समाचारं

उत्तर-अमेरिका-बॉक्स-कार्यालयः"Tornado" प्राकृतिक-आपद-विषयक-चलच्चित्रेषु उद्घाटन-अभिलेखं भङ्गयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहस्य समाप्तेः उत्तर-अमेरिकायां शीर्षस्थाने बक्स्-ऑफिस-हिट्-गीतस्य स्थाने अन्ततः अन्यः कश्चन स्थापितः । यूनिवर्सल पिक्चर्स् इत्यनेन वितरितं आपदाचलच्चित्रं "ट्विस्टर्स्" ८०.५ मिलियन अमेरिकीडॉलर् इत्यस्य अप्रत्याशितरूपेण उद्घाटनेन बक्स् आफिस इत्यत्र प्रथमस्थानं प्राप्तवान्, यूनिवर्सल पिक्चर्स् इत्यस्य अपि एनिमेटेड् चलच्चित्रं "डेस्पिकेबल मी ४" इत्येतत् अतिक्रान्तवान्


"बवंडर" पोस्टर

"टॉर्नाडो": राजनैतिकदृष्ट्या सम्यक् मा भवतु पर्यावरणपत्तेः च न क्रीडतु

"ट्विस्टर" इत्यस्य उद्घाटनपरिणामेन प्राकृतिक आपदाचलच्चित्रस्य उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-अभिलेखः भङ्गः अभवत् । यथा तस्य सफलतायाः कारणं, केचन विषयस्य विजयस्य कारणं वदन्ति, यतः अमेरिकनदर्शकानां सम्प्रति वास्तविकजगतोः "कष्टग्रस्तग्रीष्मकालात्" अस्थायीपलायनस्य आवश्यकता वर्तते केचन जनाः अपि वदन्ति यत् एतत् यतोहि पुरुषः नेता ग्लेन् पावेल् अमेरिकनपर्देमूर्तीनां नूतना पीढी अभवत्, तस्य कृते टिकटं क्रेतुं बहुसंख्यकप्रशंसकान् संयोजयति (अन्तर्जालविपण्यसंशोधनस्य अन्तर्गतं टिकटसर्वक्षणसेवायाः PostTrak इत्यस्य आँकडानुसारम्)। तथा सांख्यिकी कम्पनी comScore) , टिकटक्रेतारः २४% पावेलस्य कृते आसन्) । परन्तु अन्तिमविश्लेषणे एते सर्वे पश्चात्तापशैल्याः विश्लेषणाः सन्ति अन्ततः, चलच्चित्रस्य प्रदर्शनात् पूर्वं, वितरणस्य उत्तरदायी यूनिवर्सल पिक्चर्स् इत्यस्मात् विभिन्नेषु उद्योगमाध्यमेषु मूलतः ५० मिलियन अमेरिकीडॉलर्-रूप्यकाणां भविष्यवाणयः आसन् one would अहं चिन्तितवान् यत् अन्ते ८० मिलियन अमेरिकी-डॉलर्-रूप्यकाणि भङ्गयिष्यति इति।

"ट्विस्टर" १९९६ तमे वर्षे वार्नर ब्रदर्स इत्यनेन निर्मितस्य समाननाम्नः चलच्चित्रस्य पुनर्निर्माणम् अस्ति ।पूर्वस्य चलच्चित्रस्य उद्घाटनबक्स् आफिसः ४१ मिलियन अमेरिकीडॉलर् यावत् अभवत्, यत् अद्यत्वे महङ्गानि टिकटमूल्ये उतार-चढावः च गृहीत्वा प्रायः १० कोटि अमेरिकीडॉलर् इत्यस्य बराबरम् अस्ति अन्ते अस्य चलच्चित्रस्य उत्तर-अमेरिका-देशस्य कुलम् २४२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्तानि, यत् अद्यत्वे प्रायः ६० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणि सन्ति । उल्लेखनीयं यत् "टॉर्नाडो" इत्यस्य पुरातनं संस्करणमपि मम देशे परिचयं प्राप्तवान् तथा च तस्मिन् समये "ट्रू लाइस्" इत्यस्य पश्चात् द्वितीयं सर्वाधिकं बक्स् आफिस आयातितं हॉलीवुड् ब्लॉकबस्टर् आसीत्


