समाचारं

अपोलो ११ चन्द्रारोहणस्य ५५ वर्षस्य स्मरणार्थं संयुक्तराष्ट्रसङ्घः अन्तर्राष्ट्रीयचन्द्रारोहणमिशनस्य मुद्रापत्राणि निर्गच्छति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २१ जुलै दिनाङ्के ज्ञापितं यत् संयुक्तराष्ट्रसङ्घस्य डाकप्रशासनेन २० जुलै दिनाङ्के अन्तर्राष्ट्रीयचन्द्रदिवसस्य दिनाङ्के अमेरिकी अपोलो ११ इत्यस्य ५५ वर्षस्य स्मरणार्थं षट् लघु प्रारूपस्य डाकटिकटस्य समुच्चयः जारीकृताः अमेरिकी, चीनी, रूसी, यूरोपीय, जापानी, भारतीय, कोरियादेशीयैः अन्वेषकैः गृहीताः चन्द्रस्य छायाचित्रेषु मुद्रापत्रेषु दृश्यन्ते ।


आईटी हाउसस्य अनुसारं २०२१ तः आरभ्य संयुक्तराष्ट्रसङ्घः अपोलो ११ अन्तरिक्षयात्रिकौ आर्मस्ट्रांग्, एल्ड्रिन् च प्रथमवारं चन्द्रे अवतरितौ दिवसं अन्तर्राष्ट्रीयचन्द्रदिवसम् इति निर्दिष्टं करिष्यति, यस्य उद्देश्यं परितः देशैः अन्तर्राष्ट्रीयैः अन्तरिक्षसंस्थाभिः च स्थायिचन्द्रस्य अन्वेषणस्य जागरूकतां वर्धयितुं भवति प्रतिबद्धतायाः विषये जागरूकता। संयुक्तराष्ट्रसङ्घस्य बाह्यअन्तरिक्षकार्यालयस्य निदेशिका आर्टि होरा-मेनी इत्यनेन विज्ञप्तौ उक्तं यत् "अद्यतनस्य चन्द्रस्य अन्वेषणं महत्त्वाकांक्षी अस्ति, परन्तु अस्माभिः अस्पृष्टस्य क्षेत्रस्य स्थायिरूपेण विस्तारः करणीयः। संयुक्तराष्ट्रसङ्घः स्वस्य अद्वितीयस्य आह्वानस्य उपयोगं करिष्यति शक्तिः अग्रे गन्तुं मार्गस्य विषये आवश्यकं वार्तालापं सुलभं करोति” इति ।

डाकटिकटाः, डाकटिकटस्य एल्बमाः न्यूयॉर्क (अमेरिकन-डॉलर्), जिनेवा (स्विस-फ्रैङ्क्), वियना-नगरे (यूरो) च संयुक्तराष्ट्रस्य डाकप्रशासनस्य कार्यालयानां अनुरूपाः त्रयः संप्रदायाः निर्गताः भविष्यन्ति संयुक्तराष्ट्रसङ्घस्य सहकारेण रोरी कात्ज् इत्यनेन डिजाइनं कृतानि एतानि डाकटिकटानि षट् भिन्नचन्द्रमिशनस्य चित्राणि पुनः सृजन्ति, स्मारकमुद्रा एल्बमे अपि त्रीणि अतिरिक्तमिशनानि दर्शितानि सन्ति लघुपत्रेषु विषयाः सन्ति- १.

  • चीनस्य प्रथमं चन्द्रनमूनाप्रत्यागमनमिशनं "चाङ्ग'ए ५" २०२० तमे वर्षे प्रारब्धम्

  • दक्षिणकोरियादेशस्य प्रथमः चन्द्रजाँचः "पाथफाइण्डर्" (Danuri) इति २०२२ तमे वर्षे प्रक्षेपितः

  • अमेरिकादेशेन १९६६ तमे वर्षे प्रथमं मृदु-अवरोहणं चन्द्र-अनुसन्धानं "सर्वेयर १" इति प्रक्षेपणं कृतम्, यत् अपोलो-मिशनात् पूर्वं कृतम्

  • २०२३ तमे वर्षे चन्द्रे अवतरितवती भारतस्य प्रथमा सफला अन्वेषणं "चन्द्रयान-३" इति ।

  • २०२४ तमे वर्षे चन्द्रे अवतरितुं जापानदेशस्य प्रथमा अन्वेषणं "स्मार्ट लैण्डर्" (SLIM) इति ।

  • यूरोपीय-अन्तरिक्ष-संस्थायाः प्रथमं चन्द्र-अभियानं "गुप्तचर-१" २००३ तमे वर्षे प्रक्षेपितम्


स्मारक-डाकटिक-एल्बम् अपि १९६९ तमे वर्षे जुलै-मासस्य २० दिनाङ्के संयुक्तराज्यस्य अपोलो ११ मिशनस्य स्मरणं करोति, पूर्वसोवियतसङ्घस्य रोबोट्-जाँचः "चन्द्रः २" यः १९५९ तमे वर्षे सितम्बर्-मासस्य १४ दिनाङ्के विश्वस्य प्रथमं चन्द्र-अवरोहणं प्राप्तवान्, चीनस्य च २०१९ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्के The probe इत्यस्य स्मरणं करोति "चाङ्ग'ए ४" इत्यनेन अद्य चन्द्रस्य दूरभागे विश्वस्य प्रथमं अवरोहणं प्राप्तम् ।

डाकटिकटस्य, डाकटिकटस्य च एल्बमानां अतिरिक्तं संयुक्तराष्ट्रसङ्घस्य डाकप्रशासनं अन्तर्राष्ट्रीयचन्द्रदिवसस्य स्मारकडाकचिह्नानां (प्रत्येककार्यालयस्य कृते एकं) अपि डिजाइनं करोति, प्रथमदिवसस्य आवरणं (मुद्देगदिवसस्य डाकचिह्नयुक्तानि मुद्रांकितलिफाफानि) विक्रयति च प्रत्येकं लघु-डाकटिकट-युग्मं १२,००० सेट्-पर्यन्तं सीमितं भवति, अपोलो ११ स्मारक-डाकटिक-एल्बम् १७,००० सेट्-पर्यन्तं सीमितं भवति, अन्ययोः स्मारक-डाकटिक-एल्बमयोः प्रत्येकं १८,००० सेट्-पर्यन्तं सीमितम् अस्ति

संयुक्तराष्ट्रसङ्घस्य डाकप्रशासनेन निर्गतानाम् अन्तरिक्षमुद्राणां समुच्चयः अन्तरिक्षयुगस्य आरम्भस्य ५० वर्षस्य स्मरणार्थं २००७ तमे वर्षे अष्टानां डाकटिकटानां समुच्चयः; २०१३ तमे वर्षे विश्व-अन्तरिक्ष-सप्ताह-विषयक-डाकटिकटानाम् कृते; संयुक्तराज्यसंस्था, चीन, संयुक्त अरब अमीरात इत्यादिभिः मंगलयानं प्रारब्धम् .