समाचारं

वैश्विकनीलपटलद्वयं, अपराधी एकः एव व्यक्तिः अस्ति? १४ वर्षाणाम् अनन्तरं थानोस् मुख्यकार्यकारी अन्यां सूचनाप्रौद्योगिकी-आपदां जनयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादकः - एनियसः एतावत् निद्रालुः

[नव प्रज्ञायाः परिचयः] । निश्चयेन, विदेशीयमाध्यमेन अधुना एव आविष्कृतम् : यः CrowdStrike CEO यः Microsoft इत्यस्य नीलपर्दे आपदां जनयति स्म सः अस्मिन् समये Windows XP युगे विश्वे उपकरणानि दुर्घटनाम् अकुर्वत्। इदं तदेव अद्यतनम्, एतत् यन्त्रं अपि विच्छिन्दति, अपि च अस्य हस्तचलितमरम्मतम् अपि आवश्यकम् अस्ति । द्विवारं वैश्विक-IT-आपदानां कारणं कृत्वा अयं पुरुषः "इतिहासस्य प्रसिद्धतया स्मरणीयः" भवितुम् अर्हति ।

Microsoft इत्यस्य वैश्विकनीलपर्दे घटनायाः समाधानं जातम्!


"C-00000291*.sys" विन्याससञ्चिकायाः ​​कृते प्रेरितः प्रणालीतर्कदोषः तत्क्षणमेव विश्वस्य प्रायः १ अर्बं सङ्गणकान् नष्टवान्, तदनन्तरं सर्वान् द्वितीय-तृतीय-क्रम-प्रभावान् प्रेरितवान्

यथा एआइ-मास्टरः कार्पाथी अवदत्, एकबिन्दु-क्षणिक-विफलताः ये अद्यापि तान्त्रिकक्षेत्रे विद्यन्ते, ते मानव-समाजस्य कृते महत्-गुप्त-संकटं जनयिष्यन्ति |.


अस्याः वैश्विकस्य TI आपदायाः प्रवर्तकः CrowdStrike इत्यस्य CEO विदेशीयमाध्यमेन प्रकटितः यत् तस्य आपराधिकः अभिलेखः अस्ति——

२०१० तमे वर्षे सः एव आसीत् यः सम्पूर्णे विश्वे उपकरणानि क्रैश कर्तुं McAfee इत्यत्र अपडेट् इत्यस्य उपयोगं कृतवान्!


तर्कदोषः वैश्विकपतनं प्रेरयति

विफलता अभवत् एव केचन नेटिजनाः सर्वेभ्यः चेतावनीम् अयच्छन् - सर्वाणि CrowdStrike अपडेट् स्थगयन्तु! CrowdStrike इत्यस्य सर्वाणि अपडेट् स्थगयन्तु!


अस्य घटनायाः कारणस्य विषये ऑब्जेक्टिव्-सी फाउण्डेशनस्य संस्थापकः पैट्रिक वार्ड्ले अपि तत्क्षणमेव विस्तृतं अन्वेषणं कृतवान् ।

प्रथमं दोषस्थानं अवलोकितवान् - mov r9d, [r8] । तेषु R8 अनमैप्ड्-सङ्केतस्य अस्ति ।

इदं स्थानं सूचकसरण्याः (RAX मध्ये रक्षितं) गृहीतं भवति, अनुक्रमणिका RDX (0x14 * 0x8) अमान्यस्मृतिपत्तनं धारयति ।



अन्ये "चालकाः" (यथा "C-00000291-...32.sys") अस्पष्टदत्तांशः दृश्यन्ते तथा च "CSAgent.sys" द्वारा x-ref'd भवन्ति ।

अतः, सम्भवतः एषः अमान्यः (विन्यासः/हस्ताक्षरः) दत्तांशः CSAgent.sys इत्यस्मिन् विफलतां प्रेरितवान् ।


त्रुटिनिवारणेन एतत् निर्धारयितुं सुकरं भवति ।

स्पष्टतया, घटनायां महत्त्वपूर्णः अनुत्तरितः प्रश्नः अस्ति यत्, एषा "C-00000291-...xxx.sys" सञ्चिका वस्तुतः किम् अस्ति?

