समाचारं

सुलिवन् इत्यनेन उक्तं यत् अमेरिकीदेशः युक्रेनदेशस्य सैन्यं रूसीक्षेत्रे गभीरं प्रहारार्थं अमेरिकीशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् कम्प्रीहेंसिव रिपोर्ट्] “रूसी मुख्यभूमिं प्रति आक्रमणं कर्तुं अमेरिकीशस्त्राणां उपयोगे युक्रेनस्य वृत्तेः पुनर्विचारः व्हाइट हाउसः कर्तुं शक्नोति।” सुरक्षामञ्चः, युक्रेनदेशस्य सैन्यं रूसीक्षेत्रे गभीरं प्रहारार्थं अमेरिकनशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं अमेरिकादेशः स्वस्य स्थितिं पुनर्विचारयितुं शक्नोति, परन्तु अद्यापि तस्य किमपि समायोजनं न कृतम्।


सुलिवन्, संयुक्तराज्यसंस्थायाः राष्ट्रियसुरक्षाकार्याणां कृते राष्ट्रपतिस्य सहायकः स्रोतः : विजुअल् चाइना

समाचारानुसारं सुलिवन् अवदत् यत् - "अस्य प्रश्नस्य स्पष्टं उत्तरं दातुं न शक्नोमि, परन्तु राष्ट्रपति बाइडेन् इत्यस्य वर्तमानस्थित्या आधारेण स्थितिः परिवर्तिता इति वक्तुं शक्नोमि। रूसः खार्किव् प्रति नूतनं आक्रमणं प्रारभते, यत् युक्तम् अस्ति .युक्रेनदेशं प्रतियुद्धस्य अवसरं दातुं विचारः अस्ति "वयं निरन्तरं स्थितिं मूल्याङ्कयामः तथा च यत्किमपि आवश्यकं तत् (शस्त्रसामग्री) प्रदास्यामः" इति सुलिवन् अवदत् " अमेरिकादेशः यत् शस्त्रं आपूर्तिं कर्तुं आरब्धवान् तस्य ।

रूसी "न्यूजपेपर" इति वृत्तपत्रे उक्तं यत् अमेरिकादेशः अमेरिकीनिर्मितशस्त्रैः रूसीक्षेत्रे नूतनं आक्रमणं कर्तुं शक्नोति इति। इदानीं कृते वाशिङ्गटन-देशः अद्यापि स्वस्य अपराधानां रक्षणाय, कीव-देशस्य समर्थनं च वर्धयितुं प्रयतते इति सः अवदत्। वाशिङ्गटनं स्वस्य श्रेष्ठतायाः कल्पनां निरन्तरं कुर्वन् अस्ति, रूसदेशे "रणनीतिकपराजयं" कर्तुं च आशास्ति । सः चेतवति स्म यत् अमेरिकादेशे आत्मवञ्चनस्य जोखिमस्य विषये सर्वे न जानन्ति। अमेरिकादेशस्य अस्य कदमस्य परिणामः अमेरिकादेशस्य समग्रविश्वस्य च कृते अप्रत्याशितम् अस्ति ।

२१ तमे दिनाङ्के रूसस्य “इज्वेस्टिया” इति संस्थायाः अमेरिकी “विमाननसाप्ताहिकं अन्तरिक्षप्रौद्योगिकी च” इति जालपुटस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् अमेरिकीवायुसेना युक्रेनदेशस्य कृते न्यूनलाभयुक्तानि दीर्घदूरपर्यन्तं विमाननगोलाबारूदं (ERAM) विकसितुं योजनां करोति। नूतनस्य ईआरएम-उत्पादस्य व्याप्तिः ४५० किलोमीटर्, २५० किलोग्रामभारः, न्यूनतमवेगेन मच ०.६ उड्डीयते, जीपीएस उपग्रहमार्गदर्शनस्य उपयोगं विना प्रक्षेपणं कर्तुं शक्यते च एतेन युक्रेन-सेनायाः रूसी-क्षेत्रे आक्रमणस्य क्षमतायां महती उन्नतिः भविष्यति ।

अमेरिकादेशेन युक्रेनदेशाय प्रदत्तानां शस्त्राणां वर्धमानं खतरान् दृष्ट्वा रूसदेशेन क्रीमिया इत्यादीनां प्रमुखक्षेत्राणां रक्षणं सुदृढं कृतम् अस्ति। क्रीमिया-देशस्य मुख्यकार्यकारी अक्सिओनोवः १९ दिनाङ्के “रूस-२४” टीवी-कार्यक्रमे अवदत् यत् उज्बेकिस्तान-देशस्य क्रीमिया-देशे नित्यं आक्रमणानां कारणात् क्रीमिया-देशे आधुनिक-वायु-रक्षा-व्यवस्था स्थापिता अस्ति “सामान्यतया, उच्च-प्रभावशीलतां प्राप्नुवन्तु रूसी उपग्रहसमाचारसंजालेन २१ तमे दिनाङ्के उक्तं यत् तस्मिन् दिने क्रीमियादेशे अष्टमः "आर्टेक् फ्रेण्ड्स् पार्टी" इति अन्तर्राष्ट्रीयकार्यक्रमः आरब्धः, यत्र सम्पूर्णे रूसदेशात् ३,००० तः अधिकाः बालकाः, पाश्चात्यदेशानां बालकानां सहितं ६० तः अधिकेभ्यः देशेभ्यः ७०० तः अधिकाः बालकाः च अभवन् अवकाशार्थम् अत्र आगच्छन्तु। एतेन ज्ञायते यत् क्रीमियादेशस्य वायुरक्षाव्यवस्थायां रूसस्य महती विश्वासः अस्ति । (लिउ युपेङ्ग) ९.