समाचारं

सोफां क्रीणन्ते सति अन्तःस्थजनाः केवलं एतान् ७ बिन्दून् पश्यन्ति एतत् केवलं बकवासः नास्ति, एतत् हानिभ्यः प्राप्तस्य अनुभवस्य पाठस्य च आधारेण भवति।

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सत्यं वक्तुं शक्यते यत् यदा बहवः जनाः गृहे सोफाः क्रीणन्ति तदा ते वास्तवतः तान् सावधानीपूर्वकं न चिन्वन्ति ।

अद्य अहं भवद्भिः सह वार्तालापं कर्तुं आगतः यत् प्रायः सोफाक्रयणकाले विशेषज्ञाः किं किं पश्यन्ति, किं पृच्छन्ति च ।, वस्तुतः न बकवासः, अपितु यत् हानिः अभवत् तस्मात् समाहितः अनुभवः।


भवन्तः स्वगृहस्य कृते योग्यं सोफां चिनोति वा इति पश्यन्तु~

1. चर्मसोफायाः विषये कथं पृच्छितव्यम् ?


यावत् भवन्तः अनुकरणीयचर्मस्य तकनीकीवस्त्रस्य सोफां न चिन्वन्ति तावत् भवन्तः कपासस्य, लिनेनस्य, वस्त्रस्य, अथवा वास्तविकचर्मस्य चयनं कर्तुं शक्नुवन्ति प्रथमयोः मध्ये वस्त्रस्य अन्तरं वस्तुतः अत्यधिकं न भवति, परन्तु वास्तविकचर्मस्य कृते भवन्तः सावधानीपूर्वकं भवितव्यम् निम्नलिखित प्रश्नान् पृच्छन्तु।


1किं सर्वं प्रामाणिकचर्म अस्ति, अथवा केवलं सम्पर्कपृष्ठं वास्तविकचर्म (अर्धवास्तविकचर्म) अस्ति?

२ त्वचायाः उपरितनस्तरः वा द्वितीयः त्वक्स्तरः वा सामान्यतया केवलं त्वक्स्य उपरितनस्तरः एव त्वक् इति उच्यते ।

३ केषु स्थानेषु वास्तविकचर्मस्य उपयोगः भवति अन्येषु भागेषु कीदृशं चर्मं प्रयुज्यते ?

एकदा भवन्तः एतत् ज्ञात्वा चर्मसोफायाः चयनं प्रायः कोऽपि समस्या नास्ति ।

2. सोफापूरणम्


द्वितीयं, भवद्भिः सोफापूरणं पश्यितव्यं यदि डाउनस्य उपयोगः भवति तर्हि भवन्तः ज्ञातव्यं यत् एतत् हंसस्य अधः अस्ति वा यदि स्पञ्जस्य उपयोगः भवति तर्हि प्रथमं ज्ञातव्यं यत् एषः एकखण्डः अस्ति वा बहुस्तरीयः स्पञ्जः अस्ति वा .

3. फ्रेम काष्ठम्


अधुना अधिकांशेषु सोफासु काष्ठचतुष्कोणः भवति सामान्यतया यदि ब्राण्डेन एव निर्मितः सोफा अस्ति तर्हि भवन्तः कारखानेन गृहीतं वास्तविकं फ्रेमचित्रं द्रष्टुं प्रार्थयिष्यन्ति, अपि च कथयिष्यन्ति यत् एतत् कीदृशं काष्ठम् अस्ति अधिकं व्यय-प्रभावी अस्ति, चीर-काष्ठं पूर्णतया पर्याप्तं भवति, शेषं च तस्मिन् आश्रितं भविष्यति ।

4. तलसंरचना


सोफायाः तलस्य संरचनायाः कृते अहं व्यक्तिगतरूपेण अनुशंसयामि यत् केवलं पट्टिकायाः ​​पृष्ठावरणयुक्तं न क्रीणीत, पट्टिका + सर्पवसन्तपृष्ठावरणं भवितुं सर्वोत्तमम् अस्ति यदि तलभागः पारदर्शकगोजस्य भवति वस्त्रम्।

5. भूमौ वा उच्चपादेषु वा


सोफाशैलीं चयनं कुर्वन् उच्चपादयुक्तं सोफां वा केवलं तलस्थां पेटीसोफां चिनुत कदापि लघुपदानां सोफां न केवलं अन्तरालाः मलिनतां गोपयिष्यन्ति, केशान् च सञ्चयिष्यन्ति, अपितु स्वच्छता अपि कठिना भविष्यति .ठीकम्, अहं वस्तुतः एतादृशं वस्तु क्रेतुं न अनुशंसयामि।

6. अतिलघुवर्णान् मा क्रीणीत


अवश्यं सोफायाः वर्णः भवतः स्वस्य प्राधान्यानुसारं निर्णयः भवति, परन्तु यदि भवान् सोफायाः व्यावहारिकतां ग्रहीतुं इच्छति तर्हि अहं व्यक्तिगतरूपेण सूचयामि यत् भवान् वास्तवतः अत्यधिकं लघुवर्णं न क्रीणाति A sofa that अतीव लघुः अस्ति वास्तवतः मलप्रतिरोधी नास्ति, तथा च गृहे अलङ्कारशैल्याः मेलनं कर्तुं कठिनम् अस्ति।

7. गभीरं उपविशतु वा पृष्ठतः अवलम्ब्य वा


यदि भवन्तः आरामेन उपविष्टुं इच्छन्ति तथा च पृष्ठे समर्थकभावना भवति तर्हि भवन्तः पर्याप्तं गभीरं उपविष्टुं शक्नुवन्ति अथवा पृष्ठाश्रमः पर्याप्तं उच्चः भवति सोफा गभीरः अतल्लीनः च अस्ति तथा च यदा भवन्तः तस्मिन् उपविशन्ति तदा भवन्तः यथार्थतया इव अनुभवन्ति त्वं पृष्ठं धारयसि बहुकालानन्तरं, अतीव असहजतां अनुभविष्यति।

लेखस्य अन्ते उपसंहारः


सर्वेषु सर्वेषु यदि अन्तःस्थजनाः सोफां क्रेतुं इच्छन्ति तर्हि ते प्रायः उपरिष्टान् बिन्दून् एव पश्यन्ति यदि ते सर्वाणि कर्तुं शक्नुवन्ति तर्हि ते प्रायः सोफां क्रीणन्ति यस्मिन् ते सन्तुष्टाः सन्ति।

किं भवद्भिः कश्चन मित्रः गृहे सोफाक्रयणकाले एताः समस्याः सम्मुखीकृतवन्तः वा?

(चित्रं अन्तर्जालतः आगच्छति, यदि किमपि उल्लङ्घनं भवति तर्हि तत्क्षणमेव लोप्यते)