एकदा CSAgent.sys तान् सन्दर्भयति तदा तत्क्षणमेव तान् विलोपयति दुर्घटनां निवारयति;

VT इत्यत्र सः CSAgent.sys इत्यस्य अपि रिवर्स-इञ्जिनीयरिङ्गं कृतवान् तथा च एकस्मात् क्रैश डम्प इत्यस्मात् आँकडान् अपि कृतवान् ।



अन्ते Wardle CSAgent.sys (+idb) इत्यस्य अनेकसंस्करणं साझां कृतवान्, तथैव विविधाः "C-....sys" सञ्चिकाः (नवीनतमं च यत् "निराकरणम्" अस्ति इति सः मन्यते स्म)

सः अवदत् यत् यतः तस्य समीपे विण्डोज-प्रणाली वा वर्चुअल्-यन्त्राणि वा नास्ति, तस्मात् सः आशास्ति यत् नेटिजनाः निरन्तरं खननं कर्तुं शक्नुवन्ति इति।

अधुना एव मालवेयर विशेषज्ञः Malware Utkonos इत्यनेन अधिकविवरणं ज्ञातम् -

37c78ba2eac468941a80f4e12aa390a00cb22337fbf87a94c59cee05473d1c66 इति पते, 0xaaaaaaaa कृते सञ्चिकाजादूपरीक्षा अस्ति इति भासते ।

एषः मोड् "Channel Files" इत्यस्य प्रथमचतुः बाइट् अपि अस्ति । ये सञ्चिकाः सर्वाणि NULL सन्ति ते cmp इत्यस्य विफलतां जनयितुं शक्नुवन्ति ।


यथा भवान् पश्यति, 0xaaaaaaaa इत्यस्य तुलने rcx इत्यस्मिन् मूल्यं ExAllocatePoolWithTagPriority द्वारा उपरि नियुक्तं भवति । तत्र बफरः अस्ति यः ZwReadFile द्वारा पठितं दत्तांशं प्राप्नोति ।

ततः एतत् मूल्यं cmp इत्यस्य उपयोगेन फंक्शन्स् कृते पारितं भवति (Utkonos इत्यनेन एतानि फंक्शन्स् इत्यस्य नामकरणं चित्रे internal wdm.h function calls इति कृतम्) ।


प्लाजिबिलिटी चेक् इत्यस्य माध्यमेन, अत्र जाँचितस्य "channel file" इत्यस्य offset 0 इत्यत्र 0xaaaaaaaa byte pattern केवलं एकवारं दृश्यते इति ज्ञातुं शक्यते ।


cmp इत्यादि किमपि निष्पादयितुं निम्नलिखितम् पता अस्ति ।


यथा भवन्तः पश्यन्ति, केवलं 0xaaaaaaaaa भिन्नं दृश्यते ।


CrowdStrike आधिकारिक व्याख्या

अचिरेण एव, CrowdStrike इत्यनेन स्वस्य आधिकारिकब्लॉग् मध्ये प्रकाशितेन व्याख्यानेन ते प्रश्नाः स्पष्टीकृताः येषां विषये नेटिजनाः भ्रमिताः आसन्——

२०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के ०४:०९ UTC वादने CrowdStrike इत्यनेन विण्डोज-प्रणालीषु संवेदक-विन्यास-अद्यतनं प्रचलति-कार्यक्रमेषु प्रकाशितम्, यत् Falcon-मञ्च-संरक्षण-तन्त्रस्य अपि भागः अस्ति एतत् विन्यास-अद्यतनं तर्क-दोषं प्रेरितवान् यत् प्रभावित-प्रणालीषु दुर्घटना-नील-दोष-पर्दे (BSOD) च जनयति स्म । यत् अद्यतनं प्रणालीं दुर्घटनाम् अकुर्वत् तत् १९ जुलै २०२४ दिनाङ्के ०५:२७ UTC वादने निश्चयितम् ।


रिपोर्ट्-पतेः : https://www.crowdstrike.com/blog/falcon-update-for-windows-hosts-technical-details/ इति ।

तान्त्रिकविवरणानि निम्नलिखितरूपेण सन्ति - .

