समाचारं

Fresh Morning Technology丨Microsoft blue screen incident इत्यनेन प्रायः ८.५ मिलियनं Windows उपकरणानि प्रभावितानि सन्ति;

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21st Century Business Herald New Quality Productivity Research Institute व्यापक प्रतिवेदन

सुप्रभातम्, पुनः नूतनः दिवसः आरभ्यते। विगत २४ घण्टेषु प्रौद्योगिकी-उद्योगे कानि रोचक-विषयाणि घटितानि? आगच्छन्तु 21tech इत्यनेन सह पश्यन्तु।

[बृहत् मौसमस्य फलकम्] ।

माइक्रोसॉफ्ट् इत्यस्य अनुमानं यत् "नीलपट्टिका" इति घटनाः विश्वे ८५ लक्षं विण्डोज-यन्त्राणि प्रभावितयन्ति । २० जुलै दिनाङ्के माइक्रोसॉफ्ट् इत्यनेन विश्वव्यापी विण्डोज-यन्त्रेषु नील-पर्दे घटितस्य घटनायाः विषये "Helping Customers Get Through the CrowdStrike Failure Period" इति विषये वक्तव्यं प्रकाशितम् माइक्रोसॉफ्ट् इत्यस्य कथनमस्ति यत् एतत् त्रुटिपूर्णं CrowdStrike अद्यतनं इत्यादीनि प्रमुखघटनानि असामान्यानि सन्ति, अनुमानं कृत्वा CrowdStrike अद्यतनेन ८.५ मिलियनं विण्डोज-यन्त्राणि प्रभावितानि, ये सर्वेषां विण्डोज-यन्त्राणां १% तः न्यूनाः सन्ति यद्यपि एषः प्रतिशतः अल्पः अस्ति तथापि व्यापकः आर्थिकः सामाजिकः च प्रभावः तान् अनेकान् व्यवसायान् प्रतिबिम्बयति ये स्वस्य महत्त्वपूर्णसेवानां समर्थनार्थं CrowdStrike इत्यस्य उपयोगं कुर्वन्ति।

WPS इत्यनेन Doubao AI इत्यस्य प्रशिक्षणार्थं उपयोक्तृदस्तावेजानां उपयोगः कृतः इति अफवाः खण्डितः । २१ जुलै दिनाङ्के किङ्ग्सॉफ्ट् इत्यस्य स्वामित्वं विद्यमानं कार्यालयसॉफ्टवेयरं WPS Office इत्यनेन उपयोक्तृभिः प्रतिवेदितस्य "Doubao AI इत्यस्य प्रशिक्षणार्थं ByteDance इत्यस्मै दस्तावेजान् साझाकरणम्" इति समस्यायाः प्रतिक्रिया दत्ता WPS ग्राहकसेवा अधिकारी Weibo एकं वक्तव्यं जारीकृतवान् यत् प्रासंगिकाः विषयाः सर्वथा असत्याः सन्ति WPS AI तथा Doubao वर्तमानकाले AI स्तरस्य किमपि प्रकारस्य सहकार्यं न कुर्वन्ति ते प्रतिज्ञां कुर्वन्ति यत् सर्वेषां उपयोक्तृणां दस्तावेजानां उपयोगः AI प्रशिक्षणार्थं न भविष्यति।

मेटा इत्यनेन मेटावर्स् इत्यस्मिन् निवेशः महती न्यूनीकृतः इति कथ्यते ।समाचारानुसारं जुकरबर्गस्य मेटा कम्पनी मेटावर्स् परियोजनायां निवेशं महत्त्वपूर्णतया न्यूनीकरोति प्रतिवेदने वीआर, एआर, मेटावर्स इत्येतयोः उत्तरदायी मेटा इत्यस्य रियलिटी लैब्स् विभागस्य पूर्वप्रबन्धकस्य उद्धृत्य उक्तं यत् विभागस्य हार्डवेयरदलस्य कटौती आवश्यकी अस्ति अस्मिन् वर्षे २०२६ पर्यन्तं प्रायः २०% व्ययः कृतः ।

