समाचारं

लेयान् एलपीएल-क्षेत्रे पुनः आगच्छति;

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीन-विभाजनं अधुना प्रगतिम् अकरोत्, पीक-समूहस्य निर्वाण-समूहस्य च स्थितिः क्रमेण स्पष्टा अभवत् । परन्तु अद्यापि दुर्बल-अभिलेखयुक्ताः केचन दलाः तस्य क्षतिपूर्तिं कर्तुं प्रयतन्ते । ग्रीष्मकालीनविभाजनं सम्पूर्णतया लंगरस्य प्रियं जातम्, एवं च तस्य उपस्थितिः नूतनाः अवसराः प्राप्ताः;

अपरपक्षे एफेलियोस् नामकः एडी-नायकः यः एकदा व्यावसायिकक्षेत्रे प्रकाशमानः आसीत्, अतीव नवीनः डिजाइनः च इति मन्यते स्म, सः पुनः कार्यं कर्तुं प्रवृत्तः इति अतीव आश्चर्यचकितः अस्ति डिजाइनरः लाइव प्रसारणे अवदत् यत् सः स्वस्य नायकस्य तन्त्रं समायोजयिष्यति... अधिकं विना, LOL वृत्ते अद्यतनं हॉट् स्पॉट् अवलोकयामः।



  लेयान् स्पर्धायां पुनः आगच्छति

व्यावसायिकक्रीडकानां परिचयपरिवर्तनं सर्वदा सर्वेषां कल्पनापेक्षया द्रुततरं भवति, यः एकदा "बृहत् सहचरयुगं" निर्मितवान्, पश्चात् WE इत्यत्र सम्मिलितः अस्य प्रमाणम् अस्ति। एलपीएल-ग्रीष्मकालीन-विभाजने सर्वे नूतनं "उड्डयनपुत्रः पुनः आगच्छति" इति नाटकं द्रष्टुं प्रवृत्ताः सन्ति । कतिपयदिनानि पूर्वं लेयन् स्वस्य प्रशंसकवर्गं प्रति घोषितवान् यत् सः पुनः मञ्चे आगमिष्यति इति ।



अस्य ग्रीष्मकालीनविभाजनस्य आरम्भात् पूर्वं लेयन्, यः दलं न प्राप्नोत्, सः आधिकारिकतया स्वस्य लाइव-प्रसारण-वृत्तिम् आरब्धवान् । परन्तु एषा स्थितिः दीर्घकालं न स्थापिता गतसप्ताहे लाइव-प्रसारणस्य समये सः एलपीएल-दलः तस्य समीपं गतः इति वार्ताम् अङ्गीकृतवान्, परन्तु यतः एषः केवलं त्रिमासिकः अनुबन्धः (केवलं ग्रीष्मकालीनविभाजनस्य अन्त्यपर्यन्तं हस्ताक्षरितः) आसीत् गन्तुं न इच्छति स्म। अयं दलः शिखरसमूहे अस्ति इति प्रकाशनेन सह मिलित्वा नेटिजनाः अनुमानं कृतवन्तः यत् प्रतिद्वन्द्वी कठिनः विजयः एनआईपी भवितुम् अर्हति इति ।



सम्भवतः एकेन पक्षेण सम्झौता कृता अस्ति वर्तमानस्थित्या लेयान् खलु "पुनः सम्पर्कं कर्तुं" प्रवृत्तः अस्ति। आईजी-विद्यालये एव लेयान् एनआईपी-इत्यस्य मिड् लेनर् रूकी च पुरातनसहयोगिनः आसन् । व्यावसायिकदलानां कृते दिग्गजस्य (लेयन् अतीव वृद्धः नास्ति) हस्ताक्षरस्य सफलतायाः दरः एलडीएल-नवागतानां नियुक्तेः अपेक्षया दूरतरं भवति ।



सुसमाचारः अस्ति यत् नूतनस्वरूपस्य अन्तर्गतं शिखरसमूहे न्यूनस्थाने स्थापितानां दलानाम् विजयानां विशिष्टसङ्ख्यायाः विषये अधिकं चिन्ता कर्तुं आवश्यकता नास्ति। अद्यापि प्लेअफ्-क्रीडायां प्रवेशार्थं भवद्भिः केवलं BO5 इत्यस्मिन् निर्वाणसमूहे प्रतिद्वन्द्वीनां पराजयः करणीयः । यथा यथा समूहान्तर्गतमञ्चस्य समयसूचना समाप्तं भवति तथा एनआईपी अपि दलस्य कृते भिन्नं वातावरणं आनेतुं कार्मिकपरिवर्तनस्य उपरि अवलम्बितुं आशां कर्तुं शक्नोति।



अतः अस्मिन् समये व्यावसायिकक्षेत्रे पुनरागमने लेयानस्य प्रदर्शनस्य विषये आशावादीः सन्ति वा?

