समाचारं

BMW चीनेन 4S भण्डारस्य कारं वितरितुं अस्वीकारस्य प्रतिक्रिया दत्ता: आन्तरिकं प्रारम्भिकं अन्वेषणं कृतम्, सर्वे प्रकरणाः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् जिमियान् न्यूज् इत्यनेन ज्ञापितं यत् बीएमडब्ल्यू चीन इत्यनेन बीएमडब्ल्यू ४ एस भण्डाराः कारवितरणं कर्तुं नकारयन्तः सद्यः एव उष्णचर्चाकृतस्य घटनायाः प्रतिक्रियां दत्तवती यत् "अस्माभिः प्रासंगिकसामग्री अवलोकिता, प्रारम्भिकानि आन्तरिकं अन्वेषणं च कृतम्। अन्वेषणं,तत्र प्रवृत्ताः प्रकरणाः सर्वे व्यक्तिगतप्रकरणाः सन्ति , प्रत्येकस्य प्रकरणस्य विशिष्टाः परिस्थितयः च भिन्नाः भवन्ति । " " .

बीएमडब्ल्यू चीनदेशेन अपि उक्तं यत् “वयं प्रासंगिकव्यापारिभिः सह सक्रियरूपेण संवादं कुर्मः , BMW अधिकृतविक्रेतृभ्यः आग्रहं करोति यत् ते "आटोमोबाइलविक्रयप्रबन्धनपरिपाटाः" तथा प्रासंगिककायदानानि, विनियमाः, अनुबन्धसम्झौताः च पालनं कुर्वन्तु, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्ति यत् उपभोक्तृभ्यः संतोषजनकं सेवानुभवं प्राप्नोति। " " .

पूर्वं ज्ञातं यत् BMW मूल्ययुद्धात् निवृत्तेः अनन्तरं देशे सर्वत्र बहवः 4S भण्डाराः कारवितरणं कर्तुं बृहत्प्रमाणेन अस्वीकारं अनुभवन्ति स्मअनेकस्थानेषु उपभोक्तारः अवदन्मॉडल् मुख्यतया i3, ix3, 3 श्रृङ्खलासु केन्द्रीकृताः सन्ति ।, अधिकांशः उपभोक्तारः मे-मासस्य अथवा जून-मासस्य अन्ते स्वकारस्य आदेशं ददति, तेषु अधिकांशः जुलै-मासे कारं ग्रहीतुं बाध्यः भवति ।३०,००० इत्यस्य अस्थायी मूल्यवृद्धिः


आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं मूल्ययुद्धस्य कारणेन भण्डारस्य गम्भीरहानिः अभवत् इति ज्ञातम् आसीत् यत् बीएमडब्ल्यू मूल्यानि स्थिरीकर्तुं विक्रयस्य मात्रां न्यूनीकरिष्यति तथा च जुलाईमासात् आरभ्य भण्डारस्य परिचालनदबावं न्यूनीकरिष्यति। बीएमडब्ल्यू चीनदेशः प्रतिवदति यत् वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यावसायिकगुणवत्तायां ध्यानं दास्यति तथा च व्यापारिणां निरन्तरं संचालने समर्थनं करिष्यति।