टेलर इत्यस्य रूपेण ग्लेन् पावेल्

परन्तु यद्यपि "Tornado" इत्यस्य एतत् नूतनं संस्करणं चीनदेशे उत्तर अमेरिकादेशे च युगपत् प्रदर्शितम्, तथापि सप्ताहान्ते उद्घाटनस्य त्रयः दिवसाः तस्य बक्स् आफिसः केवलं ११.२९६ मिलियन युआन् आसीत्, यत् "Your Name" इत्यस्मात् दूरं न्यूनम् आसीत् यस्य प्रीमियरं तस्मिन् एव समये अभवत् . " (पुनः विमोचनं), "द गार्जियन आफ् प्लेजेण्ट् गोट् एण्ड् बिग बिग वुल्फ"। वस्तुतः न केवलं चीनदेशे "टॉर्नेडो" सामान्यतया अमेरिकादेशात् बहिः विपण्येषु दुर्बलं प्रदर्शनं कृतवान्, विदेशेषु केवलं ४२ मिलियन अमेरिकीडॉलर् इत्येव बक्स् आफिसः अभवत् । १५५ मिलियन अमेरिकी-डॉलर्-अधिकं चलच्चित्रस्य निर्माणव्ययः न्यूनः नास्ति इति विचार्य विदेशेषु वितरणस्य उत्तरदायी वार्नरः अनिवार्यतया महता दबावे अस्ति

अमेरिकादेशं प्रति प्रत्यागमनस्य विषये वदन् "ट्विस्टर" इत्यस्य पुरातनसंस्करणस्य प्रभावः वस्तुतः केवलं चलच्चित्रात् अधिकः अस्ति । अमेरिकीमाध्यमानां समाचारानुसारं चलच्चित्रस्य प्रदर्शनस्य अनन्तरं वर्षेषु अमेरिकनमहाविद्यालयेषु विश्वविद्यालयेषु च मौसमविज्ञानस्य प्रमुखविषयान् चयनं कुर्वतां छात्राणां संख्यायां प्रायः १०% वृद्धिः अभवत्, विशेषतः ओक्लाहोमाविश्वविद्यालये, यः "टॉर्नाडो" इत्यस्य निर्माणे भागं गृहीतवान् व्यावसायिकछात्राणां संख्या मूल २२५ तः ४५० यावत् दुगुणा अभवत् ।

अमेरिकनजनानाम् मध्ये तथाकथितं "वायुं अनुसृत्य" नूतनं साहसिकं मनोरञ्जनं जातम् । मूल "ट्विस्टर" इत्यस्य प्रमुखः अभिनेता बिल पैक्सटनः एतेषां "टाइफून-अनुसरणकर्तानां" मनसि सुपर-मूर्तिः अभवत् । अस्य नूतनसंस्करणस्य विमोचनात् एकसप्ताहपूर्वमपि मूलं "Twister" एप्पल्-संस्थायाः iTunes स्ट्रीमिंग्-भाडासूचौ सर्वदा शीर्षदशसु आसीत् ।

"ट्विस्टर" इत्यस्य एतत् पुनर्निर्माणं कोरिया-अमेरिका-देशस्य निर्देशकः ली आइजैक् चुङ्ग् इत्यनेन निर्देशितः, यः पूर्वं "मिनरी" इत्यस्य चलच्चित्रं कृतवान् । स्वतन्त्रचलच्चित्रात् बृहत्-बजट-आपदा-चलच्चित्रेषु आकस्मिकं परिवर्तनं किञ्चित् आश्चर्यजनकम् अस्ति । परन्तु स्वस्य मते सः आर्कान्सास्-नगरे वर्धितः, यत्र अमेरिकादेशे व्याघ्राणां गृहम् अस्ति, अतः तस्य कृते "टर्नाडो" इत्यस्य नूतनसंस्करणस्य चलच्चित्रीकरणं एकस्मिन् अर्थे दैवरूपेण गणयितुं शक्यते

विभिन्नेषु साक्षात्कारेषु बहवः अमेरिकनमाध्यमाः निदेशकं झेङ्गं पृष्टवन्तः यत् "बवंडर" इत्यस्मिन् जलवायुपरिवर्तनस्य वैश्विकतापस्य च उल्लेखः आरम्भात् अन्ते यावत् किमर्थं नास्ति इति स्पष्टम् अधिकाधिकं भवति इति किं न यतोहि वैश्विकजलवायुः तीव्रपरिवर्तनं प्राप्नोति? अस्मिन् विषये सः अवदत् यत् वाणिज्यिकचलच्चित्रेषु प्राथमिकं उद्देश्यं किमपि सन्देशं प्रसारयितुं, प्रेक्षकान् शिक्षितुं वा न भवति इति सः न अनुभवति "अहं केवलं यत् घटते तस्य वास्तविकतां प्रस्तुतुं इच्छामि। यथा कथानकात् भवन्तः द्रष्टुं शक्नुवन्ति यत् अधिकाधिकाः आपदाः भवन्ति, जलवायुः च परिवर्तते। वयम् अस्मात् न लज्जामः। तथापि अहं कदापि प्रेक्षकान् न इच्छामि अहं किमपि सन्देशं प्रचारयामि इति अनुभवितुं, यतः अहं हृदयात् चिन्तयामि यत् चलचित्रं तत् न भवितुम् अर्हति, अहं मन्ये चलचित्रं केवलं जगतः प्रतिबिम्बं भवितुमर्हति।”

