समाचारं

वैज्ञानिकाः चुम्बकीय-स्काइर्मियनस्य जननं, संहारं च सफलतया नियन्त्रयन्ति, यस्य उपयोगेन रेसट्रैक-स्मृतयः, तर्क-द्वार-यन्त्राणि च सज्जीकर्तुं शक्यन्ते

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पिन्ट्रोनिक्स-क्षेत्रे चुम्बकीय-स्काइर्मियन-आधारित-स्पिन्ट्रोनिक्स-यन्त्राणि उच्चक्षमता, उच्च-गति, न्यून-शक्ति-उपभोगः इत्यादीनां भविष्यस्य उपकरणानां कार्यक्षमतायाः आवश्यकतां पूरयितुं शक्नुवन्ति इति अपेक्षा अस्ति

परन्तु चुम्बकीय-आकाशस्य व्यावहारिक-यन्त्राणां प्रयोगे अनेकानि आव्हानानि सन्ति, येषु आकाश-उत्पादनस्य, संहारस्य च कुशल-नियन्त्रणं प्रमुख-समस्यासु अन्यतमम् अस्ति

एतस्याः समस्यायाः निवारणाय सन याट्-सेन् विश्वविद्यालयस्य भौतिकशास्त्रस्य विद्यालयस्य एसोसिएट् प्रोफेसरः होउ युशेङ्गस्य शोधसमूहेन प्रथमसिद्धान्तगणनायाः उपयोगेन CrYX (Y = S, Se, Te; X = Cl, Br, I) इत्यस्य गणना कृता । आन्तरिक Dzyaloshinskii–Moriya अन्तरक्रियायाः आधारेण monolayer इति ज्ञातम् यत् बाह्यचुम्बकीयक्षेत्रं चुम्बकीय skyrmions इत्यस्य प्रादुर्भावं प्रेरयितुं शक्नोति [1


चित्र |.

अस्य आधारेण ते द्वि-आयामी-लोह-विद्युत्-सामग्रीणां अवाष्पशील-ध्रुवीकरण-लक्षणं गृहीत्वा द्वि-आयामी वैन डेर् वाल्स-बहु-शरीर-विषम-संयोगेषु चुम्बकीय-स्काइर्मियन-नियन्त्रणार्थं सैद्धान्तिक-योजनां प्रस्तावितवन्तः

वर्षद्वयस्य अन्वेषणस्य अनुसन्धानस्य च अनन्तरं तेषां कृते CrSeI तथा In 2 Te

तस्मिन् एव काले अन्येषु द्वि-आयामी बहु-लोह-विषम-संयोगेषु चुम्बकीय-आकाश-आकाशस्य अन्वेषणं नियमनं च कर्तुं सहायतार्थं तेषां चुम्बकीय-आकाश-विषम-परिधिं समीचीनतया परिभाषितुं संक्षिप्तं वर्णकं प्रस्तावितं

अद्यतने "Switching Intrinsic Magnetic Skyrmions with Controllable Magnetic Anisotropy in van der Waals Multiferroic Heterostructures" इति शीर्षकेण एकं सम्बन्धितं पत्रं नैनो लेटर्स्[ 2] इत्यस्मिन् प्रकाशितम्, वर्तमान-अङ्कस्य आवरणपत्ररूपेण च चयनितम्

सन याट्-सेन् विश्वविद्यालये स्नातकोत्तरस्य छात्रः वाङ्ग ज़ेकुआन् प्रथमः लेखकः अस्ति, हौ युशेङ्ग् इत्ययं तत्सम्बद्धलेखकरूपेण कार्यं करोति ।


चित्र |.

समीक्षकेषु एकेन आन्तरिकचुम्बकीयस्काइर्मियनानाम् आविष्कारः, द्वि-आयामी वैन डेर् वाल्स बहुलोहविषमसंयोगः CrSeI/In 2 Te 3 इत्यस्मिन् उच्चतापमानस्य लोहचुम्बकीय अवस्थानां स्विचिंग् च "अति रोचकम्" इति मन्यते स्म

तस्मिन् एव काले अयं समीक्षकः टिप्पणीं कृतवान् यत् तेषां पत्रे प्रस्तावितः चुम्बकीय-स्काइर्मियन-वर्णकः व्यापकरूपेण अध्ययनं कृतेषु द्वि-आयामी-वैन् डेर् वाल्स-बहुलोह-विषम-संयोगेषु चुम्बकीय-स्काइर्मियन-योः हेरफेरार्थं "उपयोगी मार्गदर्शकस्य" कार्यं कर्तुं शक्नोति

अन्यः समीक्षकः मन्यते यत् अस्मिन् समये नियन्त्रणीयचुम्बकीयविषमतायाः उपयोगेन द्विआयामी वैन डेर् वाल्स बहुलोहविषमसंयोगे चुम्बकीय-स्काइर्मियन-नियन्त्रणार्थं प्रस्ताविता सैद्धान्तिकयोजना नवीनः अस्ति


(स्रोतः नैनो लेटर्स्)

कतिपयवर्षेभ्यः अन्तः अस्य सैद्धान्तिकपरिणामस्य सम्भाव्यव्यावहारिकप्रयोगाः भवितुम् अर्हन्ति ।

