समाचारं

जापानदेशस्य रक्षामन्त्री मिनोरु किहारा अद्य यूरोपदेशं गमिष्यति किं ब्रिटेन-इटली-देशयोः सह संयुक्तरूपेण नूतनानां युद्धविमानानाम् विकासस्य योजनायां किमपि परिवर्तनं जातम्?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जापानदेशे ग्लोबल टाइम्स् विशेषसंवाददाता युए लिन्वेई] जापानदेशस्य रक्षामन्त्रालयेन १९ दिनाङ्के घोषितं यत् जापानस्य रक्षामन्त्री मिनोरु किहारा २२ दिनाङ्कात् २६ दिनाङ्कपर्यन्तं यूरोपदेशस्य भ्रमणं करिष्यति। भ्रमणकाले मिनोरु किहारा यूके-देशे जापान-युनाइटेड्-किङ्ग्डम्-इटली-देशयोः रक्षामन्त्रिणां समागमे भागं गृह्णीयात्, फार्न्बरो-वायुप्रदर्शनस्य भ्रमणं करिष्यति, ततः स्वीडेन्-देशं गत्वा देशस्य रक्षामन्त्रिणा सह वार्तालापं करिष्यति जापानीयानां मीडियानां मतं यत् किहारा मिनोरु इत्यस्य यात्रायाः केन्द्रबिन्दुः २३ दिनाङ्के आयोजिते जापान-यूके-इटली-रक्षामन्त्रिणां सभायां भागं ग्रहीतुं वर्तते जापान-इटली च यूके-देशेन सह संयुक्तरूपेण नूतनानां युद्धविमानानाम् विकासस्य नीतेः पुष्टिं कर्तुं आशां कुर्वन्ति।परन्तु जापानीमाध्यमानां समाचारानुसारं ब्रिटिश-रक्षामन्त्रालयस्य वरिष्ठाधिकारिणः जापान-ब्रिटेन-इटली-देशयोः नूतनपीढीयाः उत्पादानाम् संयुक्तविकासस्य पुनर्मूल्यांकनस्य उल्लेखं कृतवन्तःयोद्धापरियोजनायाः सम्भावनायाः कारणात् कोलाहलः अभवत् ।

जापानीयानां रक्षामन्त्री मिनोरु किहारा इत्यस्य आँकडानक्शस्य स्रोतः : दृश्य चीनम्

अस्मिन् मासे कार्यभारं स्वीकृतवान् ब्रिटिश-स्टार्मर-सर्वकारः समग्र-रक्षा-नीतेः पुनर्मूल्यांकनं कर्तुं प्रवृत्तः अस्ति, आगामिवर्षस्य प्रथमार्धे परिणामान् घोषयिष्यति इति अपेक्षा अस्ति यद्यपि स्टारमर-सर्वकारेण संयुक्तरूपेण युद्धविमानानाम् विकासं निरन्तरं कर्तुं स्वस्य दृष्टिकोणं न परिवर्तितम् तथापि वर्धमानस्य विकासव्ययस्य विषये सर्वकारस्य अन्तः चिन्ता वर्तते इति कथ्यते जापानस्य "योमिउरी शिम्बुन्" इत्यनेन २१ दिनाङ्के ज्ञापितं यत् ब्रिटिश-रक्षामन्त्रालयस्य अधिकारी लुक् पोलार्ड् १८ दिनाङ्के एकस्मिन् कार्यक्रमे उक्तवान् यत् नूतनानां युद्धविमानानाम् कृते त्रयाणां देशानाम् संयुक्तविकासयोजना "अति महत्त्वपूर्णा" अस्ति तथा च तस्मिन् एव काले "अहम् अस्मि" इति उक्तवान् पूर्वानुमानार्थं न उपयुक्ताः रक्षानीतिसमीक्षासु किं भवति इति निर्धारयन्तु” इति । अस्य कथनस्य विषये बहवः ब्रिटिशमाध्यमाः एतत् "परियोजनाय प्रतिबद्धतां परिहरन्" इति मन्यन्ते स्म । ब्रिटिश-"टाइम्स्"-रिपोर्ट्-अनुसारं ब्रिटिश-कोषः चिन्ताम् अव्यक्तवान् यत् रक्षामन्त्रालयः अन्तिम-कुल-विकास-व्ययस्य प्रदाने असफलः अभवत्

