समाचारं

यमनदेशस्य होदेइदाह-नगरे इजरायलस्य वायुप्रहारेन अनेकेषां दलानाम् निन्दा प्राप्ता अस्ति! हमासः - "अनियंत्रित, खतरनाकं वर्धनम्"।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] इजरायल रक्षाबलेन २० तमे स्थानीयसमये सायंकाले पुष्टिः कृता यत् इजरायलस्य वायुसेनायाः युद्धविमानैः यमनस्य लालसागरस्य मुख्यबन्दरगाहनगरे होदेइदाहक्षेत्रे हुथीसशस्त्रलक्ष्येषु वायुप्रहाराः कृताः, इजरायल्-देशेन अन्तिमेषु मासेषु "शतशः आक्रमणानां" प्रतिकाररूपेण । यमनदेशे स्थानीयस्वास्थ्यविभागेन २१ दिनाङ्के प्रकाशितसूचनानुसारं इजरायलस्य वायुप्रहारैः न्यूनातिन्यूनं ६ जनाः मृताः, ८७ जनाः च घातिताः, अद्यापि च मृतानां संख्या वर्धयितुं शक्नोति। सीएनएन-पत्रिकायाः ​​अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् इजरायलसीमातः प्रायः १८०० किलोमीटर् दूरे स्थितः अयं आक्रमणः "शत्रुणां स्मरणं करोति यत् इजरायलस्य 'दीर्घबाहुः'" The place इत्यस्य विना एतत् गन्तुं न शक्यते" इति

२०२४ तमे वर्षे जुलैमासस्य २० दिनाङ्के स्थानीयसमये यमनदेशस्य होदेइदाह-बन्दरे तैलभण्डारणस्थानम् दग्धम् । (दृश्य चीन) २.

यमनस्य हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सरया २० दिनाङ्के सायं वक्तव्यं प्रकाशितवान् यत् हौथीसशस्त्रसेना इजरायलस्य कार्याणि "प्रतिक्रियाम्" दास्यति, इजरायलस्य महत्त्वपूर्णलक्ष्येषु आक्रमणं कर्तुं न संकोचयिष्यन्ति इति। प्यालेस्टिनीजनानाम् समर्थने हुथी-दलस्य जनाः स्वस्य कार्याणि निरन्तरं करिष्यन्ति ।

इजरायलसैन्यस्य विमानप्रहारेन अनेकेभ्यः देशेभ्यः निन्दा आरब्धा । अलजजीरा-पत्रिकायाः ​​अनुसारं मिस्र-देशस्य विदेशमन्त्रालयेन २० दिनाङ्के विज्ञप्तौ उक्तं यत् इजिप्ट्-देशः यमन-क्षेत्रे इजरायलस्य सैन्यकार्याणां विषये अत्यन्तं चिन्तितः अस्ति यत् इजरायलस्य सैन्यकार्याणि सर्वेषु मोर्चेषु वर्तमानकाले तनावानां वर्धनं वर्धितवन्तः। वक्तव्ये एतदपि उक्तं यत् गाजापट्टे द्वन्द्वः एव अस्मिन् क्षेत्रे वर्तमानकाले तनावस्य वर्धनस्य मुख्यकारणम् अस्ति तथा च गाजापट्टे तत्कालं युद्धविरामस्य आह्वानं कृतम्।

इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनादखानानी अपि तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इराणदेशः यमनदेशस्य होदेइदाह-नगरे इजरायल्-देशस्य आक्रमणस्य दृढतया निन्दां करोति इति। कनानी इत्यनेन उक्तं यत् एतेषां आक्रमणानां कारणात् होदेइदा-नगरे नागरिक-अन्तर्गत-संरचनानां विनाशः अभवत्, यमन-जनानाम् अपि क्षतिः अभवत्, एतत् इजरायलस्य "आक्रामकतायाः" प्रकटीकरणम् अस्ति तथा च एषः खतरनाकः व्यवहारः अस्मिन् क्षेत्रे तनावस्य अधिकं वर्धनं कर्तुं शक्नोति। हमासः अवदत् यत् इजरायल्-आक्रमणेन होदेइदा-बन्दरे तैलशोधनालयाः, नागरिकसुविधाः च लक्ष्यं कृत्वा नागरिकानां क्षतिः अभवत् इति

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् यमनदेशे वायुप्रहारस्य विषये चिन्ताम् अव्यक्तवान्। गुटेरेस् सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते आक्रमणानि परिहरन्तु येन नागरिकानां हानिः भवति, नागरिकानां आधारभूतसंरचनायाः क्षतिः च भवति, तथा च सर्वेभ्यः अधिकतमं संयमं कर्तुं आग्रहं कुर्वन् आसीत् (गीत बो) ९.