समाचारं

वुहाननगरे सर्वाधिकं विपण्यमूल्यं यस्य केन्द्रीय उद्यमस्य संचालकमण्डलस्य पर्यवेक्षकमण्डलस्य च प्रमुखः परिवर्तनः अस्ति, यस्य औसतवेतनं प्रतिव्यक्तिं ३४८,००० भवति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



【प्रणायकः】जुलाईमासस्य मध्यभागे हुबेई ऊर्जासमूहकम्पनी लिमिटेड् (000883) इत्यनेन संचालकमण्डलस्य पर्यवेक्षकमण्डलस्य च परिवर्तनं सम्पन्नम् अधिकांशः सदस्याः नवीनमुखाः सन्ति, यत् "बृहत् परिवर्तनम्" इति वर्णयितुं शक्यते

तदनुसारम्२०२४ तमे वर्षे भागधारकाणां द्वितीया असाधारणसामान्यसभा निर्वाचनस्य फलस्वरूपं हे होङ्गक्सिन्, तु शान्फेङ्ग्, गोङ्ग पिंग, हान योङ्ग्, लुओ रेन्काइ, पान चेङ्गलियाङ्ग च अस्वतन्त्रनिर्देशकरूपेण निर्वाचितौ, यदा तु यू लिआङ्गमिन्, याङ्ग हानमिङ्ग्, चेन् हैसोङ्ग् च स्वतन्त्रनिर्देशकरूपेण निर्वाचितौ तेषु केवलं तु शान्फेङ्ग्, याङ्ग हानमिङ्ग् च पुनः निर्वाचितौ, यस्य अर्थः अस्ति यत् ९ सदस्यानां संचालकमण्डलेषु ७ जनाः नूतनाः मुखाः सन्ति ।

पर्यवेक्षकनिर्वाचने यु बिन्, वी लिङ्ग, ली हुइहुआ च नवनिर्वाचितकर्मचारिपरिवेक्षकौ झाङ्ग झीमेङ्ग, ली चुनहुआ च सह निर्वाचितौ, अर्थात् पञ्च अपि पर्यवेक्षकाः नवीनमुखाः सन्ति

तदनन्तरं दशमस्य निदेशकमण्डलस्य (पर्यवेक्षकमण्डलस्य) प्रथमसभायां हे होङ्गक्सिन् अध्यक्षत्वेन निर्वाचितौ, तु शान्फेङ्ग्, गोङ्ग पिंग च उपाध्यक्षत्वेन निर्वाचितौ, यू बिन् च पर्यवेक्षकमण्डलस्य अध्यक्षत्वेन निर्वाचितौ; उपाध्यक्षत्वेन निर्वाचितः। सः होङ्गक्सिन् रणनीतिसमितेः अध्यक्षत्वेन अपि कार्यं करोति ।

वरिष्ठकार्यकारीणां नियुक्तौ निदेशकमण्डलेन तु शानफेङ्गं महाप्रबन्धकरूपेण, पेङ्ग जियिन्, चेन् कुइयोङ्ग्, जियांग डेझेङ्ग्, ली हैबिन् च उपमहाप्रबन्धकरूपेण, वाङ्ग जुण्टाओ इत्यस्य मुख्यलेखाकारः, बोर्डसचिवः, महाकानूनीपरामर्शदाता च नियुक्ताः सर्वे वरिष्ठकार्यकारिणः पुनः निर्वाचिताः अभवन् । क्षियोङ्ग वेइक्सियाङ्ग्, लियू जिओ च प्रतिभूतिकार्याणां प्रतिनिधिः सन्ति, बोर्डसचिवस्य कार्ये सहकार्यं च कुर्वन्ति ।

१९६९ तमे वर्षे अक्टोबर् मासे जन्म प्राप्यमाणः नूतनः अध्यक्षः हे होङ्गक्सिन् स्नातकोत्तरपदवीं प्राप्तवान् अस्ति तथा च सः थ्री गॉर्ज्स् न्यू एनर्जी, थ्री गॉर्ज्स् इन्वेस्टमेण्ट् इत्यत्र विविधानि पदस्थानानि कृतवान् अस्ति निगमः तथा हुबेई ऊर्जादलसमितेः सचिवः अध्यक्षः च ।

१९७३ तमे वर्षे फेब्रुवरीमासे जन्म प्राप्य नूतनः उपाध्यक्षः गोङ्ग् पिंगः स्नातकोत्तरपदवीं प्राप्तवान् । सः क्रमशः हुबेई प्रान्तीयवित्तपोषणपुनर्गारण्टीसमूहः, हुबेईप्रान्तीयलघुमध्यमउद्यमवित्तीयसेवाकेन्द्रं, हुबेईप्रान्तीयऋणसूचनाकम्पनी लिमिटेड, यिचाङ्गनगरवाणिज्यब्यूरो, यिचाङ्गनगरपालिकसरकारशोधकार्यालयः, नीतेः निदेशकः इत्यादीनि पदं धारितवान् अस्ति तथा हुबेई प्रान्तीयराज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगादिविनियमविभागः, वर्तमानकाले हुबेईहोङ्गताईसमूहस्य सामरिकनिवेशनिदेशकस्य वित्तीयविकासविभागस्य महाप्रबन्धकस्य च रूपेण कार्यं करोति