ओपनएइ एआइ चिप् विकासाय ब्रॉडकॉम् इत्यनेन सह वार्तालापं करोति । OpenAI कण्डक्टरनिर्मातृकम्पनी Broadcom इत्यनेन सह संयुक्तरूपेण नूतनं AI चिप् विकसितुं वार्तालापं कुर्वन् अस्ति, तथा च Google AI चिप् TPU इत्यस्य निर्माणे भागं गृहीतवन्तः पूर्वकर्मचारिणः सक्रियरूपेण नियुक्ताः सन्ति ब्रॉडकॉम् इत्यस्य अतिरिक्तं एआइचिप् टेक्नोलॉजीज इत्यपि OpenAI इत्यस्मै अपि एतादृशीः चिप् निर्माणसेवाः प्रदातुं आशास्ति । OpenAI इत्यनेन अद्यापि चिपस्य डिजाइनं न आरब्धम्, यत् २०२६ तमे वर्षे एव उत्पादनं कर्तुं शक्यते ।सम्प्रति चिप् कार्यक्षमतां अधिकतमं कर्तुं दलं विविधचिपपैकेजिंग्, स्मृतिघटकानाम् मूल्याङ्कनं कुर्वन् अस्ति

दीदी प्रतिवदति स्म यत् ऑनलाइन राइड-हेलिंग् चालकाः धोखाधड़ी-सॉफ्टवेयरस्य उपयोगं कुर्वन्ति, येन आदेशस्य मूल्यं ८ गुणाधिकम् अभवत् । अधुना एव एकः दीदी-उपयोक्ता आक्रोशितवान् यत् सः शाङ्घाई-नगरे टैक्सी-यानं गृहीतवान्, तस्य दूरी प्रायः ८ किलोमीटर्-पर्यन्तं आसीत्, तस्य अनुमानित-मूल्यं च २६.७६ युआन् इति यात्रायाः अनन्तरं दर्शितं यत् एतत् सुझोउ-नगरात् गतम्, तस्य माइलेजः १६० किलोमीटर्-पर्यन्तं आसीत्, तथा च... शुल्कं २२९.६६ युआन् आसीत् । तस्य प्रतिक्रियारूपेण दीदीग्राहकसेवाप्रभारी व्यक्तिः प्रतिवदति स्म यत् अस्मिन् क्रमे विसंगतिः चालकस्य अवैधसॉफ्टवेयरद्वारा वाहनस्थापनस्य परिवर्तनस्य कारणेन अस्ति, यस्य परिणामेण आदेशस्य माइलेजस्य राशिस्य च तदनुरूपं परिवर्तनं जातम् यात्रिकाणां निःशुल्कभाडा दत्ता, चालकस्य च प्रतिबन्धः कृतः अस्ति।

जीएसी टोयोटा मूल्ययुद्धात् निवृत्तिम् अङ्गीकुर्वति। अधुना एव ज्ञातं यत् जीएसी टोयोटा मूल्ययुद्धात् निवृत्त्यर्थं बीएमडब्ल्यू इत्यादीनां विलासपूर्ण-इन्धन-ब्राण्ड्-इत्यस्य रणनीतिं अनुसृत्य मूल्येषु कटौतीं न करिष्यति इति जीएसी टोयोटा इत्यस्य एकः प्रासंगिकः व्यक्तिः उत्तरितवान् यत् - "अधिकारिणः कदापि न उक्तवान् यत् मूल्ययुद्धात् निवृत्तः भविष्यति। बीएमडब्ल्यू-प्रसङ्गे एतत् आकस्मिकतया सम्बद्धम् आसीत् । जीएसी टोयोटा-माडलानाम् अद्यापि प्राधान्यमूल्यानि भविष्यन्ति, परन्तु प्राधान्यमूल्यानि स्थिराः एव भवन्ति " अस्मिन् वर्षे प्रथमार्धे जीएसी टोयोटा इत्यस्य सञ्चितविक्रयः ३३.६ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे २५.८०% न्यूनता अभवत् । ९,००,००० वाहनानां वार्षिकविक्रयलक्ष्यस्य अनुसारं जीएसी टोयोटा इत्यनेन वर्षस्य प्रथमार्धे वार्षिकविक्रयलक्ष्यस्य ३७.३% भागः एव प्राप्तः

