समाचारं

TMTpost Media इत्यनेन पूर्वमेव ज्ञातं आसीत्: विश्वस्य लघुतमं लघुतमं च!चीनदेशस्य वैज्ञानिकसंशोधनदलः सौरशक्तियुक्तं सूक्ष्मड्रोन् विकसितं करोति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


1. जगति लघुतमं लघुतमं च !चीनदेशस्य वैज्ञानिकसंशोधनदलः सौरशक्तियुक्तं सूक्ष्मड्रोन् विकसितं करोति

मीडिया-समाचारस्य अनुसारं सहनशक्तिः ड्रोन्-यानानां "जीवनशक्तिः" इत्यनेन सह सम्बद्धा अस्ति, सौर-ऊर्जा-आपूर्तिः च ड्रोन्-इत्यस्य दीर्घकालीन-सहिष्णुतां प्राप्तुं महत्त्वपूर्णेषु उपायासु अन्यतमः अस्ति बीजिंग-विश्वविद्यालयस्य वायुयान-अन्तरिक्ष-विश्वविद्यालयस्य वैज्ञानिक-संशोधन-दलेन अद्यैव स्वतन्त्रतया विश्वस्य लघुतमं लघुतमं च सौर-सञ्चालितं सूक्ष्म-विमानं - विद्युत्-स्थिर-विमानं (CoulombFly) विकसितम् अस्य पक्षविस्तारः २०से.मी.भारः च ४.२१g इति कथ्यते यत् अस्य इञ्जिनस्य कोररूपेण नूतनप्रकारस्य सूक्ष्मविद्युत्स्थैतिकमोटरस्य उपयोगः भवति, यत् शुद्धप्राकृतिकसूर्यप्रकाशे शक्तियुक्तं उड्डयनं दीर्घकालं यावत् निरन्तरं उड्डयनं च प्राप्तुं शक्नोति दशावस्था। शोधपरिणामेन सूक्ष्मवायुवाहनानां उड्डयनसमये महती वृद्धिः भविष्यति तथा च भविष्ये तेषां अनुप्रयोगव्याप्तिः विस्तारिता भविष्यति।

QYResearch शोधदलस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं "Global Ultra-Mini Drone Market Report 2024-2030", वैश्विक अल्ट्रा-माइक्रो UAV मार्केट् 2030 तमे वर्षे US$1.34 अरबं यावत् भवितुं शक्नोति, यत्र 10.7% चक्रवृद्धिवार्षिकवृद्धिदरः अस्ति आगामिषु कतिपयेषु वर्षेषु । झेशाङ्ग सिक्योरिटीज इत्यस्य मतं यत् औद्योगिकशृङ्खलायाः उन्नयनेन नीतिउत्प्रेरकेन च नागरिकड्रोन-उद्योगस्य उल्लासपूर्णविकासः चालितः, तथा च सम्पूर्णविमानस्य, भागानां, सामग्रीनां, परिचालनसेवानां, नूतनानां आधारभूतसंरचनानां च पञ्चसु मुख्यपङ्क्तौ ध्यानं दातुं अनुशंसितम् अस्ति

2. सैमसंगः पतलेतमं फोल्डेबल स्क्रीन मोबाईलफोनं विकसितं कुर्वन् अस्ति, यत् फोल्डेबल स्क्रीनस्य कल्पनां अधिकं उत्तेजयिष्यति इति अपेक्षा अस्ति।

मीडिया-रिपोर्ट्-अनुसारं सैमसंग-इलेक्ट्रॉनिक्स-संस्थायाः ७-८ मि.मी.-मोटाईयुक्तं फोल्ड्-करणीयं फ़ोन् विकसितुं आरब्धम् अस्ति, यत् नवीनतमस्य फोल्ड्-करणीय-फोनस्य "Galaxy Z Fold 6" (फोल्ड् करणस्य समये १२.१ मि.मी.) इत्यस्य आर्धं मोटाई अस्ति उद्योगः अपेक्षां करोति यत् सैमसंगः अस्मिन् वर्षे उत्तरार्धे प्रायः १० मि.मी.