विण्डोज-प्रणालीषु, चैनलसञ्चिका निम्नलिखितनिर्देशिकायां स्थिता भवति: C:WindowsSystem32driversCrowdStrike, सञ्चिकानाम च "C-" इत्यनेन आरभ्यते । प्रत्येकं चैनलसञ्चिका एकेन अद्वितीयसङ्ख्यायाः माध्यमेन चिह्निता भवति ।

अस्मिन् प्रसङ्गे प्रभाविता चैनलसञ्चिका २९१ अस्ति, सञ्चिकानाम च "C-00000291-" इत्यनेन आरभ्य .sys विस्तारेण समाप्तं भवति । यद्यपि चैनलसञ्चिकाः SYS विस्तारेण समाप्ताः भवन्ति तथापि ते कर्नेल् चालकाः न सन्ति ।

चैनल् सञ्चिका २९१ प्रभावं करोति यत् फाल्कन् विण्डोज-प्रणालीषु नामकृत-पाइप्-निष्पादनस्य मूल्याङ्कनं कथं करोति । एते नामकृताः पाइप्स् विण्डोज-मध्ये सामान्य-अन्तर-प्रक्रियायाः अथवा अन्तर-प्रणाली-सञ्चारस्य कृते उपयुज्यमानं तन्त्रम् अस्ति ।

शुक्रवासरस्य अद्यतनस्य उद्देश्यं C2-रूपरेखासु उपयुज्यमानानाम् नव-आविष्कृतानां दुर्भावनापूर्ण-नाम-पाइपानां लक्ष्यं कर्तुं आसीत्, ये साइबर-आक्रमणेषु सामान्याः सन्ति, परन्तु तत् वस्तुतः प्रणाल्यां तर्क-दोषं प्रेरितवान्, येन दुर्घटना अभवत्

एतस्य चैनल् सञ्चिकायां २९१ अथवा अन्यस्मिन् चैनल् सञ्चिकायां शून्यबाइट्-समस्याभिः सह किमपि सम्बन्धः नास्ति, तथापि ।


एषा घटना सुनो इत्यस्य उपयोगेन नेटिजनैः गीतरूपेण कृता अस्ति

पुनः प्राप्तुं भवद्भिः यन्त्रं सुरक्षितविधाने बूट् कृत्वा, स्थानीयप्रशासकरूपेण प्रवेशं कृत्वा सामग्रीं विलोपनीयम् - एतत् स्वचालितं कर्तुं असम्भवम् ।

अतः अस्य पक्षाघातस्य एतादृशः महत् प्रभावः भवति, तस्मात् पुनः प्राप्तुं कठिनम् अस्ति ।

गतवारं अपि सः एव आसीत्

क्राउड्स्ट्राइक इत्यनेन स्वस्य त्रुटिः स्वीकृत्य शुक्रवासरे क्षमायाचनं संकल्पं च जारीकृतम्।

परन्तु ते अद्यापि न व्याख्यातवन्तः यत् कथं हानिकारकं अद्यतनं परीक्षणं अन्यसुरक्षापरिपाटनं विना मुक्तम्।

स्वाभाविकतया अनेके आलोचनात्मकाः स्वराः घटनायाः केन्द्रीयव्यक्तिं प्रति केन्द्रीभवितुं आरब्धवन्तः : CrowdStrike CEO George Kurtz इति ।


प्रौद्योगिकी उद्योगस्य विश्लेषकः अन्शेल् सैग् इत्यनेन सूचितं यत् कुर्ट्ज् इत्यनेन प्रथमवारं न भवति यत् सः कस्यापि प्रमुखे सूचनाप्रौद्योगिकीघटने महत्त्वपूर्णां भूमिकां निर्वहति।



परिचित नुस्खा, परिचित स्वाद

२०१० तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के एण्टी-वायरस-सॉफ्टवेयर्-मैकाफी-इत्यनेन उद्यमग्राहकानाम् कृते सॉफ्टवेयर-अद्यतनं प्रकाशितम् ।

अद्यतनं सॉफ्टवेयरं प्राप्य विण्डोज-प्रणालीभ्यः एकां महत्त्वपूर्णां सञ्चिकां विलोपितम्, येन विश्वस्य कोटि-कोटि-सङ्गणकाः पुनः पुनः दुर्घटनाम् अकुर्वन् पुनः आरभ्यन्ते च ।

CrowdStrike इत्यस्य त्रुटिसदृशं McAfee इत्यस्य समस्यायाः अपि मैनुअल् मरम्मतस्य आवश्यकता वर्तते (यन्त्रं विच्छिन्नं अफलाइन च अस्ति) ।

तथा च कुर्ट्ज् तस्मिन् समये मैकाफी इत्यस्य मुख्यः प्रौद्योगिकी-अधिकारी आसीत् ।

२०१२ तमे वर्षे कुर्ट्ज् इत्यनेन क्राउड्स्ट्राइक इत्यस्य स्थापना कृता, अद्यपर्यन्तं च मुख्यकार्यकारीरूपेण कार्यं कृतवान् ।



२०१० तमे वर्षे किं जातम् ?

