समाचारं

लु चुआन् शेन् टेङ्गस्य "कैच् ए बेबी" इत्यस्य वन्यरूपेण आलोचनां कृतवान्, तस्य खातं हैक् कृत्वा मञ्चेन मुखं थप्पड़ं मारितवान् इति दावान् अकरोत्, तस्य पूर्ववर्तीनां "शिकायतां" च उजागरितम्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Top Cinema तः Miss Understanding (Top Cinema द्वारा मूल, पुनर्मुद्रणं सख्तं निषिद्धम्)

शेन् टेङ्ग्, मा ली च अभिनीतौ हास्यं"कैच् ए बेबी" इति चलच्चित्रं सर्वाधिकं लोकप्रियं भवति, तस्य बक्स् आफिस च १.५ अर्बं अतिक्रान्तम् अस्ति ।, अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रस्य ऋतुः क्रमेण अधिकं रोमाञ्चकारी भवति ।





फलतः कतिपयदिनानि पूर्वं निर्देशकस्य लु चुआन् इत्यस्य खाते "कैच् ए बेबी" इति चलच्चित्रस्य समीक्षात्मकटिप्पण्याः कारणात् तत् अधिकं सजीवम् अभवत् ।

परन्तु एतादृशः उत्साहः सर्वे द्रष्टुम् इच्छन्ति इति न भवति।

१७ जुलै दिनाङ्के निर्देशकस्य लु चुआन् इत्यस्य प्रमाणितलेखेन "चलच्चित्रनिर्माता लु चुआन्" इत्यनेन हैप्पी ट्विस्ट् टीमस्य "कैचिंग् बेबी" इति चलच्चित्रे टिप्पणी कृता यत् "चीनीचलच्चित्रविपण्ये न्यूनगुणवत्तायुक्ताः सेक्सहास्यचलच्चित्राः वर्तन्ते इति ट्विस्ट्-संस्कृतेः कृते एषा त्रासदी अस्ति," तदनन्तरं च अभवत् लोपितः ।



पश्चात् लु चुआन् इत्यनेन लेखः प्रकाशितः यत् तस्य खातं हैक् कृतम् अस्ति, लु चुआन् अपि तत् अग्रे प्रेषितवान् यत् "लाओ शेन् एकः मित्रः अस्ति, तथा च क्षियाओ शी मम अन्तिमस्य चलच्चित्रस्य पुरुषनायकानां मध्ये एकः अस्ति, सः च मम भ्राता अस्ति। प्रत्येकं चलचित्रे निर्मातुः परिश्रमः मनोवृत्तिः च अस्ति, ते सर्वे सम्मानं अर्हन्ति .





परन्तु “लेखाचोरी” इति सिद्धान्तः शीघ्रमेव मञ्चात् तान्त्रिकवक्तव्येन मुखे थप्पड़ मारितः——

मञ्चः प्रतिक्रियाम् अददात् : उपयोक्त्रा सामग्री विलोपिता अस्ति, प्रवेशार्थं प्रयुक्ते चलयन्त्रे, सन्देशं प्रकाशयितुं प्रयुक्ते यन्त्रे, सन्देशं विलोपयितुं प्रयुक्ते यन्त्रे च सूचनाः सर्वाणि सुसंगतानि सन्ति

अन्येषु शब्देषु : लु चुआन् स्वस्य खातं हैक् कृतवान् इति दावान् अकरोत्, मञ्चः च तस्मै गम्भीरतापूर्वकं प्रतिक्रियां दत्तवान् यत् एतत् नास्ति इति ।

बृहत् अक्षरेषु शब्दद्वयम् : लज्जाजनकम्।



यथा लु चुआन् इत्यस्य खाते "Catch a Baby" इत्यस्य विरुद्धं बमप्रहारः किमर्थं कृतः इति, नेटिजनाः अनुमानं कृतवन्तः, परन्तु तत् गलत् खातं वा स्खलितः हस्तः वा, तत् पोस्ट् कृत्वा पोस्ट् विलोपनं लज्जाजनकं भविष्यति, ततः " steal the account" इति मञ्चस्य दोषं दातुं। नेटिजनाः पुनः निश्चलतया उपविष्टुं न शक्नुवन्ति——

तस्य खातं हैक् कृतवान् इति दावान् कृत्वा मञ्चेन तस्य मुखं थप्पड़ं मारितस्य अनन्तरं लु चुआन् इत्यस्य सामाजिकखातेः टिप्पणीक्षेत्रं तत्क्षणमेव दुर्घटनाम् अभवत्, अनेके नेटिजनाः सन्देशान् त्यक्तुं प्लाविताः अभवन्

——"मञ्चः खातं हैक् कृतम् इति अङ्गीकुर्वति। भवतः मुखं व्यथयति वा?"
——"अद्यापि भवन्तः कस्मिन् वयसि लेखानां चोरणस्य पुरातनं युक्तिं प्रयुञ्जते?"
——"कलायां विविधता न भवेत् वा? त्वं तु अत्यन्तं अम्लः असि"।





