समाचारं

प्राङ्गण जीवन, शीर्ष लालित्य

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"सर्वं काव्यं सुन्दरं रसयुक्तं च"। . प्राङ्गणं सर्ववस्तूनाम् स्थापनीयं स्थानम् अस्ति । तत्र आकाशः पृथिवी च अस्ति, वनस्पतिः च वर्धते, एतत् न केवलं वास्तुकला-अन्तरिक्षस्य रूपम् अस्ति, अपितु चीन-जनानाम् हृदयेषु गभीरं मूलभूतं जीवनस्य कला, मानविकी-विज्ञानस्य सारम् अपि अस्ति ब्रह्माण्डविज्ञानात् आरभ्य साहित्यकला, दर्शनं, वास्तुकला, जीवनं च, अद्वितीयाः प्रतीतयः, उपलब्धयः च सर्वे एकस्मिन् प्राङ्गणे निहिताः सन्ति ।


"निर्गत्य पर्वतनद्यः तरिष्यसि, प्रविश्य काव्यं जपसि।", प्राचीनकालात् वर्तमानकालपर्यन्तं चीनीयजनाः पर्वतनद्यः महत्त्वं दत्तवन्तः, काव्यात्मकाः रोमान्टिकाः च भवन्ति यदा ते स्वगृहेषु प्रविशन्ति तदा एतत् उद्यानं, एकं गृहं, एकं पर्वतं, एकः नदी च आत्मायाः स्वर्गः भवति~



प्राङ्गणस्य कलात्मकसंकल्पना सुन्दरजीवनस्य अनुसरणं कृत्वा जीवने सौन्दर्यं आध्यात्मिकक्षेत्रं प्रति उन्नयनस्य ऊर्ध्वतां प्राप्नोति । प्रत्येकं पादपं, प्रत्येकं वृक्षं, प्रत्येकं शिला, प्रत्येकं टाइल् एकं व्यापकं जीवं च भवितुम् अर्हति, शान्ततया सुन्दरं, रसपूर्णं च।

शृङ्गारः आत्मनः कल्याणसम्बद्धः अस्ति । प्राङ्गणं एकं स्थानं जातम् यत्र मनुष्यः प्रकृतिः, आत्मा, जगत् च मिलन्ति। प्राङ्गणे जीवनस्य कलात्मकता, आरामः च जनानां ब्रह्माण्डस्य प्रकृतेः च विषये रोमान्टिक-स्वप्नानि प्रेरयति । जीवनात् बहिः जनानां प्राणाः अपि शान्तिं चिकित्सां च प्राप्तवन्तः।



चीनीय-प्राङ्गणं सहस्रवर्षेभ्यः प्रचलति, सरलं सुरुचिपूर्णं च, विस्तृतं गहनं च अस्ति ।

यदि भवतः गृहे प्राङ्गणं अस्ति तर्हि चीनीयशैल्याः अपेक्षया सुन्दरः विकल्पः नास्ति । चत्वारः ऋतुः मण्डपयोः मध्ये श्वेत अश्वः इव परिवर्तते, पक्षिगानस्य पुष्पगन्धस्य च मध्ये ऋतुभिः सह दृश्यं परिवर्तते, येन प्रत्येकं परिवारस्य सदस्यः सहजतां सहजतां च आनन्दयितुं, जीवनं काव्यरूपेण जीवितुं च शक्नोति~






































अयं लेखः मॉस् इत्यस्मात् आगतः, पुनः मुद्रणार्थं मूलमञ्चेन सह सम्पर्कं कुर्वन्तु