२०१० तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के प्रातः ६ वादने मैकाफी इत्यनेन उद्यमग्राहकेभ्यः "समस्यायुक्तं" वायरसपरिभाषा-अद्यतनं प्रकाशितम् ।

ततः, एते स्वयमेव अद्यतनाः विण्डोज एक्सपी सङ्गणकाः प्रत्यक्षतया "अनन्तपुनः आरम्भः" लूप् मध्ये पतन्ति यावत् तकनीकीसमर्थनकर्मचारिणः मैन्युअल् रूपेण तस्य मरम्मतं कर्तुं न आगच्छन्ति

तस्य पृष्ठतः कारणं वस्तुतः अतीव सरलम् अस्ति - नूतनपरिभाषां प्राप्य, एण्टी-वायरस-सॉफ्टवेयरं नियमितं विण्डोज-द्विचक्रीय-सञ्चिकां "svchost.exe" इति "W32/Wecorl.a" इति वायरसरूपेण चिनोति, तस्य नाशं च करिष्यति


विश्वविद्यालयस्य एकः सूचनाप्रौद्योगिकीकर्मचारिणः तस्य जालपुटे १२०० सङ्गणकाः तस्य परिणामेण निष्क्रियतां प्राप्तवन्तः इति अवदत् ।

अमेरिकीकम्पन्योः अन्यः ईमेलः उक्तवान् यत् तेषां "शतशः उपयोक्तारः" प्रभाविताः सन्ति:

एषा समस्या बहूनां उपयोक्तृणां प्रभावं करोति, केवलं svchost.exe प्रतिस्थापनेन समस्यायाः समाधानं न भवति । भवद्भिः सुरक्षितविधाने बूट् कृत्वा extra.dat सञ्चिकां संस्थापयितुं, ततः vsca कन्सोल् मैन्युअल् रूपेण चालनीयम् । तदनन्तरं भवद्भिः क्वारण्टाइन-सञ्चिकाः अपि विलोपनीयाः । प्रत्येकस्य उपयोक्तुः न्यूनातिन्यूनं द्वौ सञ्चिकाः निरोधस्थाने सन्ति, केषाञ्चन उपयोक्तृणां १५ यावत् सञ्चिकाः सन्ति । दुर्भाग्येन एतस्य पद्धतेः उपयोगेन भवन्तः पुनः प्राप्ताः सञ्चिकाः काः महत्त्वपूर्णाः प्रणालीसञ्चिकाः सन्ति, काः च वायरससञ्चिकाः इति निर्धारयितुं न शक्नुवन्ति ।

तदतिरिक्तं ऑस्ट्रेलियादेशात् एकः प्रतिवेदनः अस्ति यत् देशस्य बृहत्तमस्य सुपरमार्केटशृङ्खलायाः १०% नगदपञ्जिकाः लकवाग्रस्ताः अभवन्, यस्य परिणामेण १४ तः १८ भण्डाराः बन्दाः अभवन्

तस्मिन् समये अस्याः घटनायाः प्रभावः एतावत् महत् आसीत् यत् सर्वे आश्चर्यचकिताः अभवन् यत् "वायरसविकासे केन्द्रीकृताः हैकर्-जनाः अपि सम्भवतः अद्यत्वे मैकाफी इव एतावता यन्त्राणां शीघ्रं 'अवरोहणं' कर्तुं शक्नुवन्ति इति दुर्गन्धं निर्मातुं न शक्नुवन्ति


SANS Internet Storm Center इत्यस्य घटनायाः वर्णनं निम्नलिखितम् अस्ति ।

McAfee version 5958 "DAT" सञ्चिकाः Windows XP SP3 इत्यस्य बहूनां समस्यां जनयन्ति । प्रभाविताः प्रणाल्याः पुनः आरम्भपाशं प्रविशन्ति तथा च सर्वाणि संजालसंयोजनानि नष्टानि भविष्यन्ति । इयं समस्याप्रधानं DAT सञ्चिका व्यक्तिगतकार्यस्थानकानि अपि च डोमेनसम्बद्धानि कार्यस्थानकानि च संक्रमितुं शक्नोति । वायरसपरिभाषासञ्चिकानां अद्यतनीकरणाय "ePolicyOrchestrator" इत्यस्य उपयोगेन अस्याः समस्याग्रस्तस्य DAT सञ्चिकायाः ​​प्रसारः त्वरितः भवति इति भासते । ePolicyOrchestrator इत्यस्य उपयोगः सामान्यतया उद्यमषु "DAT" सञ्चिकानां अद्यतनीकरणाय भवति, परन्तु प्रभावितप्रणाल्याः संजालसंयोजनं नष्टं कृत्वा समस्याग्रस्तहस्ताक्षरं निरस्तं कर्तुं असमर्थम् आसीत्