तु शान्फेङ्गः, यः अधुना एव उपाध्यक्षत्वेन निर्वाचितः, पुरुषः, नवम्बर् १९६५ तमे वर्षे जन्म प्राप्य, स्नातकपदवी, डॉक्टरेट्, सहायकप्रोफेसरः च अस्ति सः क्रमशः वुहाननगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितिः, वुहानबन्दरगाहस्य जहाजविकाससमूहस्य अध्यक्षः, हुबेईबन्दरगाहसमूहः च इत्यादिषु विविधपदेषु कार्यं कृतवान् तु शान्फेङ्गः २०२३ तमस्य वर्षस्य जुलैमासात् एकवर्षात् अधिकं यावत् महाप्रबन्धकरूपेण कार्यं करिष्यति ।

पर्यवेक्षकमण्डलस्य नूतनः अध्यक्षः यु बिन्, महिला, १९६५ तमे वर्षे सितम्बरमासे जन्म प्राप्य स्नातकोत्तरपदवीं धारयति । सः क्रमशः सिचुआन् प्रान्तीयवाणिज्यविभागस्य उपनिदेशकरूपेण दलनेतृत्वसमूहस्य सदस्यरूपेण च कार्यं कृतवान्, वर्तमानकाले च चीनत्रिगर्जनिगमस्य उपमुख्यअर्थशास्त्रज्ञरूपेण कार्यं करोति

संचालकमण्डलस्य अध्यक्षः पर्यवेक्षकमण्डलस्य अध्यक्षः च चीन-त्रि-गॉर्ज्स्-निगमस्य सन्ति, उपाध्यक्षः गोङ्ग-पिङ्ग्, तु शान्फेङ्ग् (महाप्रबन्धकः च) हुबेई-नगरस्य च सन्ति अपि च गोङ्ग पिङ्ग्, तु शान्फेङ्ग्, यू बिन् च सर्वेषां सर्वकारीयसंस्थासु कार्यानुभवः अस्ति ।

एतत् हुबेई ऊर्जायाः भागधारकसंरचनायाः सह सम्बद्धम् अस्ति । हुबेई ऊर्जायाः बृहत्तमः भागधारकः होङ्गताई समूहः अस्ति, यस्य भागस्य २७.५५% भागः अस्ति, परन्तु द्वितीयः तृतीयः च बृहत्तमः भागधारकः याङ्ग्त्ज़े पावरः, थ्री गॉर्ज्स् निगमः च सन्ति, तदतिरिक्तं चाङ्गडियन इन्वेस्टमेण्ट् तथा चाङ्गडियन यिचाङ्ग एनर्जी इन्वेस्टमेण्ट् च सन्ति, येषु कुलम् ४६% भागाः सन्ति .इक्विटी, नियन्त्रकः भागधारकः चीन थ्री गॉर्ज्स् निगमः अस्ति ।



द्रष्टुं शक्यते यत् यद्यपि कम्पनीयाः नाम हुबेई ऊर्जा अस्ति तथापि वास्तविकः नियन्त्रकः सूचीकृतस्य केन्द्रीयस्य उद्यमस्य राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः अस्ति परन्तु प्रमुखस्य भागधारकस्य होङ्गताई समूहस्य भागधारकानुपातः न्यूनः नास्ति, अतः निगमशासने अपि तस्य अधिकं वचनम् अस्ति ।

हुबेई ऊर्जा वुहाननगरे पञ्जीकृता अस्ति तथा च वुहाननगरे सर्वाधिकं विपण्यमूल्यं विद्यमानः सूचीकृतः केन्द्रीयः उद्यमः अस्ति । २०२३ तमे वर्षे हुबेई ऊर्जायाः प्रतिव्यक्तिवेतनं ३४८,००० युआन् अस्ति, यत् २०२२ तमे वर्षात् १०,००० युआन् अधिकम् अस्ति, वुहान-नगरस्य सूचीकृतकम्पनीषु अष्टमस्थाने अस्ति ।



२०२३ तमे वर्षे पूर्वाध्यक्षस्य झू चेङ्गजुन् इत्यस्य सर्वाधिकं वेतनं प्रायः १४ लक्षं युआन् भवति, यत् २०२२ तमे वर्षे ४३,००० युआन् न्यूनम् अस्ति । सचिवस्य वाङ्ग जुन्ताओ इत्यस्य वेतनं २,००,००० युआन् इत्येव वर्धयित्वा ९९०,००० युआन् इत्येव अभवत् । अन्येषां कतिपयानां उपमहाप्रबन्धकानां अपि वेतनवृद्धिः भिन्न-भिन्न-अवस्थायां प्राप्ता, यः गतवर्षस्य मार्चमासे कार्यभारं स्वीकृतवान्, तस्य अपि ५५०,००० युआन्-अधिकं वेतनं प्राप्तम्।

(टिप्पणी: अस्मिन् लेखे उल्लिखितः "वेतनः" अथवा "प्रतिव्यक्तिवेतनः" वेतनं बोनसं च, कर्मचारीलाभः, पञ्च बीमाः एकः च कोषः, निगमवार्षिकी, पूरकनिवृत्तिलाभः इत्यादयः समाविष्टाः सन्ति, तथा च करात् पूर्वं भवति; अस्मिन् विद्यमानाः आँकडा: सन्ति लेखः Flush iFind, Oriental Fortune Choice तथा Wonder terminals इत्यस्मात् आगच्छति)