  एफेलिओस् पुनः कार्यं प्रकाशितम्

यदा लीग आफ् लेजेण्ड्स् व्यावसायिकक्षेत्रे प्रत्येकस्मिन् स्थाने सर्वाधिकं प्रकटितानां नायकानां विषयः आगच्छति तदा सर्वे अचेतनतया केषाञ्चन पुरातननायकानां विषये चिन्तयिष्यन्ति ये चिरकालात् प्रक्षेपिताः सन्ति। यथा - जङ्गलस्थाने ली सिन्, सहायकस्थाने थ्रेशः च सर्वे अपूरणीयाः साधनानि सन्ति । परन्तु एडी-स्थाने केवलं २०१९ तमस्य वर्षस्य डिसेम्बर्-मासे एव ऑनलाइन-आगतस्य एफेलिओस्-इत्यस्य उपस्थितिः अतीव अधिका अस्ति ।

यत् च सः अवलम्बते तत् शक्तिशाली तन्त्रम् अस्ति।



क्रीडायाः आरम्भे अफेलियोस् सम्पूर्णे क्रीडायां अत्यन्तं तीव्रः आसीत् यद्यपि अनेकवारं दुर्बलः अभवत् तथापि परवर्तीपदे तस्य क्षमता अद्यापि पर्याप्तम् अस्ति । अत्यन्तं उच्चः प्रादुर्भावः अस्य नायकस्य बलं सिद्धयति । परन्तु लीग् आफ् लेजेण्ड्स् इत्यस्य डिजाइनरः अद्यैव लाइव् प्रसारणस्य समये अस्य नायकस्य पुनः कार्यं कृत्वा चर्चां कृतवन्तः । ते आशान्ति यत् एफेलिओस् कौशल-आधारित-एडी-तः पारम्परिक-एडी-रूपेण परिवर्तनं कर्तुं शक्नोति यत् मूलभूत-आक्रमण-निर्गमस्य उपरि अवलम्बते ।





वस्तुतः न केवलं एफेलिओस्, अपितु तस्य पश्चात् प्रक्षेपिताः एडी-नायकाः मूलतः क्षतिं कर्तुं कौशलस्य उपरि अवलम्बन्ते । समीरा, नीला, जेली, ज़ियाओलोन्ग्रेन् च विशिष्टक्रीडायाः दृष्ट्या पारम्परिकस्तरस्य ए-स्तरस्य एडी इत्यस्मात् सर्वथा भिन्नाः सन्ति । लीग् आफ् लेजेण्ड्स् इत्यस्य डिजाइनरः एतत् प्रवृत्तिं विपर्ययितुं इच्छन्ति इव ।



अवश्यं, प्रत्येकस्य नायकस्य स्वकीयाः लक्षणानि सन्ति, एफिलिओसस्य शस्त्रस्य परिवर्तनं, आतिशबाजीविस्फोटस्य च अन्तिमचरणेन व्यावसायिकक्षेत्रे बहवः प्रसिद्धाः दृश्याः त्यक्ताः सन्ति अतः अन्तर्जालस्य बहवः क्रीडकाः अद्यापि एफेलियोस् इत्यस्य पुनः निर्माणस्य डिजाइनरस्य विचारस्य विषये विवादं कुर्वन्ति ।

अफेलियोस् इत्यस्य वर्तमानप्रदर्शनस्य विषये सर्वे किं मन्यन्ते इति चिन्तयामि?

  मनोरञ्जनविधानं क्रीडितुं भवता पङ्क्तिः कर्तव्या वा?

यथा यथा कार्यस्य वर्षाणि वर्धन्ते तथा तथा अधिकाधिकाः लीग् आफ् लेजेण्ड्स्-क्रीडकाः बौद्ध-सदृशाः अभवन्, मनोरञ्जन-प्रतिरूपस्य प्रभावः अपि वर्धमानः अस्ति Brawl तथा Teamfight Tactics इत्येतयोः लोकप्रियता एतावत्पर्यन्तं प्राप्तवती यत् ते Summoner इत्यस्य Rift 5V5 मोड् इत्यनेन सह स्पर्धां कर्तुं शक्नुवन्ति । अस्य आधारेण डिजाइनरः नूतनान् मनोरञ्जनपद्धतीः अपि प्रवर्तयन्ति । कतिपयदिनानि पूर्वं नूतनं "Endless Frenzy" इति गेमप्ले आधिकारिकतया क्रीडायां कार्यान्वितम् आसीत् ।



"अन्तहीनः उन्मादः" मूलतः "पिशाचजीवित" इत्यस्य सदृशः मांसकपोतक्रीडा अस्ति । खिलाडयः न्यूनतमसञ्चालनेन तृणकटनस्य अप्रतिममजां अनुभवितुं शक्नुवन्ति । ऑपरेशन सरलम् अस्ति, मज्जया परिपूर्णम् अस्ति तथा च "Endless Frenzy" इत्यस्य प्रारम्भे एव महती लोकप्रियता दर्शिता। पूर्वं भवतः कृते नूतनं गेमप्ले मोड् दृष्ट्वा पूर्वमेव पङ्क्तौ प्रवेशः कठिनः आसीत् ।



तदतिरिक्तं "अन्तहीन उन्मादः" न्यूनतमवादं अपि आलिंगयति । प्रायः कश्चन क्रीडा केवलं कतिपयानि निमेषाणि यावत् भवति, यत् श्रेणीबद्धमेलनानां मध्ये अनुभवाय अतीव उपयुक्तम् अस्ति ।



वर्तमान समये "Endless Frenzy" केवलं लीग आफ् लेजेण्ड्स् क्रीडायां नवीनतया प्रारब्धा गेमप्ले सामग्री अस्ति, परन्तु यदि लोकप्रियतायाः गारण्टी दातुं शक्यते तर्हि Teamfight Tactics इव स्वतन्त्रः भवितुम् असम्भवं न भवति "Endless Frenzy" इत्यस्य विद्यमानरूपरेखा सामग्री च नूतनं गेमप्ले सामग्रीं समर्थयितुं पर्याप्तं भवति, यत् भविष्ये स्वतन्त्रं भवितुम् अर्हति ।



अतः तस्य अनुभवं कृत्वा अस्य क्रीडाविधेः विषये भवतः किं मतम्?