Svchost.exe इति विण्डोज-प्रणाल्यां महत्त्वपूर्णसञ्चिकासु अन्यतमम् अस्ति यत् प्रायः सर्वेषां प्रणाली-कार्यस्य कृते सेवाः आतिथ्यं करोति । Svchost.exe विना विण्डोजः सर्वथा आरभ्यतुं न शक्नोति ।

यद्यपि द्वयोः घटनायोः १४ वर्षाणां अन्तरं वर्तते तथापि तेषु समानं भ्रमः अस्ति - एतादृशः अद्यतनः परीक्षणप्रयोगशालातः बहिः उत्पादनसर्वरस्य अन्तः कथं प्रवहति स्म सिद्धान्ततः परीक्षणप्रक्रियायाः प्रारम्भे एव एतादृशीनां समस्यानां आविष्कारः समाधानः च करणीयः ।

ते के सन्ति ?

जार्ज कुर्ट्ज् न्यूजर्सी-राज्यस्य पार्सिप्पनी-ट्रॉय-हिल्स्-नगरे प्रौढः अभवत्, पार्सिप्पनी-उच्चविद्यालये च अध्ययनं कृतवान् ।

कुर्ट्ज् इत्यनेन उक्तं यत् सः चतुर्थे कक्षायां आसीत् तदा एव कोमोडोरसङ्गणके वीडियो गेम्स् प्रोग्रामिंग् आरब्धवान् । उच्चविद्यालये प्रारम्भिकं ऑनलाइन-सञ्चार-मञ्चं-बुलेटिन्-बोर्ड-व्यवस्था-स्थापनं जातम् ।

सः सेटोन् हॉल विश्वविद्यालयात् लेखाशास्त्रस्य उपाधिं प्राप्तवान् ।


पश्चात् सः फाउण्ड्स्टोन् इत्यस्य स्थापनां कृतवान्, मैकाफी इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारीरूपेण च कार्यं कृतवान् ।

सम्प्रति जार्ज कुर्ट्ज् दिमित्री अल्पेरोविच् इत्यनेन सह सहस्थापितायाः साइबरसुरक्षाकम्पन्योः क्राउड्स्ट्राइक इत्यस्य मुख्यकार्यकारीरूपेण कार्यं करोति ।

व्यापारिकसाधनानां अतिरिक्तं सः दौडचालकः अपि अस्ति ।


मूल्यं जलगृहं फाउण्डस्टोन् च

महाविद्यालयस्य अनन्तरं कुर्ट्ज् प्राइस वाटरहाउस् इत्यत्र प्रमाणितसार्वजनिकलेखाकारः (CPA) इति रूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् ।

१९९३ तमे वर्षे प्राइस वाटरहाउस् इत्यनेन कुर्ट्ज् इत्यस्य नवगठितस्य सुरक्षासमूहस्य प्रथमेषु कर्मचारिषु अन्यतमः कृतः ।


१९९९ तमे वर्षे सः स्टुअर्ट् मेक्क्लुर्, जोएल स्कैम्ब्रे च सह संजालप्रशासकानाम् कृते संजालसुरक्षापुस्तकस्य Hacking Exposed इति सहलेखकः अभवत् । पुस्तकस्य ६,००,००० तः अधिकाः प्रतियाः विक्रीताः, ३० तः अधिकेषु भाषासु अनुवादः च अभवत् ।


तस्मिन् वर्षे अनन्तरं सः फाउण्ड्स्टोन् इति साइबरसुरक्षाकम्पनीं प्रारब्धवान् यत् सुरक्षापरामर्शविशेषज्ञतां प्राप्तानां प्रथमेषु कम्पनीषु अन्यतमम् आसीत् । फाउण्डस्टोन् भेद्यताप्रबन्धनसॉफ्टवेयरसेवासु विशेषज्ञतां प्राप्नोति तथा च व्यापकरूपेण मान्यताप्राप्तं घटनाप्रतिक्रियाव्यापारं विकसितवान् यत् अनेकानि फॉर्च्यून १०० कम्पनयः ग्राहकरूपेण गणयति


