समाचारं

एकमासात् न्यूनकालं यावत् स्वतन्त्रनिदेशकरूपेण सेवां कुर्वन्, अल्पकालीनव्यापारः! अवैध धारण न्यूनीकरण !

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता वेन् शी

इदानीं एव "चेक् आउट्" कर्तुं चयनं कृतवान् क्राउन सिटी चेस् इति संस्था तत्क्षणमेव नूतनस्वतन्त्रनिदेशकेन अल्पकालीनव्यापारस्य सामनां कृतवान् ।

२१ जुलै दिनाङ्के सायं चॅम्पियन चेस् इत्यनेन एकां घोषणां प्रकटितम् यत् स्वतन्त्रनिदेशकस्य हू चाओ इत्यस्य प्रतिभूतिलेखेन २०२४ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्कात् जुलै-मासस्य १७ दिनाङ्कपर्यन्तं कम्पनीयाः स्टॉक्-व्यापारः कृतः, यत् अल्पकालीनव्यापारः अवैध-धारणा-कमीकरणं च भवति

ज्ञातव्यं यत् हुवावे पृष्ठभूमियुक्तः अयं स्वतन्त्रनिर्देशकः एकमासात् न्यूनकालं यावत् गुआनचेङ्गचेस् इत्यस्य पदं धारितवान् अस्ति । कम्पनीयाः स्टॉक्स् इत्यस्य अल्पकालीनव्यापारः क्राउन चेस् इत्यस्य स्थावरजङ्गमव्यापारस्य विनिवेशं करिष्यति इति घोषणायाः सङ्गमेन अभवत् ।

"खाता मित्रेण प्रबन्ध्यते"।

गुआनचेङ्ग चेस् इत्यस्य घोषणायाः द्वारेण ज्ञायते यत् कम्पनीयाः स्वतन्त्रनिदेशकस्य हू चाओ इत्यस्य प्रतिभूतिलेखेन २०२४ तमस्य वर्षस्य जुलै-मासस्य २ दिनाङ्कात् १७ जुलैपर्यन्तं प्रतिभूति-व्यापार-व्यवस्थायाः माध्यमेन केन्द्रीकृत-बोल-व्यवहारस्य माध्यमेन कम्पनीयाः ए-शेयर-सामान्य-शेयराः क्रीताः विक्रीताः च

हू चाओ इत्यस्य कम्पनीयाः स्टॉक्स् क्रयविक्रयस्य व्यवहारः अल्पकालिकव्यापारस्य अवैधधारणा न्यूनीकरणस्य च गठनं कृतवान्, तथा च सः स्वस्य लेनदेनस्य प्रतिवेदनस्य, प्रकटीकरणपूर्वस्य च दायित्वं निर्वहितुं असफलः अभवत्


गुआनचेङ्ग डातोङ्ग इत्यनेन घोषितं यत् कम्पनीयाः स्टॉक्स् इत्यस्य उपर्युक्तस्य अवैधव्यापारस्य विषये ज्ञात्वा हू चाओ इत्यनेन तत्क्षणमेव अवैधतथ्यानां सूचनां कम्पनीं प्रति उपक्रमः कृतः, पूर्वोक्तानाम् अवैधव्यवहारात् प्राप्तं सर्वं धनं कम्पनीं समर्पितं च।

अल्पकालिकव्यापारव्यवहारस्य विषये हू चाओ कारणं दत्तवान् यत् "तस्य व्यस्तकार्यस्य कारणात् स्टॉकखातं मित्रेण प्रबन्धितं भवति, अतः सः मित्रस्य स्वस्य स्टॉकखातेः संचालनस्य व्यवहारस्य विषये अवगतः नास्ति

क्राउन चेस् इत्यनेन उक्तं यत् प्रतिभूतिलेखस्य उपरि उल्लिखिते स्टॉकक्रयणविक्रयव्यवहारे लाभाय लेनदेनं कर्तुं आन्तरिकसूचनायाः उपयोगः न भवति

तस्मिन् एव काले हू चाओ इत्यनेन अपि प्रतिज्ञातं यत् वर्तमानकाले धारितस्य कम्पनीयाः १३,३०० भागाः क्रयणसमयात् १२ मासान् यावत् स्वेच्छया ताडिताः भविष्यन्ति, तेषां न्यूनीकरणं न भविष्यति।

