समाचारं

बीजिंग-संस्था अतिरिक्तं २०,००० नवीन-ऊर्जा-वाहन-सूचकाः निर्गच्छति, तथा च शॉर्टलिस्ट् घोषिता अस्ति!यस्मिन् परिवारे सर्वाधिकं अंकं प्राप्नोति तस्य परिवारस्य ६० अंकाः सन्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २१ दिनाङ्के "बीजिंग रिलीज" इति वार्तानुसारम् अद्य प्रातःकाले बीजिंग-नगरेण कार-रहित-गृहेषु अतिरिक्त-२०,००० नवीन-ऊर्जा-यात्रीकाराः निर्देशिताः । सूचकविन्यासस्य समाप्तेः अनन्तरं बिन्दुभिः श्रेणीकृतानां शॉर्टलिस्ट्-परिवारानाम् सूची घोषिता । संवाददाता अवलोकितवान् यत् अस्य अतिरिक्तनिर्गमनस्य सूचकानाम् आवंटने,यस्मिन् परिवारे सर्वाधिकं अंकं प्राप्नोति तस्य परिवारस्य ६० अंकाः, न्यूनतमाङ्कं प्राप्तस्य परिवारस्य ५४ अंकाः च ।(पूर्वप्रतिवेदनम् : बीजिंग-नगरेण कार-रहित-गृहेभ्यः २०,००० अतिरिक्त-नवीन-ऊर्जा-कोटा निर्गताः! दश प्रश्नाः उत्तराणि च अत्र सन्ति——)
उल्लेखनीयं यत् अस्मिन् वर्षे मेमासे २०२४ तमस्य वर्षस्य नूतन ऊर्जासूचकानाम् आवंटनस्य तुलने गृहेषु नवीन ऊर्जासूचकानाम् "स्कोररेखा" ६० बिन्दुभ्यः ५४ बिन्दुभ्यः न्यूनीभूता परिवारस्य आवेदकाः बीजिंग-यात्रीकार-सूचक-विनियमन-प्रबन्धन-सूचना-प्रणाल्यां प्रवेशं कृत्वा पश्यन्ति यत् ते शॉर्टलिस्ट्-कृताः सन्ति वा इति।
सूचकानाम् अस्य अतिरिक्तनिर्गमनस्य आवंटनपद्धतिः अद्यापि उच्चतः निम्नपर्यन्तं परिवारस्य कुलबिन्दुनाधारिता अस्ति समानकुलबिन्दुयुक्तानां परिवारानां बीजिंगयात्रीवाहनसूचकविनियमनप्रबन्धनसूचनाप्रणाल्यां प्रारम्भिकपञ्जीकरणसमयस्य आधारेण क्रमणं भविष्यति परिवारस्य आवेदकानां मध्ये प्रथमाः २०,००० जनाः पात्राः भविष्यन्ति ।
यथा पूर्वं निवेदितं, लघुसूचौ भवितुं सूचकः प्राप्तः इति न भवति ।सूचकपुष्टिसूचना ज्ञातित्वस्य वैवाहिकस्थितेः च सत्यापनानन्तरं एव प्राप्तुं शक्यते ।
[स्रोतः: "बीजिंग विमोचन" सार्वजनिक खाता]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]