अनेकस्थानेषु BMW 4S भण्डाराः काराः वितरितुं न अस्वीकृतवन्तः । अधुना एव चोङ्गकिङ्ग्, झेङ्गझौ, शेन्झेन्, सुझौ, डोङ्गगुआन् इत्यादिषु स्थानेषु उपभोक्तारः अवदन् यत् तेषां पूर्वं आदेशितानां बीएमडब्ल्यू-कारानाम् वितरणं 4S-भण्डारैः अङ्गीकृतम्, विक्रेता च अस्थायीरूपेण मूल्यवृद्धिं याचितवान् यत् ते कारं गृहीतुं शक्नुवन्ति स्म मॉडल् मुख्यतया i3, ix3, 3 श्रृङ्खलासु केन्द्रीकृताः सन्ति अधिकांशः उपभोक्तारः मे-मासस्य अथवा जून-मासस्य अन्ते कारानाम् आदेशं दत्तवन्तः, तथा च जुलाई-मासे कार-उद्धृत्य अस्थायीरूपेण ३०,००० मूल्यं वर्धयितुं कथिताः आसन् 4S भण्डाराः वितरणं कर्तुं नकारयन्ति इति कारणानि भिन्नानि सन्ति, यथा कारस्य विच्छेदः, उत्पादनस्य न्यूनीकरणं, मुख्यालयस्य अनुमोदनं न पारितम् इत्यादयः

[विज्ञानं प्रौद्योगिक्याः च वित्तीयप्रतिवेदनस्य दृश्यम्]

एप्पल् उद्योगशृङ्खलायां १७ सूचीकृतकम्पनयः वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितवन्तः । 21 जुलाई तक, Feirongda, Dongmu कं, लिमिटेड, Goertek कं, लिमिटेड, हान लेजर, Bojie कं, लिमिटेड, क्रिस्टल ऑप्टोइलेक्ट्रॉनिक्स, Sunwoda, Hengmingda, Fuliwang, Matsui कं, लिमिटेड, Fulai न्यू सहित मटेरियल्स्, एप्पल् उद्योगशृङ्खलायां साई सप्तदश सूचीकृतकम्पनयः, यत्र टेन्सेण्ट् होल्डिङ्ग्स्, लक्सशेयर प्रिसिजन, लिङ्गी इंटेलिजेण्ट् मैन्युफैक्चरिंग्, विङ्गटेक् टेक्नोलॉजी, चङ्गिंग् प्रिसिजन, शेङ्गली प्रिसिजन च सन्ति, वर्षस्य प्रथमार्धस्य कृते स्वस्य प्रदर्शनस्य पूर्वानुमानं प्रकटितवन्तः तेषु वर्षस्य प्रथमार्धे Feirongda इत्यस्य शुद्धलाभस्य वर्षे वर्षे 1243.65%-1492.48% वृद्धिः अपेक्षिता अस्ति, Dongmu Co., Ltd. ४४७% वर्षे वर्षे गोएर्टेक् इत्यस्य प्रथमार्धस्य शुद्धलाभस्य वर्षे वर्षे १८०%-२००% वृद्धिः भविष्यति, हानस्य लेजर, बोजी होल्डिङ्ग्स्, क्रिस्टल् ऑप्टोइलेक्ट्रॉनिक्स, सनवोडा इत्यादीनां सर्वेषां वर्षे वर्षे सर्वाधिकं अपेक्षितम् आसीत् वर्षस्य प्रथमार्धे १००% अधिकं शुद्धलाभवृद्धिः । मास-मास-प्रदर्शनस्य दृष्ट्या, Matsui Co., Ltd. इत्यस्य Q2 शुद्धलाभस्य मासे 131.55%-153.66% वृद्धिः अपेक्षितः अस्ति, तथा च Goertek Co., Ltd. इत्यस्य Q2 शुद्धलाभः अस्ति मासे मासे ११२%-१३४% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

【प्रवृत्ति नवीन उत्पाद】

एप्पल् लघु मॉडल् DCLM-7B इति विमोचयति । Open AI इत्यनेन लघुमाडलस्य GPT-4o mini इत्यस्य विमोचनानन्तरं एप्पल् इत्यनेन स्वस्य लघु मॉडल् DCLM-7B इति अपि प्रदर्शितम् । DCLM-7B इत्यस्मिन् ७ अर्बं १.४ अर्बं च द्वौ पैरामीटर् आकारौ स्तः । ७ अरब पैरामीटर् मॉडलस्य प्रदर्शनं मिस्ट्रल्-७बी इत्यस्मात् अतिक्रम्य लामा ३ तथा गेम्मा इत्येतयोः समीपे अस्ति । एप्पल् इत्यस्य यन्त्रशिक्षणदलस्य वैशालशङ्करः DCLM-7B इति सर्वोत्तमः मॉडलः इति उक्तवान् यत् यथार्थतया मुक्तस्रोतः अस्ति, यतः DCLM-7B इत्यनेन न केवलं भारानाम् मुक्तस्रोतः, अपितु प्रशिक्षणसङ्केतः, आँकडासमूहः च मुक्तस्रोतः कृतः