रोचकं तत् अस्ति यत् हू चाओ गुआनचेङ्ग् चेस् इत्यत्र एकमासात् अपि न्यूनकालं यावत् कार्यं कुर्वन् अस्ति । अस्मिन् वर्षे जूनमासस्य २७ दिनाङ्के गुआनचेङ्ग डाटोङ्ग इत्यनेन कम्पनीयाः १२ तमे निदेशकमण्डलस्य पर्यवेक्षकमण्डलस्य च भागधारकाणां निर्वाचितसदस्यानां च २०२३ तमस्य वर्षस्य वार्षिकसामान्यसभा आयोजिता, येषु हू चाओ १२ तमे निदेशकमण्डलस्य स्वतन्त्रनिदेशकरूपेण कार्यं कृतवान्

स्वतन्त्रनिदेशकरूपेण कार्यं कर्तुं अतिरिक्तं हू चाओ कम्पनीयाः रणनीतिसमितेः, निवेशसमितेः, लेखापरीक्षासमितेः, नामाङ्कनसमितेः, पारिश्रमिकस्य, मूल्याङ्कनसमितेः च सदस्यत्वेन अपि कार्यं करोति, नामाङ्कनसमितेः संयोजकः अपि अस्ति

स्वस्य जीवनवृत्तात् न्याय्यं चेत्, हू चाओ हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यस्य उत्पादप्रबन्धकः विक्रयनिदेशकः च, हुवावे इत्यस्य फ्रेंचसाइबरसुरक्षाकार्यालयस्य निदेशकः, आईएनपी (इण्टीग्रेटेड् नेटवर्क् प्लानिङ्ग्) स्ट्रैटेजिक कंसल्टिङ्ग्, हुवावे ५जी स्ट्रैटेजिक रिजर्व टीम, तथा च... एप्रिल २००५ तः स्मार्ट माइन एण्ड् स्पोर्ट्स् हेल्थ्।लेजियन् इत्यस्य युद्धकर्मचारिणां प्रतीक्षा। सः सम्प्रति हुवावे-संस्थायाः पर्यवेक्षकमण्डलस्य सामरिक-आरक्षित-दलस्य प्रशिक्षण-प्रबन्धन-कार्यालयस्य परिचालन-कर्मचारि-अधिकारीरूपेण कार्यं करोति ।

व्यापारस्य समयः अत्यन्तं संवेदनशीलः अस्ति

वस्तुतः क्राउन सिटी चेस् इत्यस्य कृते हू चाओ इत्यस्य प्रतिभूतिलेखस्य अल्पकालीनव्यापारकालः अत्यन्तं संवेदनशीलः अस्ति ।

सूचनाः दर्शयति यत् गुआनचेङ्ग् दातोङ्गः पूर्वं फूझौ विद्युत्तारकारखानम् आसीत्, अनन्तरं तस्य पुनर्गठनं फुझोउ दातोङ्गविद्युत्यान्त्रिकरूपेण कृतम् । अचलसम्पत्-केबल-व्यापारेषु समानं ध्यानं दत्तस्य विकास-प्रतिरूपस्य कारणात् अचल-सम्पत्-उद्योगात् अपि प्रारम्भिक-लाभांशं लब्धवान्

परन्तु अन्तिमेषु वर्षेषु स्थावरजङ्गमव्यापारेण कम्पनीयाः विकासे बाधा अभवत् । आँकडा दर्शयति यत् २०२३ तमे वर्षे क्राउन सिटी चेस् इत्यस्य परिचालन आयः ९.७२१ अरब युआन् भविष्यति, यत् वर्षे वर्षे १२.७४% न्यूनता भविष्यति, तथा च मूलकम्पन्योः कारणं शुद्धलाभः -४४५ मिलियन युआन् भविष्यति