इतिहासं पश्यन् सैमसंग इत्यनेन फोल्डिंग् स्क्रीन-फोनस्य हिन्ज-डिजाइनः, यूटीजी-अति-पतली-काच-स्क्रीन्-सामग्री, धूल-प्रूफ-जल-प्रतिरोधी-शरीरम् इत्यादिषु अनेकेषु पक्षेषु फोल्डिंग्-स्क्रीन्-फोनस्य कृते अग्रे मार्गः कृतः भविष्ये एतत् ultra-thin folding phone इत्यस्य तन्तु उद्योगस्य अधिकं लाभः अपेक्षितः अस्ति The imagination space of the screen. हुआफु सिक्योरिटीज इत्यनेन उक्तं यत् भविष्यं दृष्ट्वा एआइ बृहत् मॉडल् सशक्तिकरणं तन्तु सृजनशीलतां अधिकं मुक्तं कर्तुं शक्नोति। बृहत्-पर्दे प्रदर्शनेन, बहु-अनुप्रयोग-विभक्त-पर्दे, बहु-कार्य-करणेन च अन्यैः कार्यैः सह, फोल्डेबल-पर्दे मोबाईल-फोनाः स्मार्टफोन-क्षेत्रे टर्मिनल्-रूपं भविष्यन्ति इति अपेक्षा अस्ति यस्य एआइ-लाभस्य सर्वोत्तमः अवसरः अस्ति तरंगं।

3. होंगमेङ्ग पारिस्थितिकी (वुहान) नवीनता केन्द्रस्य अनावरणं कृतम्

१८ जुलै दिनाङ्के होङ्गमेङ्ग पारिस्थितिकी (वुहान) नवीनताकेन्द्रस्य अनावरणं कृतम् । नगरपालिकादलसमितेः उपसचिवः, मेयरः शेङ्ग युएचुन् च समारोहे उपस्थिताः भूत्वा नवीनताकेन्द्रस्य अनावरणं कृतवन्तः। होङ्गमेङ्ग् इति बुद्धिमान् टर्मिनल् ऑपरेटिंग् सिस्टम् इत्यस्य नूतना पीढी अस्ति या विभिन्नानां उपकरणानां बुद्धिमत्ता, परस्परसंयोजनं, सहकार्यं च कर्तुं एकीकृतभाषां प्रदाति होंगमेङ्ग पारिस्थितिकी (वुहान) नवीनता केन्द्र मुख्यतया मध्यचीनदेशे हाङ्गमेङ्ग पारिस्थितिकीविज्ञानस्य विकासाय पारिस्थितिकी अनुकूलनं, प्रौद्योगिकीनवाचारः, औद्योगिकविकासः, अन्यसेवासमर्थनं च प्रदाति वुहान-नगरं डिजिटल-अर्थव्यवस्थायां प्रथम-स्तरीयं नगरं भवितुं साहाय्यं करोति ।

हाङ्गमेङ्ग ओएस इत्यस्य आधारः ओपनहार्मोनी स्मार्टटर्मिनलस्य कृते द्रुततरं वर्धमानं मुक्तस्रोतप्रचालनप्रणाली अभवत्, यत्र ११ कोटिपङ्क्तयः कोडाः सन्ति, येषु हुवावे इत्यनेन ६२ मिलियनपङ्क्तयः अधिकानि कोरकोड्-सङ्केतानि योगदानं कृतम् अस्ति मुक्तस्रोतः अभवत्, ७,८०० तः अधिकाः समुदाययोगदातारः अभवन् । कैयुआन सिक्योरिटीज इत्यनेन दर्शितं यत् वर्षाणां नीति-उत्प्रेरकस्य निरन्तर-अनुसन्धानस्य विकासस्य च अनन्तरं घरेलु-सूचना-नवाचार-उद्योगस्य पारिस्थितिकी-विन्यासे निरन्तरं सुधारः कृतः, तथा च घरेलु-अग्रणी-निर्मातृभिः औद्योगिक-शृङ्खलायाः सर्वेषु पक्षेषु प्रौद्योगिकी-सफलताः, प्रारम्भिक-प्रयत्नाः च प्राप्ताः सन्ति मूलभूतहार्डवेयर, मूलभूतसॉफ्टवेयर, अनुप्रयोगसॉफ्टवेयर, क्लाउड् कम्प्यूटिङ्ग्, सूचनासुरक्षा च इति रूपेण । भविष्ये नीतयः तीव्रता, प्रौद्योगिकी उन्नयनं, घरेलुसूचनाप्रणालीपारिस्थितिकीतन्त्रस्य तीव्रविकासः च भवति चेत्, डोङ्गफेङ्गस्य श्रेयः गृहीत्वा नेता तीव्रगत्या वर्धते इति अपेक्षा अस्ति

