समाचारं

अमेरिकी-विमानयानानि रद्दीकृतानि : माइक्रोसॉफ्ट-संस्थायाः विच्छेदस्य प्रभावः अद्यापि वर्तते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 22 जुलाई (सम्पादक बियान चुन) शुक्रवासरे वैश्विकरूपेण सूचनाप्रौद्योगिकीविच्छेदेन विमानसेवाः, बङ्काः, स्वास्थ्यसेवा च समाविष्टाः उद्योगाः बाधिताः। सम्प्रति अस्य प्रमुखस्य विच्छेदस्य प्रभावः अद्यापि प्रचलति । रविवासरपर्यन्तं अमेरिकादेशे तृतीयदिनं यावत् सहस्राधिकानि विमानयानानि रद्दीकृतानि सन्ति।

विमाननिरीक्षणजालस्थलात् FlightAware.com इत्यस्मात् आँकडानि दर्शयन्ति यत्,वैश्विकविच्छेदेन प्रभाविताः रविवासरस्य सायं यावत् अमेरिकादेशस्य अन्तः, अमेरिकादेशात्, अमेरिकादेशात् च १५०० तः अधिकाः विमानयानानि रद्दीकृतानि सन्ति ।, यत्र डेल्टा, युनाइटेड् एयरलाइन्स् इत्येतयोः विमानयानानि सर्वाधिकं रद्दीकृतानि सन्ति ।

अपि,अमेरिकी-देशस्य ७४०० तः अधिकाः विमानयानानि विलम्बितानि सन्ति

डेल्टा-सङ्घस्य मुख्याधिकारी एड् बास्टियनः रविवासरे प्रेसविज्ञप्तौ उक्तवान् यत् विमानसेवायाः रद्दीकरणं निरन्तरं वर्तते यतः विमानसेवा तकनीकीदोषस्य अनन्तरं पुनः परिचालनं आरभ्य कार्यं करोति।

एकस्य प्रेसविज्ञप्त्यानुसारं शनिवासरपर्यन्तं डेल्टा-संस्थायाः परिचालनविघटनस्य परिणामेण डेल्टा-वायुसेवानां डेल्टा-नगरस्य च ३५०० तः अधिकाः विमानयानानि रद्दीकृतानि सन्ति डेल्टा एयरलाइन्स् इत्यनेन अपि उक्तं यत् १९ तः २१ जुलैपर्यन्तं टिकटं बुकं कृतवन्तः सर्वेषां यात्रिकाणां कृते यात्रामुक्तिः विस्तारिता अस्ति।

डेल्टा एयरलाइन्स् चालकदलस्य सदस्येभ्यः अतिरिक्तं वेतनं प्रदाति यतः सा विच्छेदात् पुनः स्वस्थः भवति इति रविवासरे मीडिया-माध्यमेन ज्ञातम्।

युनाइटेड् एयरलाइन्स् रविवासरे अधिकं टिप्पणीं न कृतवती। कम्पनी शनिवासरे अवदत् यत् तस्याः अधिकांशः प्रौद्योगिकीव्यवस्थाः पुनर्स्थापिताः परन्तु अस्मिन् सप्ताहान्ते अद्यापि विमानस्य रद्दीकरणं विलम्बं च अनुभविष्यति इति। ग्राहकानाम् यात्रामुक्तिः रविवासरपर्यन्तं विस्तारिता अपि कम्पनी अवदत्।

गतशुक्रवासरे माइक्रोसॉफ्ट-प्रणालीषु वैश्विक-विच्छेदः अभवत्, यत् वैश्विक-साइबर-सुरक्षा-कम्पनी CrowdStrike-इत्यस्य सॉफ्टवेयर-अद्यतन-कारणात् अभवत् । Microsoft इत्यस्य सम्प्रति अनुमानं यत् CrowdStrike इत्यस्य अद्यतनं ८.५ मिलियनं विण्डोज-यन्त्राणि प्रभावितं करोति, यत् सर्वेषां विण्डोज-यन्त्राणां १% तः न्यूनं भवति ।

सूचनासुरक्षाविशेषज्ञाः तत् दर्शयन्तिशुक्रवासरे विशालः प्रौद्योगिकीविच्छेदः विश्वस्य मुष्टिभ्यां प्रौद्योगिकीकम्पनीनां उपरि अत्यधिकनिर्भरतायाः अन्यत् उदाहरणम् अस्ति

"मम विचारेण अत्र सर्वाधिकं मुद्दा अस्ति यत् विश्वं वस्तुतः अत्यल्पसङ्ख्यायां कम्पनीषु कियत् निर्भरं जातम्" इति साइबरसुरक्षासंस्थायाः ट्रस्टेड्सेक् इत्यस्य परामर्शसमाधाननिदेशकः एलेक्स् हैमरस्टोन् अवदत् “एकस्मिन् कम्पनीयां समस्यानां व्यापकपरिणामाः विश्वस्य सर्वेषु भिन्न-भिन्न-उद्योग-उच्च-क्षेत्रेषु भवितुम् अर्हन्ति ।”