समाचारं

Q2 मोबाईल फोन प्रणाली प्रवाहक्रमाङ्कनं, ओप्पो विजयः, तदनन्तरं विवो

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मास्टर लु इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य कृते मोबाईल-फोन-रिपोर्ट् प्रकाशितम् ।एकं द्रव्यं सिस्टम्-प्रवाहस्य विषये अस्ति ।



मास्टर लु इत्यनेन २०२४ तमस्य वर्षस्य Q2 त्रैमासिकस्य मोबाईल-फोन-प्रणाली-प्रवाह-क्रमाङ्कनम् इति नामकरणं कृतम् ।

विजेता : OPPO’s ColorOS इति

उपविजेता : vivo’s OriginOS

द्वितीयः उपविजेता : realme’s realme UI

चतुर्णां दशपर्यन्तं क्रमाङ्कनं भवति Xiaomi इत्यस्य ThePaper OS, Red Magic इत्यस्य REDMAGIC OS, Honor इत्यस्य MagicOS, Huawei इत्यस्य Hongmeng OS, Meizu इत्यस्य Flyme, Asus इत्यस्य ROG UI, Motorola इत्यस्य MyUI, Zhongren इत्यस्य MYOS च

मास्टर लु अवदत्: प्रणालीप्रवाहपरीक्षा निर्मातृणां स्वस्य प्रणालीनां कृते समयनिर्धारणरणनीतयः पूर्णतया परीक्षते, तथैव बहुषु स्थानेषु विवरणानां पालिशं करोति यत् उपयोक्तारः "न पश्यन्ति" इति। वर्तमान समये चीनदेशस्य प्रमुखप्रणालीद्वयस्य - ओप्पो तथा विवो - मध्ये प्रणालीप्रवाहस्य कृते प्रतियोगितायाः Q2 इत्यस्मिन् नूतनं परिणामं प्राप्तम् अस्मिन् समये ColorOS किञ्चित् उत्तमं जातम्, चॅम्पियनशिपं च जित्वा



एषा श्रेणी वस्तुनिष्ठा अस्ति वा न वा इति चर्चा न भविष्यति, परन्तु OPPO इत्यस्य ColorOS तथा vivo OriginOS इत्येतत् खलु चीनदेशे अन्तिमेषु वर्षेषु सर्वोत्तमप्रतिष्ठितं UI अस्ति, अतः कोऽपि एतत् न अङ्गीकुर्यात् विशेषतः, vivo इत्यस्य OriginOS इत्यस्य विगतवर्षद्वये अत्यन्तं उत्तमं प्रतिष्ठा अस्ति यत् कथं Blue Factory इत्यनेन पूर्वप्रणालीं पातयित्वा नूतनं प्रणालीं निर्मातुं निर्णयः कृतः यतः अधुना तस्य विकासः 4.0 इति अभवत् प्रत्येकं पीढी सर्वेषां कृते आश्चर्यं आनयिष्यति उद्योगेन उपयोक्तृभिः च सुस्वागतं भविष्यति। इदानीं मया वास्तवमेव न अपेक्षितं यत् तस्य प्रवाहः मास्टर लु मध्ये द्वितीयस्थानं प्राप्तुं शक्नोति, तस्य प्रथमस्थानस्य च अन्तरं एकस्मात् बिन्दुतः न्यूनं भवति, यत् नगण्यम् अस्ति अतः उपयोक्तृणां विषये चिन्तयितुं प्रयतध्वम्, उपयोक्तुः दृष्ट्या आरभ्य भवन्तः भ्रष्टुं न शक्नुवन्ति ।



एतत् क्रमाङ्कनं दृष्ट्वा सर्वेषां कृते यत् सर्वाधिकं आश्चर्यं भवेत् तत् अस्ति यत् Realme इत्यस्य UI तृतीयस्थाने, Xiaomi इत्यस्य ThePaper OS केवलं चतुर्थस्थाने, Huawei इत्यस्य Hongmeng OS च सप्तमस्थाने अस्ति मार्शल लु इत्यस्य मते एषा श्रेणी एकवर्षेण अन्तः प्रक्षेपितानां नूतनानां दूरभाषाणां परीक्षणस्य आधारेण भवति, मानकानि च समानानि भवितुमर्हन्ति ।

पुनश्च - भवतः मते अस्मिन् क्षणे कः सर्वाधिकं प्रवाहपूर्णः अस्ति ?