जापानस्य क्योडो न्यूजपत्रेण द टाइम्स् इति पत्रिकायाः ​​उद्धृत्य उक्तं यत् ब्रिटिशकोषस्य अन्तः एतादृशाः मताः सन्ति यत् अमेरिका-यूके-ऑस्ट्रेलिया-सुरक्षारूपरेखा "AUKUS" इत्यस्य अन्तर्गतं परमाणुपनडुब्बीनां विकासस्य जापानेन युद्धविमानानाम् संयुक्तविकासस्य च मध्ये विकल्पः करणीयः, ब्रिटेनः इटली च । यथा यूरोपः रूसी-युक्रेन-सङ्घर्षस्य खतरे सम्मुखीभवति, तथैव रॉयल युनाइटेड् सर्विसेज इन्स्टिट्यूट् आफ् डिफेन्स इत्यस्य विशेषज्ञाः मन्यन्ते यत् यदि आगामिषु पञ्चषु ​​वर्षेषु यूरोपदेशं प्रति युद्धं प्रसरति तर्हि युद्धविमानानाम् विकासः "पूर्णतया असम्भवः" भविष्यति तथा च अस्य विषये चर्चां कर्तुं आग्रहं कुर्वन्ति विकासस्य निलम्बनम्। क्योडो न्यूज इत्यनेन विश्लेषितं यत् ब्रिटिश-कन्जर्वटिव-सर्वकारः "चीनस्य उदयस्य" प्रतिक्रियारूपेण भारत-प्रशांतक्षेत्रे प्रभावस्य विस्तारं प्रवर्धयति स्म, यदा तु १४ वर्षाणां अनन्तरं सत्तां प्राप्तवान् लेबर-सर्वकारः सुरक्षायाः महत् महत्त्वं ददाति यूरोपेण सह सहकार्यम्।

अधुना जापान-यूरोप-देशयोः रक्षासहकार्यं निरन्तरं कुर्वन्तौ स्तः । अस्मिन् मासे नाटो-नेतृ-शिखरसम्मेलने उपस्थितः सन् फुमियो किशिदा इत्यनेन उक्तं यत् रूस-चीनयोः आन्दोलनानां प्रतिक्रियारूपेण सः नाटो-सङ्घेन सह नूतनसुरक्षासहकार्यस्य प्रवर्धनार्थं कार्यं करिष्यति इति। सः घोषितवान् यत् जापानदेशः अस्मिन् वर्षे जापानदेशे आयोजिते मिथ्यासूचनाप्रतिकारविषये अन्तर्राष्ट्रीयसम्मेलने भागं ग्रहीतुं नाटोदेशान् आमन्त्रयिष्यति, अस्मिन् वर्षे समुद्रीयस्वरक्षाबलस्य नाटोनौसेनायाः च संयुक्तप्रशिक्षणमपि कार्यान्वयिष्यति।

१९ तमे दिनाङ्के जापानवायुस्वरक्षासेना जर्मनी, स्पेन, फ्रान्स इत्यादीनां त्रयाणां नाटोदेशानां वायुसेनाभिः सह जापानदेशस्य होक्काइडो इत्यादिषु स्थानेषु संयुक्तप्रशिक्षणं प्रारब्धवान् जापानस्य एनएचके टीवी-स्थानकस्य अनुसारं प्रथमवारं जर्मनी-स्पेनिश-फ्रांसीसी-वायुसेनायाः सैन्यविमानानि एकस्मिन् समये जापानदेशे नियोजितानि सन्ति एतत् संयुक्तप्रशिक्षणं २५ दिनाङ्कपर्यन्तं स्थास्यति इति अपेक्षा अस्ति वायुस्वरक्षाबलस्य द्वितीयविमाननरेजिमेण्टस्य सेनापतिः नोबुताका तनाका अवदत् यत्, "स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांतस्य निर्वाहाय, सुदृढीकरणाय च एतस्य गहनं महत्त्वम् अस्ति

कतिपयदिनानि पूर्वं ओकिनावा-अन्तर्राष्ट्रीय-विश्वविद्यालयस्य प्राध्यापिका हिरोशी-माएडामा टोक्यो-शिम्बन्-पत्रिकायाः ​​समीपे अवदत् यत् जापानस्य वर्धमानस्य बहुपक्षीय-सह-प्रशिक्षणस्य पृष्ठे अमेरिका-देशस्य अभिप्रायः भवितुम् अर्हति इति जापानस्य नाटो-रूपान्तरणं निरन्तरं प्रचलति । मेडोमी हिरोशिमा इत्यस्य मतं यत् अमेरिकादेशेन परित्यक्तस्य अथवा अमेरिकादेशेन सह विवादेषु सम्मिलितस्य भयात् जापानदेशः स्वस्य रक्षाक्षमतानां सुदृढीकरणं त्वरयति। परन्तु काल्पनिकशत्रुरूपेण चीनेन सह एतादृशं संयुक्तप्रशिक्षणं प्रदर्शनं भविष्यति, शस्त्रदौडं परमाणुनियोजनं च अधिकं उत्तेजयिष्यति वा इति शान्तविश्लेषणस्य आवश्यकता वर्तते।