समाचारं

गूगलः मेटा च रे-बैन् चक्षुषः मूलकम्पन्योः भागं प्राप्तुं रुचिं लभन्ते इति कथ्यते ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगे अफवाः सन्ति यत् गूगलः रे-बैन् चश्मानिर्मातृकम्पनी एसिलोर् लुक्सोटिका इत्यनेन सह सम्पर्कं कुर्वन् अस्ति तथा च एसिलोर् लुक्सोटिका इत्यस्य अधिकानि भागानि क्रेतुं योजनां करोति तथा च मिथुनस्य मॉडलैः सुसज्जितस्य स्मार्टचक्षुषः निर्माणे सहकार्यं कर्तुं योजनां करोति।

पूर्वं एसिलोर्लुक्सोटिका मेटा इत्यनेन सह सहकार्यं कृत्वा रे-बैन् मेटा स्मार्टचक्षुषः द्वौ पीढौ प्रक्षेपणं कृतवान् आसीत् । नवीनतमवार्ता अस्ति यत् मेटा अपि सहकार्यं गभीरं कर्तुं एसिलोर् लुक्सोटिका इत्यस्य प्रायः ५% भागं प्राप्तुं अरबौ डॉलरं व्ययितुं योजनां करोति।

सार्वजनिकसूचनाः दर्शयति यत् EssilorLuxottica इटालियन-फ्रेञ्च्-देशस्य लम्बवत् एकीकृत-बहुराष्ट्रीय-कम्पनी अस्ति यस्य मुख्यालयः पेरिस्-नगरे अस्ति । इटलीदेशस्य रोजा ओटिका-फ्रांस्-देशस्य एसिलोर्-इत्येतयोः विलयात् २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने अस्य कम्पनीयाः निर्माणं जातम् । अस्य ब्राण्ड्-मध्ये रे-बैन्, ओक्ले, माइकल कोर्स्, वैरिलक्स, क्रिजाल्, ट्रांजिशन्स्, लेन्सक्राफ्टर्स् च सन्ति ।