समाचारं

"Catch a Baby", प्रत्येकं सेकण्डं निर्धनानाम् उपहासः भवति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"कैच ए बेबी" इति चलच्चित्रं द्रष्टुं नानजिङ्ग्-नगरे ३० डिग्री-अधिक-उच्चतापमानस्य साहसं कृत्वा अस्मिन् ग्रीष्मकाले मया कृता सर्वाधिकं त्रुटिः आसीत् ।

बहुकालः अभवत् यदा अहं एकं चलचित्रं न दृष्टवान् यत् मम मनसि एतावत् असहजता अभवत्, यथा अहं पिन-सुई-उपरि उपविष्टः अस्मि, यथा कण्टकाः मम पृष्ठं विदारयन्ति, अथवा मम कण्ठे किमपि अटत्।

शेन् टेङ्ग्, मा ली च मम भावनां सर्वथा उपशमयितुं न शक्तवन्तौ।

अहं जानामि यत् चलचित्रं किं व्यक्तं कर्तुम् इच्छति, यत् शिशुतः आरभ्यमाणायाः चीनीयशैल्याः कुक्कुटशिक्षायाः, कष्टरहितस्य स्वप्रेरितशिक्षायाः, नैतिकअपहरणेन सह अपराधदमनकारीशिक्षायाः, बालानाम् क्रूरहस्तक्षेपस्य, हेरफेरस्य च व्यङ्ग्यं कर्तुं जीवति। ।

मूलतः अहं तत् सर्वथा प्राप्तुं शक्नोमि, अपि च तया सह सहमतः भवितुम् अर्हति, परन्तु चलचित्रस्य कवचः मां शारीरिकरूपेण असहजतां जनयति स्म ।

कोटि-कोटि-भाग्ययुक्तं दम्पती (तेषां कियत् अस्ति इति कल्पयितुं अपि न शक्नोमि) स्वस्य कनिष्ठपुत्रं मा जिये-इत्येतत् कम्पनीयाः उत्तराधिकारी भवितुं प्रशिक्षितुं दशवर्षेभ्यः अधिकं यावत् दरिद्रत्वस्य अभिनयं कृतवान्, ते च अकरोत् not hesitate to use a lot of manpower and material resources for this purpose , बालकानां परितः वातावरणं "द ट्रुमैन् शो" इत्यस्य चीनीयसंस्करणं निर्माय।

सर्वे हास्याः एतादृशे वञ्चनाधारिताः सन्ति, सर्वाणि भयानकतानि अपि एतादृशे वञ्चने आधारितानि सन्ति केचन जनाः वदन्ति यत् यदि भवान् मा जिये इत्यस्य भूमिकां गृह्णाति तर्हि एतत् नूतनं चीनीयशैल्यां भयानकं चलच्चित्रं वेष्टितं भविष्यति हास्यम् ।

परन्तु क्षम्यतां, अहं तत् गृहीतुं न शक्नोमि मम दृष्ट्या अस्य चलच्चित्रस्य आधारः असह्यः अस्ति। मा जिये यत् भयानकतां अनुभवति स्म तस्य सहानुभूतिपूर्वं अहम् अस्य आधारस्य तर्कसंगततायाः विषये शङ्कितुं आरब्धवान् । भयानकचलच्चित्रं भवितुं पूर्वं पूर्वमेव काल्पनिकचलच्चित्रम् आसीत् ।

धनिनः स्वसन्ततिपालनार्थं दरिद्रत्वस्य अभिनयं कुर्वन्ति, स्ववैभवं धनं च भोक्तुं स्थाने नलीगोपुरेषु निगूढं भवितुं दुःखं च आग्रहं कुर्वन्ति एतत् पूर्वमेव काल्पनिकं, परन्तु एतत् सर्वाधिकं आक्रोशजनकं नास्ति

अत्यन्तं आक्रोशजनकं वस्तु अस्ति यत् ते स्वस्य ज्येष्ठपुत्रं अमेरिकादेशस्य प्रतिष्ठितविद्यालये प्रेषयितुं कोटिकोटि विद्यालयशुल्कस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च ते नगरस्य अधिकांशं भागं The Truman World इति परिणतुं शक्नुवन्ति, परन्तु तेषां प्रोत्साहनार्थं दुःखहीनसाधनानाम् उपयोगः कर्तव्यः भवति पुत्रः परीक्षां उत्तीर्णं कर्तुं, किं जादुई भोला कल्पना।

यथा नेटिजनाः अवदन्-

यदि चलचित्रे शेन् टेङ्ग-मा ली-इत्यनेन अभिनीतं दम्पती वास्तवमेव धनिकं स्यात् तर्हि अस्मिन् चलच्चित्रे सर्वाणि कष्टानि अनावश्यकानि स्युः, केवलं निर्धनाः एव महाविद्यालयस्य प्रवेशपरीक्षायाः उपयोगं पलटनस्य साधनरूपेण करिष्यन्ति, धनिनः च न करिष्यन्ति it from the beginning पुनः एतत् क्रीडां क्रीडतु।

दारिद्र्यं अस्माकं कल्पनाशक्तिं सीमितुं शक्नोति, परन्तु अस्माकं निर्णयं न सीमितं करोति । सम्राट् सुवर्णकुदालानि गृहीत्वा क्षेत्राणि अगच्छत्, धनिकस्य कुक्कुटबालकः च किङ्ग्-वंशस्य अध्ययनं कृतवान् यद्यपि सः दरिद्रः आसीत् तथापि सः अस्य व्यर्थतां अवगच्छति स्म ।