प्रथमं अनुप्रयोगं track memory इति ।

चुम्बकीय-स्काइर्मियनस्य निर्माणं, संहारं च सटीकरूपेण नियन्त्र्य अत्यन्तं उच्चभण्डारणघनत्वयुक्तानां रेसट्रैकस्मृतीनां डिजाइनं कर्तुं शक्यते

एतादृशी स्मृतिः सूचनायाः दीर्घकालीनभण्डारणं प्राप्तुं चुम्बकीय-स्काइर्मियनानाम् स्थलाकृतिकस्थिरतायाः उपयोगं करोति, तत्सहकालं च सूचनानां द्रुतपठनं लेखनं च प्राप्तुं चुम्बकीय-स्काइर्मियनानाम् गतिशीलतायाः उपयोगं करोति

एतेन सूचनासञ्चयस्य घनत्वं गतिः च बहुधा वर्धते, भविष्ये दत्तांशसञ्चयस्य कृते नूतनानि समाधानं च प्राप्यते ।

द्वितीयः अनुप्रयोगः तर्कद्वारयन्त्राणि सन्ति ।

चुम्बकीय-स्काइर्मियन-आधारित-तर्क-द्वार-यन्त्राणां परिकल्पनाद्वारा सूचनायाः द्रुत-प्रक्रियाकरणं, संचरणं च प्राप्तुं शक्यते ।

एतादृशं तर्कद्वारयन्त्रं सूचनायां तार्किकसञ्चालनानि कार्यान्वितुं चुम्बकीय-स्काईर्मियनानाम् टोपोलॉजिकल-स्थिरतायाः गतिशीलतायाः च उपयोगं करोति, यत् गणना-परिपथानां कृते नूतनानि संभावनानि प्रदातुं शक्नोति

तस्मिन् एव काले तेषां प्रस्तावितः चुम्बकीय-स्काईर्मियन-वर्णकः द्वि-आयामी-सामग्रीषु चुम्बकीय-स्काइर्मियन-व्यवहारस्य अधिकसटीकतया पूर्वानुमानं नियमनं च कर्तुं शक्नोति, यत् उत्तम-प्रदर्शन-युक्तानां चुम्बकीय-स्काईर्मियन-यन्त्राणां परिकल्पनाय लाभप्रदं भवति


(स्रोतः नैनो लेटर्स्)

वर्तमानसंशोधनस्य आधारेण तेषां अनुवर्तनसंशोधनस्य स्पष्टयोजना अस्ति ।

एकतः चुम्बकीय-स्काइर्मियन-विशेष-स्पिन्-संरचनारूपेण स्पिन्ट्रोनिक्स-क्षेत्रे महती क्षमता वर्तते ।

अपरपक्षे उच्च-एन्ट्रोपी-सामग्रीणां उच्च-ट्यूनबिलिटी, उच्च-चालकता, उच्च-जंग-प्रतिरोधः इत्यादीनां उत्तम-प्रदर्शन-लक्षणानाम् कारणेन अभियांत्रिकी-क्षेत्रे व्यापकरूपेण शोधं कृत्वा प्रयुक्तम् अस्ति

तेषां मतं यत् चुम्बकीय-स्काइर्मियन-उच्च-एन्ट्रोपी-सामग्रीणां संयोजनस्य विषये संशोधनस्य न केवलं तस्य अद्वितीयं वैज्ञानिकं शोध-मूल्यं वर्तते, अपितु व्यापक-प्रयोग-संभावना अपि अस्ति

अतः उच्च-एन्ट्रोपी-सामग्रीषु चुम्बकीय-स्काइर्मियनस्य स्थिर-अस्तित्वस्य नियमनस्य च अग्रे अध्ययनं करिष्यति ।

बाह्यचुम्बकीयक्षेत्रं, विद्युत्क्षेत्रं, तापमानम् इत्यादिभिः विविधैः साधनैः ते चुम्बकीय-स्काइर्मियनस्य गतिशीलव्यवहारस्य सटीकं नियन्त्रणं प्राप्तुं आशां कुर्वन्ति, येन उच्च-एन्ट्रोपी-सामग्रीषु चुम्बकीय-स्काइर्मियनस्य नियमन-तन्त्रं प्रकाशितं भवति

उच्च-एन्ट्रोपी-सामग्रीणां उत्तमगुणानां संयोजनेन शोधदलः चुम्बकीय-स्काइर्मियन-आधारित-नवीन-समष्टि-सामग्रीणां विकासं करिष्यति । एतेषां सामग्रीनां उत्तमं प्रदर्शनं, न्यूनव्ययः, व्यापकः अनुप्रयोगसंभावना च अपेक्षिताः सन्ति ।

सन्दर्भाः : १.

1. Yusheng Hou, फेंग Xue, लिआंग Qiu, झे वांग, Ruqian वू, Npj कम्प्यूटेशनल सामग्री, 8, 120 (2022)

2.वांग, जेडक्यू, ज़ूए, एफ, किउ, एल, वांग, जेड, वू, आर, एवं होउ, वाई (2024). वैन डेर वाल्स बहुलोह विषम संरचनाओं में नियन्त्रणीय चुंबकीय विषमता के साथ आंतरिक चुंबकीय skyrmions स्विचिंग।नैनो पत्र, 24 (14), 4117-4123।

टङ्कनीकरणम् : सः चेन्लोङ्ग, लियू याकुन्

02/

03/

04/

05/