उद्योगानां दृष्ट्या विद्युत्चुम्बकीयतारव्यापारस्य राजस्वयोगदानं ५०% अतिक्रान्तम् अस्ति । आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे गुआनचेङ्ग-दातोङ्गस्य विद्युत्-चुम्बकीय-तार-व्यापारस्य उत्पादनं ८०,५०० टनम् भविष्यति, यत् वर्षे वर्षे ३.३४% वृद्धिः भविष्यति, विक्रय-मात्रायां ७९,६०० टन-वृद्धिः भविष्यति मुख्यव्यापार आयः ५.४१२ अरब युआन् भविष्यति, वर्षे वर्षे ३.३२% वृद्धिः १३६ मिलियन युआन् शुद्धलाभः प्राप्तः, ९.६८% वर्षे वर्षे वृद्धिः।

अस्मिन् एव प्रतिवेदनकाले गुआनचेङ्ग् डाटोङ्गस्य अचलसम्पत्व्यापारे प्रायः ३० कोटियुआन्-रूप्यकाणां हानिः अभवत् । अस्मिन् वर्षे प्रथमार्धे गुआनचेङ्ग चेस् इत्यस्य कृते २ कोटितः ३ कोटिपर्यन्तं युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति यत् प्रारम्भिकहानिः अस्ति यत् कम्पनीयाः अधिकांशः विद्यमानाः अचलसम्पत्व्यापारपरियोजनाः विलम्बेन व्यापारे सन्ति, तथा च निपटनं अस्मिन् कालखण्डे उच्च-मार्जिन-अचल-सम्पत्-परियोजनानां परिमाणं लघु अस्ति ।

क्षीणप्रदर्शनस्य पृष्ठभूमितः अस्मिन् वर्षे फेब्रुवरीमासे कम्पनीयाः शेयरमूल्यं अपि २ युआन् इत्यस्मात् न्यूनं जातम्, "एकडॉलरस्य स्टॉक्" अभवत् ।

स्थितिं विपर्ययितुं क्राउन सिटी चेज इत्यनेन आधिकारिकतया १० जुलै दिनाङ्के घोषितं यत् सः स्वस्य अचलसम्पत्व्यापारस्य पूर्णतया विनिवेशं करिष्यति तथा च तस्य धारितस्य अचलसंपत्तिविकासव्यापारसम्बद्धानि सम्पत्तिः देयताश्च कम्पनीयाः नियन्त्रकभागधारकाय (अथवा सम्बद्धाय) स्थानान्तरयितुं योजना अस्ति वास्तविकनियन्त्रकेन निर्दिष्टम्)।

लेनदेनस्य समाप्तेः अनन्तरं कम्पनी अचलसम्पत्विकासव्यापारे न प्रवृत्ता भविष्यति तथा च तस्य स्थाने स्वस्य मुख्यव्यापारे अनुसंधानविकासः, विद्युत्चुम्बकीयतारानाम् उत्पादनं, विक्रयणं च केन्द्रीक्रियते। क्राउन सिटी चेस् आशास्ति यत् अस्य लेनदेनस्य माध्यमेन स्वस्य सम्पत्ति-देयता-संरचनायाः अनुकूलनं, पूर्ण-औद्योगिक-परिवर्तनं प्राप्तुं, स्थायि-विकासं लाभप्रदतां च वर्धयिष्यति |.

यस्मिन् दिने क्राउन चेस् इत्यनेन स्वस्य "चेक-आउट्" इति घोषणा कृता तस्मिन् दिने तस्य स्टॉक् मूल्यं प्रतिशेयरं १.६२ युआन् इति अद्यतनं न्यूनतमं यावत् पतितम् । परन्तु परदिने तस्य स्टॉकमूल्ये उतार-चढावः अभवत् । ११ जुलै दिनाङ्के चॅम्पियन चेस् इत्यस्य शेयरमूल्यं दैनिकसीमाम् अवाप्तवान्, एकदिनानन्तरं कम्पनीयाः शेयरमूल्यं अपि दैनिकसीमाम् अवाप्तवान् ।


अल्पकालिकव्यापारसमयात् न्याय्यं चेत्, हू चाओ इत्यस्य प्रतिभूतिलेखस्य व्यापारसमयः संयोगेन तस्य समयस्य परितः आसीत् यदा गुआनचेन् चेस् इत्यनेन स्वस्य "चेक-आउट्" इति घोषणा कृता परन्तु तस्य औसतविक्रयमूल्यं पूर्वकाले तस्य खातेः औसतक्रयणमूल्यात् अधिकं नासीत् ।

सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)