अतः चलच्चित्रस्य बक्स् आफिस-प्रदर्शनस्य विश्लेषणं कुर्वन्तः उद्योगे केचन जनाः विशेषतया सूचितवन्तः यत् "टॉर्नाडो" इत्यनेन अमेरिकादेशस्य मध्यदक्षिणप्रदेशेषु उत्तमं परिणामं प्राप्तम् मुख्यकारणं यत् कथायाः विषये राजनैतिकसमीचीनता वा पर्यावरणसंरक्षणं वा नास्ति तदतिरिक्तं ध्वनिपटलस्य प्रचारार्थं रिकार्ड् कर्तुं च बहुशः अमेरिकनदेशसङ्गीतगायकाः चलच्चित्रे सम्मिलिताः अभवन् डल्लास्, ह्यूस्टन्, फीनिक्स, अटलाण्टा, मुख्यभूमिः अमेरिकीनगरेषु यथा ओक्लाहोमा-नगरे, सैन् एण्टोनियो-नगरे च प्रदर्शितानां बक्स्-ऑफिस-सङ्ख्याः औसतात् बहु अधिकाः अभवन् ।


"पादैः सह राक्षसः" इति पोस्टरम्

"मॉन्स्टर विथ लेग्स्" इत्येतत् निरन्तरं प्रभावितं करोति

पुरातनचलच्चित्रस्य दृष्ट्या "द मेन् विद लेग्स्" इति भयानकचलच्चित्रं आश्चर्यं आनयति स्म, तस्य उद्घाटनसप्ताहस्य समाप्तेः समये २२.६ मिलियन अमेरिकीडॉलर्, द्वितीयसप्ताहसमाप्ते अपरं ११.७ मिलियन अमेरिकीडॉलर् इत्येव मूल्यं प्राप्तम् वितरकस्य नियोन् पिक्चर्स् इत्यस्य मते विगतदशवर्षेषु उत्तर-अमेरिकादेशे केवलं १५ स्वतन्त्राणि चलच्चित्राणि बक्स्-ऑफिस-मध्ये द्वि-कोटि-अमेरिकीय-डॉलर्-अधिकं धनेन उद्घाटितानि, पर्दायाम् अग्रे वा पृष्ठतः वा वास्तविक-ए-सूची-तारकाः नास्ति 》तेषु भवितुं न सुकरम्।

अवश्यं, अस्य प्रमुख-अभिनेतृषु अन्यतमस्य निकोलस् केजस्य सह सम्मिलितः बृहत्-नाम-तारकः नास्ति इति वक्तुं अन्यायः भवेत् । किन्तु सः सर्वोत्तम-अभिनेता आस्कर-विजेता अपि अस्ति । परन्तु अन्तिमेषु वर्षेषु केजः भूमिकां स्वीकुर्वन् न्यूनविशेषं कृतवान् यतः तस्य व्यक्तिगतऋणानि परिशोधितव्यानि सन्ति, तस्य प्रतिष्ठा च क्रमेण ८ गोल्डन् रास्पबेरीपुरस्कारेषु नामाङ्कितः अस्ति यद्यपि २०२१ तमे वर्षे "पिग् रेस्क्यू" इत्यस्मात् परं तस्य लोकप्रियता किञ्चित् पुनः आगता, तथापि समग्रतया "किङ्ग् आफ् बैड् मूवीस्" इति प्रेक्षकाणां धारणाम् पूर्णतया परिवर्तयितुं न शक्तवती अतः यदा नियोन् पिक्चर्स् इत्यनेन "मॉन्स्टर् विद लेग्स्" इति प्रचारः कृतः तदा ते वास्तवतः निकोलस् केज इत्यनेन अभिनीतस्य पात्रस्य विषये बहवः विवरणाः जानीतेव गोपिताः, अपि च तस्य विशिष्टरूपं विस्तरेण न प्रकटितवन्तः, यत् प्रेक्षकाः स्वस्थानं पूर्वं न निर्धारयितुं शक्नुवन्ति . अन्तिम-बक्स्-ऑफिस-परिणामात् न्याय्यं चेत्, एषः उपायः खलु केचन परिणामान् प्राप्तवान् ।