मकाफी

म्याकफी इत्यनेन २००४ तमे वर्षे अगस्तमासे ८६ मिलियन डॉलरं दत्त्वा फाउण्ड्स्टोन् इत्यस्य अधिग्रहणं कृतम्, ततः कुर्ट्ज् म्याकफी इत्यस्य वरिष्ठः उपाध्यक्षः, जोखिमप्रबन्धनस्य महाप्रबन्धकः च अभवत् । स्वस्य कार्यकाले सः कम्पनीयाः सुरक्षाजोखिमप्रबन्धनरणनीत्याः विकासे साहाय्यं कृतवान् ।

२००९ तमे वर्षे अक्टोबर् मासे मैकाफी इत्यनेन तस्य वैश्विकमुख्यप्रौद्योगिकीपदाधिकारी कार्यकारी उपाध्यक्षः च नियुक्तः ।


कालान्तरे कुर्ट्ज् विद्यमानसुरक्षाप्रौद्योगिकीनां मन्दतायाः विषये कुण्ठितः अभवत् यतः सः अनुभवति स्म यत् ते नूतनानां धमकीनां गतिं न पालयन्ति इति ।

तस्य CrowdStrike इत्यस्य निर्माणस्य एकः प्रेरणा आसीत् यदा सः विमाने पार्श्वे उपविष्टं यात्रिकं दृष्टवान् यत् सः १५ निमेषान् यावत् McAfee software इत्यस्य लैपटॉपे लोड् भवितुं प्रतीक्षते स्म


CrowdStrike इति

नवम्बर् २०११ तमे वर्षे कुर्ट्ज् निजीइक्विटी-संस्थायाः वारबर्ग् पिङ्कस्-संस्थायाः "निवास-उद्यमी" इति रूपेण सम्मिलितः, स्वस्य अग्रिम-प्रकल्पे क्राउड्स्ट्राइक-इत्यस्मिन् कार्यं कर्तुं आरब्धवान् ।

२०१२ तमस्य वर्षस्य फरवरीमासे सः फाउण्ड्स्टोन्-नगरस्य पूर्व-सीएफओ ग्रेग् मार्स्टन्, दिमित्री आल्पेरोविच् च सह मिलित्वा क्राउड्स्ट्राइक-इत्यस्य औपचारिकरूपेण स्थापनां कृतवान् ।


CrowdStrike इत्यनेन आगच्छन्तं खतरान् द्रष्टुं हैकर्-द्वारा प्रयुक्तानां तकनीकानां पहिचानं कर्तुं दुर्गन्धविरोधी-वायरस-उत्पादानाम् (साइबरसुरक्षायाः विषये McAfee इत्यस्य दृष्टिकोणः) ध्यानं स्थानान्तरयति तथा ग्राहकानाम् सङ्गणकेषु सॉफ्टवेयरभारं न्यूनीकर्तुं "मेघ-प्रथम" इति प्रतिरूपं विकसितवान् ।

२०१७ तमस्य वर्षस्य मे-मासे क्राउड्स्ट्राइक्-इत्यस्य मूल्यं १ अर्ब-डॉलर्-अधिकम् आसीत् । २०१९ तमे वर्षे नास्डैक् इत्यत्र प्रारम्भिकसार्वजनिकप्रस्तावे ६१२ मिलियन डॉलरं संग्रहितवती, यस्य मूल्यं ६.६ अब्ज डॉलर इति अभवत् ।


२०२० तमस्य वर्षस्य जुलैमासे IDC इति प्रतिवेदनेन CrowdStrike इति द्रुततरं वर्धमानं अन्त्यबिन्दुसुरक्षासॉफ्टवेयरविक्रेता इति नामाङ्कितम् ।

२०२४ तमे वर्षे कुर्ट्ज् क्राउड्स्ट्राइकस्य अध्यक्षः मुख्यकार्यकारी च भविष्यति ।

निश्चितम्, विश्वं केवलं विशालं तृणमूलदलम् एव अस्ति।

सन्दर्भाः : १.

https://x.com/MalwareUtkonos/status/1814777806145847310

https://www.businessinsider.com/crowdstrike-ceo-george-kurtz-tech-outage-microsoft-mcafee-2024-7

https://www.crowdstrike.com/blog/windows-hosts-for-falcon-update-तकनीकी-विवरणम्/

https://www.zdnet.com/article/दोषपूर्ण-mcafee-update-कारण-विश्वव्यापी-xp-pcs/