तस्मिन् एव काले लु चुआन्, हैप्पी ट्विस्ट् मूवीस् इत्येतयोः मध्ये अतीतः "सङ्घर्षः" अपि प्रकाशितः ।

एतत् ज्ञायते यत् २०१५ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के लु चुआन् इत्यस्य चलच्चित्रं "द नाइन-स्टोरी डेमन् टॉवर" तथा च शेन् टेङ्ग्, मा ली च अभिनीतं प्रथमं चलच्चित्रं "शार्लोट्" च तस्मिन् एव दिने प्रदर्शितम्





"शार्लोट्" इत्यनेन डौबन् इत्यत्र ७.९ अंकाः प्राप्ताः, बक्स् आफिस इत्यत्र १.४ बिलियनं च अर्जितम्, यदा तु "द नाइन-स्टोरी डेमन टॉवर" इत्यस्य केवलं ४.४ अंकाः, बक्स् आफिस इत्यत्र ६० कोटिः च अंकाः प्राप्ताः, मुखात् बक्स् आफिसपर्यन्तं प्रत्यक्षतया दमनं कृतम् तत्कालीनः चलच्चित्रक्षेत्रे नूतनः प्रवेशकः ।



तस्मिन् वर्षे "नव-महलीय-दानव-गोपुरस्य" दुर्बल-प्रतिष्ठा आसीत्, नकारात्मक-समीक्षा च आसीत् यत् मूल-"भूत-दीप-प्रवाहयति" इति चलच्चित्रं तादृशे चलच्चित्रे रूपान्तरितुं शक्यते इति, विशेषतः राक्षस-रूपान्तरणस्य कथानकस्य पूर्णतया आलोचना अभवत् ४.४ इति न्यूनाङ्केन प्रेक्षकाणां असन्तुष्टिं दर्शयितुं अपि पर्याप्तम् ।



अस्मिन् समये लु चुआन् इत्यस्य खातेन "कैच ए बेबी" इत्यस्य विरुद्धं बमप्रहारः, आलोचनात्मकाः च टिप्पण्याः प्रकाशिताः, अतीतेन "संकीर्णमार्गे मुठभेड़" इत्यनेन सह, नेटिजनानाम् अधिकानि व्याख्यानि दत्तानि, पुनः एकवारं "नव-महला-दानव-गोपुरम्" इति चलच्चित्रस्य स्मरणं कृतम्

तदा,अनेके नेटिजनाः डौबन्-नगरस्य "नव-महला-दानव-गोपुरम्" इति मुखपृष्ठं प्रति त्वरितरूपेण गत्वा एकस्य पश्चात् अन्यस्य नकारात्मकसमीक्षां लिखितवन्तः ।



लु चुआन् नेटिजनैः किमर्थम् एतावत् असन्तुष्टः अस्ति ?

——"समालोचना आलोचना एव। कलाकाराः स्वयमेव सत्याः भवेयुः।"





किन्तु कस्यापि चलच्चित्रस्य केवलं प्रशंसा एव न भवितुम् अर्हति, चीनीयचलच्चित्रेषु केवलं व्यावसायिकप्रशंसा एव न भवितुम् अर्हति, न च वयं केवलं उपरितनव्यापारिकप्रशंसाम् अवलम्ब्य प्रगतिम् कर्तुं शक्नुमः।

अस्मात् दृष्ट्या चलच्चित्रनिर्मातृणां प्रेक्षकाणां च कृते कस्यचित् चलच्चित्रस्य आलोचनां कृत्वा भिन्नानि स्वराणि निर्मातुं ठीकम्।यावत् प्रेक्षकाणां हिताय चीनीयचलच्चित्रस्य हिताय च भवति तावत् किमर्थं न तीक्ष्णतरः?



तथापि यदि भवन्तः अनुमोदिताः भवन्ति परन्तु अन्येषां अपराधभयात् तत् स्वीकुर्वितुं न साहसं कुर्वन्ति, तथापि भवन्तः मञ्चं दोषयितुम् इच्छन्ति तर्हि एतत् हास्यं भवति ।

अधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् अन्येषां आलोचना सुलभा अस्ति, परन्तु एकः अन्तःस्थः इति नाम्ना, न तु सामान्यदर्शकत्वेन, भवन्तः अन्येषां न्यायं बहिः कर्तुं न शक्नुवन्ति, परन्तु प्रथमं स्वकीयानि चलच्चित्राणि सम्यक् निर्मातव्यानि, यस्य व्यापारः अधिकः महत्त्वपूर्णः अस्ति चीनी चलचित्रम्।

व्यापारमानकानां सुधारणं, दृष्टिः संरचना च सुधारः, वक्तुं साहसं च चीनीयचलच्चित्रेषु महत्त्वपूर्णम् अस्ति ।