विगतकेषु वर्षेषु भयानकचलच्चित्रं बक्स्-ऑफिस-विधासु गारण्टीकृतेषु अन्यतमम् अस्ति, परन्तु अस्मिन् वर्षे अत्यन्तं निराशाजनकं जातम् । "द ओमेन्" (वैश्विकबक्स् आफिस ५३ मिलियन डॉलर), "डार्क स्विम" (वैश्विक बक्स् आफिस ५४ मिलियन डॉलर), "बैले" (वैश्विक बक्स् आफिस $ ४२ मिलियन) इत्यादीनां चलच्चित्रेषु बक्स् आफिस प्रदर्शनं सर्वेषां औसतम् आसीत् "Monster with Legs" इत्यस्य निर्माणव्ययः एककोटि अमेरिकीडॉलरात् न्यूनः आसीत्, नियोन् पिक्चर्स् इत्यस्य प्रचारः ऑनलाइन-डिजिटल-विपणन-विषये केन्द्रितः आसीत्, तथा च अनुमानितव्ययः प्रथमसप्ताहस्य समाप्तेः प्रायः एककोटि-अमेरिकन-डॉलर्-रूप्यकाणां मध्ये आसीत् , लाभं कृत्वा न समस्या।

वैश्विकं बक्स् आफिस २०२६ तमे वर्षे पूर्णतया पुनः स्वस्थतां प्राप्स्यति इति अपेक्षा अस्ति

गतसप्ताहस्य मध्यभागे प्राइसवाटरहाउसकूपर्स् इत्यनेन वार्षिकमनोरञ्जन-उद्योगस्य दृष्टिकोण-प्रतिवेदनं प्रकाशितम्, यत्र भविष्यवाणी कृता यत् वैश्विक-बॉक्स-ऑफिसः २०२६ तमे वर्षे पूर्णतया पुनः स्वस्थः भविष्यति, २०१९ तमे वर्षे अर्थात् नूतन-मुकुट-महामारी-पूर्वं च स्तरं अतिक्रमितुं शक्नोति अवश्यं, एतत् मुख्यतया चलच्चित्रटिकटमूल्यानां सामान्यवृद्धेः उपरि निर्भरं भवति ।

अन्येषु शब्देषु, केवलं प्रवेशसङ्ख्यायाः दृष्ट्या २०२८ तमे वर्षे अपि २०१९ तमस्य वर्षस्य स्तरं प्रति पुनः आगन्तुं न शक्नोति, तस्य तुलनायां च १.५ अर्बं, अर्थात् सङ्ख्यायाः महती अन्तरं भविष्यति; moviegoers in 2028 is expected to be about 6.45 billion , तुलने 2019 तमे वर्षे 7.92 अरबः । अस्य पृष्ठतः कारणानां विषये "नवीनमुकुटमहामारी-पश्चात् उपभोक्तृ-अभ्यासेषु परिवर्तनं, स्ट्रीमिंग्-मीडिया-मञ्चानां वर्धमान-लोकप्रियता, मूल्य-महङ्गानि वर्धमानस्य प्रभावः, सुपरहीरो-चलच्चित्रेषु प्रेक्षकाणां सौन्दर्यक्लान्तिः इत्यादयः च सन्ति

गतवर्षस्य आरम्भे प्राइसवाटरहाउसकूपर्स् सहितं बहवः यूनिट् सामान्यतया भविष्यवाणीं कृतवन्तः यत् वैश्विकचलच्चित्रस्य बक्स् आफिसः २०२५ तमे वर्षे कोविड्-१९-पूर्वस्तरं प्रति प्रत्यागमिष्यति इति अपेक्षा अस्ति परन्तु पश्चात् हॉलीवुड्-हड़तालस्य कारणात् नूतनानां चलच्चित्राणां आपूर्तिः बहु प्रभाविता अभवत्, अतः PwC इत्यस्य नवीनतमदृष्टिकोणः प्रत्यक्षतया एतत् समयबिन्दुं एकवर्षं यावत् २०२६ तमवर्षं यावत् स्थगितवान् विशेषतः तेषां मतं यत् २०२५ तमे वर्षे वैश्विकं बक्स् आफिस ३७.६८ अब्ज अमेरिकी डॉलरस्य समीपे भविष्यति, यत् २०१९ तमे वर्षे ३८.५५ अब्ज अमेरिकी डॉलरस्य अपेक्षया अद्यापि दुर्बलम् अस्ति, परन्तु २०२६ तमे वर्षे ४०.२३ अब्ज अमेरिकी डॉलरं यावत् भविष्यति इति अनुमानितम् अस्ति