समाचारं

Nvidia H20 अपि प्रतिबन्धितः भविष्यति वा?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै वार्ता : जेफरीज सिक्योरिटीज इत्यनेन ग्राहकेभ्यः प्रदत्तायाः हाले एव प्रतिवेदने ज्ञातं यत् अमेरिकीसर्वकारः नूतनव्यापारप्रतिबन्धानां विषये विचारं कुर्वन् अस्ति, येन एनवीडिया चीनीयबाजारस्य कृते विशेषतया स्वस्य एच्जीएक्स-एच२० एआइ जीपीयू विक्रयणं न कर्तुं शक्नोति। यदि एतत् प्रतिबन्धं औपचारिकरूपेण कार्यान्वितं भवति तर्हि एनवीडिया इत्यस्य राजस्वस्य प्रायः १२ अरब डॉलरस्य हानिः भवितुम् अर्हति ।

अमेरिकीनिर्यातनियन्त्रणनीत्या प्रभावितः एनवीडिया इत्यस्य उन्नत एआइ चिप् निर्यातः चीनदेशं प्रति प्रतिबन्धितः अस्ति 296 INT8 TOPS/FP8 TFLOPS कम्प्यूटिंग्-शक्तिः, अपि च 96 GB HBM3 स्मृतिः 4.0 TB/s स्मृति-बैण्डविड्थः च अस्ति, येन प्रवेश-स्तरीय-AI-प्रोसेसरैः सह प्रतिस्पर्धा अस्ति परन्तु एच्१०० इत्यस्य तुलने अस्य एआइ कम्प्यूटिंग् शक्तिः एच्१०० इत्यस्य १५% तः न्यूना अस्ति, तस्य केचन कार्यक्षमता अपि घरेलु एआइ चिप्स् इव उत्तमं नास्ति तथापि अस्य एच् बी एम क्षमता एच् १०० इत्यस्मात् अधिका अस्ति, येन अन्येभ्यः अपि उत्तमम् अस्ति वास्तविक-एआइ-प्रशिक्षणस्य तर्कस्य च दृष्ट्या घरेलुरूपेण उत्पादितानां एआइ-चिप्सस्य अद्यापि केचन लाभाः सन्ति ।

मार्केट रिसर्च सङ्गठनस्य SemiAnalysis इत्यस्य नवीनतमस्य पूर्वानुमानस्य आँकडानुसारं AI चिप् दिग्गजः NVIDIA अस्मिन् वर्षे चीनीयबाजारे 10 लक्षाधिकं नवीनं NVIDIA H20 त्वरणचिप्स निर्यातयिष्यति इति अपेक्षा अस्ति। एतेन NVIDIA कृते 12 अरब डॉलरात् अधिकं राजस्वं आनयितुं शक्यते।

परन्तु जेफरीजस्य नवीनतमप्रतिवेदनानुसारं यदा अमेरिकादेशः अस्मिन् वर्षे अक्टोबर्मासे पुनः स्वस्य अर्धचालकनिर्यातनीतेः समीक्षां करोति तदा एनवीडिया एच्२० उत्पादानाम् विक्रयप्रतिबन्धस्य सामना कर्तुं शक्यते। सः प्रतिबन्धः अनेकरूपेण भवितुं शक्नोति, यथा उत्पादविशिष्टप्रतिबन्धाः, चिप्-सङ्गणकशक्तिं न्यूनीकर्तुं वा तस्य भण्डारणक्षमतां सीमितुं वा ।

अधिकांशः चीनीयः एआइ-कम्पनयः सम्प्रति एनवीडिया-संस्थायाः CUDA-मञ्चे स्वस्य अनुप्रयोग-पारिस्थितिकीतन्त्रं विकसयन्ति, अतः अन्यकम्पनीषु संक्रमणं महत् व्ययः समयग्राही च भविष्यति H20 GPU Nvidia इत्यस्य CUDA मञ्चेन सह पूर्णतया संगतम् इति दृष्ट्वा, पूर्णविशेषतायुक्तस्य H100 इत्यस्मात् बहु मन्दतरं चेदपि अनेकानां कम्पनीनां अनुप्रयोगानाञ्च कृते प्रथमः विकल्पः अस्ति

उल्लेखनीयं यत् निर्यातनियन्त्रणस्य अभावेऽपि चीनीयकम्पनीभिः कृत्रिमबुद्धेः उच्चप्रदर्शनकम्प्यूटिङ्गस्य च कृते उन्नत-एनवीडिया-जीपीयू-इत्यस्य प्रवेशः मध्यस्थैः, गूगल-माइक्रोसॉफ्ट-सदृशेभ्यः सर्वर्-भाडेन च प्राप्यते

अमेरिकादेशः अन्येषु एशियादेशेषु यथा मलेशिया, इन्डोनेशिया, थाईलैण्ड्, सम्भाव्यविदेशेषु चीनकम्पनीषु च निर्यातप्रतिबन्धानां विस्तारं कर्तुं शक्नोति । परन्तु एतेषां विस्तारितानां नियन्त्रणानां प्रवर्तनं जटिलं भविष्यति, प्रभावीरूपेण कार्यान्वयनार्थं च चुनौतीपूर्णं भविष्यति इति प्रतिवेदने उक्तम्। मेघात् चीनीयसत्तासु प्रवेशं बाध्यं (अथवा अङ्गीकारं) समस्याप्रदं भवितुम् अर्हति । एआइ कृते बृहत्-स्तरीय-भाषा-प्रशिक्षणस्य विशाल-प्रक्रिया-प्रदर्शन-आवश्यकताम् अवलोक्य, चीनीय-संस्थानां कृते अपतटीय-जीपीयू-प्रदर्शनस्य प्रवेशः केनचित् प्रकारेण भविष्यति इति प्रायः अपरिहार्यम्, यस्य अर्थः अस्ति यत् ते केवलं मेघे उदाहरणानि भाडेन गृह्णन्ति

सम्पादक: कोर बुद्धि - रुरौनी तलवार