अतः सम्पूर्णे चलचित्रदर्शनप्रक्रियायाः कालखण्डे अहं मा जिये इत्यस्य कठिनशिक्षायाः सहानुभूतिम् अनुभवितुं न शक्तवान् अहं शेन् टेङ्ग्, मा ली च "शिक्षकाणां" समूहस्य नेतृत्वं कुर्वन्तौ पश्यन् स्वस्य "समृद्धिं" चलच्चित्रे अभिनयं कुर्वन्ति इव गोपनार्थं बहु प्रयतन्ते। अहं स्वपरिचयात् दरिद्रः इति अभिनयं कर्तुं यथाशक्ति प्रयतितवान्, परन्तु मम मनसि एकमेव वाक्यम् आसीत्-

धनिकजनानाम् दरिद्रतां प्राप्तुं परिश्रमं कर्तव्यं भवति।

तथापि चलचित्रस्य हास्याः अद्यापि कार्यं कुर्वन्ति स्म, अहं च बहुवारं उच्चैः हसितवान् । परन्तु यदा कदापि अहं चिन्तयामि यत् चलचित्रे जनाः केवलं दरिद्रत्वस्य अभिनयं कुर्वन्ति तदा सत्यस्य एकं वचनं तस्य समाप्तिम् कर्तुं शक्नोति। परन्तु मम दारिद्र्यं वास्तविकं दशकशः परिश्रमस्य अनन्तरं किमपि परिवर्तनं न जातम् अतः अहं पुनः हसितुं न शक्नोमि ।

यदा च अहं चिन्तितवान् यत् मया, एकः दरिद्रः, चलचित्रे स्वयमेव क्रीडितुं यथाशक्ति प्रयतमानानां धनिनां समूहं द्रष्टुं दातव्यं, तथा च दारिद्र्यं साधु अस्ति, दारिद्र्यं जनान् प्रशिक्षितुं शक्नोति इति च कथितं तदा अहं पुनः उच्चैः हसितवान् .

अवश्यं केचन जनाः अवश्यमेव वदिष्यन्ति, किं केवलं एकस्य चलच्चित्रस्य विषये एतावत् चिन्तनं क्लान्तं भवति?

परन्तु समस्या अस्ति यत्, यदि एतत् "द रिचेस्ट मेन् इन ज़िहोङ्ग सिटी" इत्यादिकं चलच्चित्रं स्यात् यस्य पादौ भूमौ दूरं कृत्वा पूर्णतया मुक्तं भवति तर्हि तस्य स्वकीयः तर्कः स्यात्, परन्तु दुर्भाग्येन न। "Catch a Baby" यथार्थतायाः प्रति ध्यानं ददाति तथा च यथार्थस्य प्रतिबिम्बं कर्तुं प्रयतते तथा च विकृतरूपेण वास्तविकतायाः आलोचनां करोति तथापि एतादृशस्य प्रतिक्रियायाः आलोचनायाः च आधारः चलच्चित्रे एतादृशः आन्तरिकः विग्रहः एव स्वाभाविकतया अनुभूयते चलचित्रं पश्यन् अटपटेः स्रोतः।

चलचित्रे मा जिये स्वमातापितृणां नियन्त्रणात् मुक्तिं प्राप्तुम् अत्यन्तं इच्छति, अतः सः महाविद्यालयप्रवेशपरीक्षायाः बहुमूल्यं अवसरं त्यागयितुं न संकोचयति, व्याघ्रं पर्वतात् दूरं प्रेषयितुं रणनीतिं च प्रयुङ्क्ते सत्यं ज्ञातव्यम्। स्वस्य दृष्ट्या एतत् वीरपराक्रमं भवितुम् अर्हति, तथा च चलचित्रम् अपि अस्य वीरवातावरणस्य अतिशयोक्तिं कर्तुं प्रयतते, यथा "द ट्रुमैन् शो" इत्यस्मिन् अन्तिमपलायनम्

परन्तु भेदः अस्ति यत् ट्रुमैन् यत् पलायितुं इच्छति तत् स्वर्गः यत्र सर्वं सुन्दरं दृश्यते परन्तु सः यत् पलायनं करोति तत् अनिश्चितं भविष्यं युक्तं अनिश्चितं वास्तविकं जगत् एव।

मा जिये यत् पलायितुम् इच्छति स्म तत् विषादजनकं दुःखदं च मिथ्याजगत् आसीत् यत् सः स्वस्य अप्रत्याशितरूपेण धनिकः परिवारः आसीत्, सः च किमपि स्पष्टं प्रत्याख्यानं न दर्शितवान् एषा पारिवारिकपृष्ठभूमिः पूर्णतया तस्य अन्तिमः उपायः भवितुम् अर्हति स्म।

निर्गमनमार्गेण सह प्रतिरोधः कियत् अपि दुःखदः भवतु, मिथ्यात्वात् लज्जाजनकः दुर्बलः च भवति ।

अस्माकं सामान्यजनानाम् जीवनं प्रायः दारिद्र्येन, दुःखेन, नियन्त्रणेन च परिपूर्णं भवति, परन्तु अस्माकं मातापितृणां सहसा अरबपतित्वस्य पलायनं स्वप्नं वा नास्ति

—अन्तः— २.

लेखकः वी चुनलियांग

प्रथम प्रकाशित द्वारा: Liangjian, आईडी: liangjian0624