षे आधिकारिकतया व्यापाराय उद्घाटितम् अस्ति ।अधुना यावत् दशम-वार्षिकी अस्ति विगतदशवर्षेषु हुबेईक्षेत्रीयकार्बनविपण्यं व्यापारव्यवस्थानां, प्रणालीनिर्माणस्य, कोटाविनियोगस्य इत्यादीनां दृष्ट्या नवीनतां निरन्तरं कुर्वन् अस्ति, तथा च इस्पात, सीमेण्ट, पेट्रोकेमिकल, रसायनानि इत्यादीनां १६ औद्योगिक-उद्योगानाम् आच्छादनं कृतवान् % ।

२०२१ तमस्य वर्षस्य जुलैमासे राष्ट्रियकार्बनविपण्यस्य मूलकेन्द्रं चीनकार्बनपञ्जीकरणं हुबेईनगरे निवसति स्म, राष्ट्रियकार्बनविपण्यस्य पञ्जीकरणं, पञ्जीकरणं, निपटनं, अन्यकार्यं च गृह्णाति " राष्ट्रियकार्बनविपण्यस्य, हुबेइ-नगरं न्यूनकार्बन-आर्थिक-उष्णस्थानम् अभवत् । अधुना यावत् चीनकार्बनजालम्, राष्ट्रियकार्बनविपण्यस्य मूलकेन्द्रमञ्चरूपेण, देशे सर्वत्र २५३३ कम्पनीनां सेवां कृतवान्, व्यावसायिकपरिमाणस्य दृष्ट्या विश्वे प्रथमस्थानं प्राप्तवान्, तथा च राष्ट्रियशक्तिः समग्ररूपेण उत्सर्जननिवृत्तिव्ययस्य न्यूनीकरणं कृतवान् उद्योगं प्रायः ३५ अरब युआन् यावत् ।

प्रथम-गति-लाभं विकास-सफलतायां कथं परिणमयितव्यम् ? २०२३ तमस्य वर्षस्य अगस्तमासे हुबेई-प्रान्तीयसर्वकारस्य मुख्यनेतृभिः चीनकार्बनविकासकार्यमञ्चे उक्तं यत् "द्वयकार्बनकोषः" औद्योगिकमार्गदर्शकभूमिकां निर्वहति, १० अरबपरिमाणस्य हरितस्य न्यूनकार्बनकोषस्य च स्थापनां कर्तव्यम् इति "हुबेई प्रान्ते ऊर्जाबचतस्य पर्यावरणसंरक्षणस्य च उद्योगानां विकासस्य त्वरिततायै त्रिवर्षीयकार्ययोजना (२०२३-२०२५)" इति अपि उक्तं यत् "प्रान्तीयसर्वकारस्य निवेशमार्गदर्शनकोषस्य उपरि निर्भरं होङ्गताईसमूहः हरितस्य स्थापनायाः नेतृत्वं करिष्यति तथा च... वर्तमानस्य समन्वयार्थं 10 अरब युआनस्य कुलपरिमाणेन निधिनां न्यूनकार्बनविकासनिधिः निधिसंसाधनैः सह वयं स्थानीयसरकारानाम्, श्रृङ्खलास्वामिनः, विभिन्नसामाजिकराजधानीनां, वित्तीयसंस्थानां च ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणउद्योगस्य च स्थापनायां निवेशं कर्तुं मार्गदर्शनं करिष्यामः उपनिधिः प्रान्ते प्रमुख ऊर्जासंरक्षणं पर्यावरणसंरक्षणं च उद्यमानाम् प्रमुखपरियोजनानां च समर्थनं करोति।”

अवगम्यते यत् अस्मिन् समये स्थापितः निधिनां १० अरब युआन् हरित-कम्-कार्बन-विकास-कोषः निवेश-वित्तपोषण-प्रतिरूपे नवीनतां करिष्यति, निवेश-मार्गान् विस्तृतं करिष्यति, २० अरब-अधिकस्य "एक-मास्टर-एन-उप"-निधि-पारिस्थितिकीतन्त्रस्य निर्माणार्थं च प्रयतते युआन् २ तः ३ वर्षेषु, १,००० १० कोटि युआन् पूंजी लाभं गृहीत्वा हरित-निम्न-कार्बन-उद्योगेषु निवेशः कृतः अस्ति ।

हुबेई प्रान्तीयवित्तविभागस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् हुबेईप्रान्तीयः हरित-कम्-कार्बन-विकास-निधिनिधिः वित्तीय-समुच्चय-प्रभावं प्रदर्शयिष्यति, राष्ट्रिय-रणनीतिक-संसाधनेषु, केन्द्रीय-उद्यम-संसाधनेषु, औद्योगिक-संसाधनेषु, वित्तीय-संसाधनेषु, तथा च अन्ये लाभाः हुबेई इत्यस्य औद्योगिकविकासस्य समर्थनार्थं तथा च हुबेई इत्यस्य उद्योगानां विकासं सर्वेषु स्तरेषु प्रवर्धयितुं सर्वकारीयमार्गदर्शननिधिः, राज्यस्वामित्वयुक्ताः निधिः, बाजारोन्मुखनिधिः च एकत्र कार्यं कुर्वन्ति येन अधिकानि मूलतत्त्वानि यथा पूंजी, परियोजना, प्रौद्योगिकी, तथा च प्रतिभाः हुबेइ इत्यस्मै।

तस्मिन् एव दिने चीनकार्बनडेङ्गः, हुबेईकार्बनविनिमयकेन्द्रः, वुहानकार्बनसमावेशीकम्पनी, टेन्सेन्ट् तथा च अनेकनगरेषु कार्बनसमावेशीव्यावसायिकाः संयुक्तरूपेण "कार्बनसमावेशीनगरसहकार्यपरिकल्पना" प्रारब्धवन्तः, कार्बनसमावेशीनगरसहकारगठबन्धनस्य स्थापनां कृतवन्तः, प्रथमसमूहेन सह of members Including Alipay, Didi, China Merchants Bank and other 32 कार्बन समावेशी प्रबन्धकाः, कार्बन समावेशी मञ्चसञ्चालकाः, न्यून-कार्बन-परिदृश्य-कम्पनयः, न्यून-कार्बन-प्रोत्साहन-प्रदातारः च।

रिपोर्ट्-अनुसारं कार्बन-समावेशी-नगर-सहकार-गठबन्धनस्य उद्देश्यं भिन्न-प्रकारस्य कार्बन-समावेशी-माडल-निर्मातृणां प्रतिभागिनां च एकीकरणं, सशक्त-आकर्षणं, व्यापक-प्रभावं, स्थायि-सञ्चालनं च युक्तं नगरं निर्मातुं मार्केट्, प्रौद्योगिकी, प्रतिभा इत्यादीनां संसाधनानाम् एकीकरणम् अस्ति सहकारतन्त्रं अधिकाधिक उद्यमानाम्, सामाजिकसङ्गठनानां, जनसामान्यस्य च कार्बनसमावेशीकार्येषु सक्रियरूपेण भागं ग्रहीतुं प्रवर्धयति तथा च सम्पूर्णसमाजस्य हरित-निम्न-कार्बन-विकासं प्रवर्धयति।