समाचारं

हुवावे इत्यस्य त्रिगुणा स्क्रीन मोबाईलफोनविन्यासः उजागरः: स्वविकसितकिरिन् प्रोसेसरेण सुसज्जितः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं हुवावे प्रथमं त्रिगुणं मोबाईलफोनं प्रक्षेपयिष्यति इति सूचना आसीत् । अधुना एव एकः डिजिटल-ब्लॉगरः हुवावे-इत्यस्य त्रिगुण-पर्दे मोबाईल-फोनस्य विशिष्टं विन्यासं प्रकाशितवान् । इदं ज्ञातं यत् हुवावे इत्यस्य त्रिगुणा स्क्रीन् मोबाईलफोनः स्वयमेव विकसितेन किरिन् ९ श्रृङ्खलायाः मञ्चेन सुसज्जितः भविष्यति तथा च द्वयहिंग् प्रौद्योगिकी स्वीकुर्यात्।



जुलैमासस्य मध्यभागे यु चेङ्गडोङ्ग् इत्यनेन लाइव् प्रसारणे उक्तं यत् पञ्चवर्षेभ्यः अनुसन्धानस्य विकासस्य च अनन्तरं शीघ्रमेव हुवावे इत्यस्य अग्रिम-पीढीयाः तन्तु-पर्दे विमोचनं भविष्यति "अन्ये सर्वे अग्रिमपीढीयाः तन्तुपट्टिकायाः ​​विषये चिन्तयितुं शक्नुवन्ति, परन्तु ते तत् निर्मातुं न शक्नुवन्ति। वयं पञ्चवर्षेभ्यः तस्य विषये चिन्तयामः, अन्ततः तत् सज्जं भवितुम् अर्हति।



पेटन्ट-चित्रेभ्यः न्याय्यं चेत्, हुवावे-संस्थायाः प्रथमः त्रिगुणात्मकः स्क्रीन-मोबाईल-फोनः अभिनव-जेड्-आकारस्य तन्तु-संरचनाम् अङ्गीकुर्यात्, तस्मिन् पटलेषु एकः बहिः कॅमेरा-युक्तः अस्ति, अन्ये द्वे स्क्रीन-उदग्रैः, अवसादैः च डिजाइनं कृतम् अस्ति, यत्... स्क्रीन-लॉकिंग् कृते उपयोक्तुं शक्यते । सेप्टेम्बर-अक्टोबर्-मासः प्रमुख-फोन-विमोचनस्य लोकप्रियः समयः इति विचार्य, हुवावे-इत्यस्य प्रथमः त्रि-तहः-स्क्रीन्-फोनः अपि अस्मिन् समये विमोचितः भवितुम् अर्हति