समाचारं

विश्वस्य बृहत्तमः, चीनदेशे निर्मितः!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : CCTV News Client


जुलैमासस्य २१ दिनाङ्के हुबेईप्रान्तस्य वुहाननगरे आयोजिते चीनकार्बनविपण्यसम्मेलने "राष्ट्रीयकार्बनविपण्यविकासप्रतिवेदनम् (२०२४)" प्रकाशितम् ।प्रतिवेदने दर्शयति यत् वर्षत्रयपूर्वं राष्ट्रियकार्बन उत्सर्जनव्यापारविपण्यस्य आरम्भात् आरभ्य समग्रं कार्यं स्थिरं जातम् अस्ति तथा च विश्वे ग्रीनहाउसवायुनिर्गमनस्य बृहत्तमं कवरेजं विद्यमानं कार्बनविपण्यं जातम्।

कार्बनबाजारः एकः प्रमुखः संस्थागतव्यवस्था अस्ति या ग्रीनहाउस-वायु-उत्सर्जनस्य नियन्त्रणार्थं विपण्य-तन्त्रस्य उपयोगं करोति । राष्ट्रीयकार्बन उत्सर्जनव्यापारबाजारः विद्युत् उत्पादन-उद्योगेन आरब्धः, २०२१ तमस्य वर्षस्य जुलै-मासे च ऑनलाइन-व्यापारं प्रारब्धवान् ।अधुना अस्मिन् २,२५७ प्रमुख-उत्सर्जन-एककाः समाविष्टाः सन्ति, येषु प्रतिवर्षं प्रायः ५.१ अरब-टन-कार्बन-डाय-आक्साइड्-उत्सर्जनं कवरं भवति, यत् देशस्य कार्बनस्य ४०% अधिकं भागं भवति डाइऑक्साइड उत्सर्जनम् ।२०२३ तमे वर्षे विद्युत् कार्बन उत्सर्जनतीव्रता २०१८ तमस्य वर्षस्य तुलने ८.७८% न्यूनीभवति ।ग्रीनहाउस-गैस-उत्सर्जनस्य न्यूनीकरणस्य विपण्य-आधारित-साधनत्वेन कार्बन-उत्सर्जन-व्यापार-बाजारः क्रमेण निगम-कार्बन-उत्सर्जनस्य न्यूनीकरण-दायित्वस्य समेकनं, उद्योगे न्यून-लाभ-उत्सर्जनस्य न्यूनीकरणस्य प्रवर्धनं, उद्योगे प्रौद्योगिकी-प्रगतेः प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति

अस्मिन् वर्षे अस्माकं देशेन घोषितेन "कार्बन उत्सर्जनव्यापारस्य प्रबन्धनस्य अन्तरिमविनियमाः" तथा च "कार्बन उत्सर्जनव्यापारस्य प्रबन्धनस्य उपायाः" संयुक्तरूपेण बहुस्तरीयं पूर्णं च संस्थागतव्यवस्थां निर्मितवन्तः तथा च कार्बन उत्सर्जनबाजारव्यापारस्य विभिन्नाः पक्षाः तथा च तत्सम्बद्धाः क्रियाकलापाः मूलतः कार्बन उत्सर्जनदत्तांशलेखा, प्रतिवेदनं सत्यापनञ्च, कोटाविनियोगं निपटनं च, बाजारव्यवहारं पर्यवेक्षणं च इत्यादिभिः सह प्रणालीसंरचना निर्मितवती अस्ति, तथा च न्यूनं स्थापितवती अस्ति -कार्बन-जागरूकता यत् "कार्बन-उत्सर्जनस्य व्ययः भवति तथा च कार्बन-कमीकरणस्य लाभः भवति" इति ।प्रमुख उत्सर्जन-एककानां विशाल-बहुमतेन स्वस्य उत्सर्जन-निवृत्ति-क्षमतायाः व्ययस्य च मूल्याङ्कनं कृतम् अस्ति, तथा च सक्रियरूपेण उत्सर्जन-कमीकरण-उपायाः यथा न्यून-कार्बन-प्रौद्योगिकी-रूपान्तरणं, उत्पादन-प्रक्रियाणां अनुकूलनं च स्वीकृतम् अस्ति ताप-शक्ति-विद्युतयोः कार्बन-उत्सर्जनस्य तीव्रता सम्पूर्णे देशः।

अस्मिन् वर्षे जनवरीमासे राष्ट्रियस्वैच्छिकग्रीनहाउसगैस उत्सर्जननिवृत्तिव्यापारबाजारस्य आधिकारिकरूपेण आरम्भः अभवत्, यत् कार्बनतटस्थतायाः शिखरं प्राप्तुं सहायतार्थं राष्ट्रियकार्बन उत्सर्जनव्यापारबाजारस्य अनन्तरं चीनसर्वकारेण प्रारब्धम् अन्यत् महत्त्वपूर्णं विपण्यनीतिसाधनं जातम्। कार्बनविपण्यद्वयस्य स्वकीयाः केन्द्रीकरणं भवति, स्वतन्त्रतया कार्यं करोति, पूरकं परस्परं च सम्बद्धं भवति, येन राष्ट्रियकार्बनविपण्यव्यवस्था निर्मीयते ।

मुख्यस्थानकस्य एकः संवाददाता सम्मेलनात् ज्ञातवान् यत् राष्ट्रियकार्बनविपण्यस्य निर्माणं त्वरितं भविष्यति, उद्योगस्य कवरेजस्य व्याप्तिः निरन्तरं विस्तारिता भविष्यति, इस्पातः, सीमेण्टः, एल्युमिनियमप्रगलनानि इत्यादयः प्रमुखाः उत्सर्जनउद्योगाः राष्ट्रियक्षेत्रे समाविष्टाः भविष्यन्ति carbon emissions trading market as soon as possible, and data quality management will continue to be strengthened , क्रमेण कोटानां सशुल्कविनियोगं कार्यान्वितं, व्यापारिकसंस्थाः, व्यापारिकप्रकाराः व्यापारविधयः च निरन्तरं समृद्धाः, कार्बनवित्तीयक्रियाकलापानाम् कृते व्यवहार्यमार्गाणां अध्ययनं अन्वेषणं च, पूर्णक्रीडां दातुं न्यूनलाभयुक्तं ग्रीनहाउस-वायु-उत्सर्जनं न्यूनीकर्तुं कार्बन-विपण्यस्य कार्याय, कार्बन-शिखर-कार्बन-तटस्थतायाः लक्ष्यं प्राप्तुं च सहायकं भवति