4. चीनस्य प्रथमः सर्वहरिद्रविद्युत्प्रदायः आभासीविद्युत्संस्थानः आधिकारिकतया कार्यान्वितः अस्ति

चीनस्य प्रथमा सर्वहरिद्रा-विद्युत्-आपूर्ति-आभासी-विद्युत्-संयंत्र-परियोजना आधिकारिकतया १८ जुलै-दिनाङ्के झेजियांग-नगरस्य निङ्गबो-ओरिएंटल-केबल-उद्याने कार्यान्वितः अभवत् । परियोजनायाः निर्माणं कृतवन्तः चीनसामान्यपरमाणुशक्तिसमूहात् संवाददाता ज्ञातवान् यत् परियोजना औद्योगिकनिकुञ्जे अनुसन्धानयोग्यं सर्वहरिद्राविद्युत्प्रदायं प्राप्नोति प्रकाशविद्युत्, ऊर्जाभण्डारणस्य, चार्जिंगढेरस्य, औद्योगिकभारस्य च समन्वितसञ्चालनस्य माध्यमेन सा साक्षात्कर्तुं शक्नोति बहुविधशक्तिस्रोतानां वास्तविकसमये किफायती बुद्धिमान् स्विचिंग्। इयं परियोजना चीनदेशे प्रथमा अनुसन्धानयोग्यः हरितविद्युत्प्रदायः आभासीविद्युत्संस्थानपरियोजना अस्ति gap CGN Zhejiang Tuci Offshore Wind Farm इत्यस्मात् क्रेतुं शक्यते।

जालशिखरभारस्य निवारणाय आभासीविद्युत्संस्थानानि अत्यन्तं किफायतीविकल्पेषु अन्यतमम् अस्ति । जालपक्षे आभासीविद्युत्संस्थानस्य उपयोगः "सकारात्मकविद्युत्संस्थानस्य" रूपेण प्रणाल्याः शिखरशक्तिं प्रदातुं, अथवा "नकारात्मकविद्युत्संस्थानरूपेण" भारशोषणं वर्धयितुं, उपत्यकानि पूरयितुं प्रणाल्या सह सहकार्यं कर्तुं च कर्तुं शक्यते ग्रीष्मकालीनशिखरस्य समये उपयोक्तृपक्षे भारीभारस्य अवधिः शिखरमुण्डनं, उपत्यकापूरणं च अधिकलचीलतया कर्तुं शक्यते । सामान्यतया आभासीविद्युत्संयंत्रं स्मार्ट-प्रेषण-मञ्चस्य सदृशं भवति यत् विद्युत्-आपूर्ति-पक्षं, जालपक्षं, उपयोक्तृपक्षं च एकीकृत्य प्रणाल्याः विद्युत्-उपभोगं अधिकं उचितं, स्थिरं, ऊर्जा-कुशलं च कर्तुं भवति गुओलियन सिक्योरिटीज इत्यस्य मतं यत् एकतः विद्युत्पक्षे शिखरभारस्य तीव्रवृद्धिः भवति, अपरतः वितरितविद्युत्स्रोतानां वितरितभारानाञ्च त्वरितनिर्माणं माङ्गं चालयति वर्तमानविद्युत्सुधारनीतिः निरन्तरं प्रवर्तते, आभासीविद्युत्संस्थानानां लाभप्रतिरूपं समृद्धं भविष्यति इति अपेक्षा अस्ति, आभासीविद्युत्संस्थाननिर्माणस्य परिमाणं च आर्थिकलाभैः चालितं वर्धमानं वर्तते

टाइटेनियम लघु स्टॉक·टाइटेनियम मीडिया वित्तीय अनुसंधान संस्थान

2024.07.22

Titanium Media App डाउनलोड् कृत्वा अधिकवित्तीयनिवेशस्य अवसरेषु ध्यानं ददातु!